7.3.1 बहुव्रीहिः सामान्यः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.3.1 बहुव्रीहिः सामान्यः
7.3.1 बहुव्रीहिः सामान्यः bahuvrīhiḥ sāmānyaḥ
Общее правило формирования बहुव्रीहिः bahuvrīhiḥ самас –
Отличительной особенностью является тот факт, что, в зависимости от контекста, одну и ту же самаста-падам можно трактовать по-разному –
दत्तं धनं येन सः dattaṃ dhanaṃ yena saḥ - दत्तधनः dattadhanaḥ - тот, кем даны деньги (царь)
दत्तं धनं यस्मै सः dattaṃ dhanaṃ yasmai saḥ - दत्तधनः dattadhanaḥ - тот, кому даны деньги (бедняк)
लिङ्गम् वचनम् liṅgam vacanam
1. लिङ्गम् वचनम् liṅgam vacanam в समस्तपदम् samastapadam-
Ввиду того, что बहुव्रीहिः bahuvrīhiḥ самаса явялется विशेषणम् viśeṣaṇam (эпитетом), то род и число समस्तपदम् samastapadam могут быть любыми и зависят от его विशेष्यम् viśeṣyam (существительного) -
हताः दानवाः येन सः hatāḥ dānavāḥ yena saḥ - हतदानवः hatadānavaḥ - кем демоны убиты (कृष्णः kṛṣṇaḥ)
हताः दानवाः यया सा hatāḥ dānavāḥ yayā sā - हतदानवा hatadānavā (दुर्गा durgā) - ею
हताः दानवाः यैः ते hatāḥ dānavāḥ yaiḥ te - हतदानवाः hatadānavāḥ (देवाः devāḥ) – ими
2. Если в विग्रहवाक्यम् стоят слова आकारान्तस्त्रीलिङ्गम् ākārānta-strīliṅgam –
रूपवती भार्या यस्य सः rūpavatī bhāryā yasya saḥ - रूपवद्भार्यः rūpavadbhāryaḥ - тот, у кого красивая жена
В этом предложении мы увидели, что слова в विग्रहवाक्यम् стоят в жен.роде, но сама समस्तपदम् говорит нам о муж.роде. В таком случае при соединении слов в самасу следуем правилу -
Для слов आकारान्तस्त्रीलिङ्गम् ākārānta-strīliṅgam
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य - ह्रस्वः
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya - hrasvaḥ
prātipadikaṃ первого слова как prātipadikaṃ муж.рода (रूपवती стало रूपवद्), а последнее слово имеет короткий гласный и отображает род и число конечного лица/предмета (भार्या => भार्यः, т.к. м.р)
Примеры -
अधीता विद्या येन सः adhītā vidyā yena saḥ - अधीतविद्यः adhītavidyaḥ - тот, кем изучено знание
Само финальное слово, конечно, может быть во всех трех родах - अधीतविद्यः adhītavidyaḥ, अधीतविद्या adhītavidyā, अधीतविद्यम् adhītavidyam
धृता माला येन सः dhṛtā mālā yena saḥ - धृतमालः dhṛtamālaḥ - тот, кем носится гирлянда
सुन्दरी भार्या यस्य सः sundarī bhāryā yasya saḥ - सुन्दरभार्यः sundarabhāryaḥ - тот, у кого красивая жена
3. Если в विग्रहवाक्यम् стоят слова ई/ऊ/ऋकारान्तस्त्रीलिङ्गम् ī/ū/ṛkārānta-strīliṅgam
जीवन्ती माता यस्य सः jīvantī mātā yasya saḥ - जीवन्मातृकः jīvanmātṛkaḥ - тот, чья мама жива (сын)
जीवन्ती पत्नी यस्य सः jīvantī patnī yasya saḥ - जीवत्पत्नीकः jīvatpatnīkaḥ - тот, чья жена жива (муж)
Для слов ई/ऊ/ऋकारान्तस्त्रीलिङ्गम् ī/ū/ṛkārānta-strīliṅgam
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य - क-प्रत्ययः योजनीयः
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya - ka-pratyayaḥ yojanīyaḥ
prātipadikaṃ первого слова как prātipadikaṃ муж.рода (जीवन्ती стало जीवत्), а последнее слово приобретает суффикс «ка» и отображает род и число конечного лица/предмета (पत्नी => पत्नीकः м.р)
Примеры –
पूर्णाः नद्यः यस्मिन् सः pūrṇāḥ nadyaḥ yasmin saḥ - पूर्णनदीकः pūrṇanadīkaḥ - тот, в ком реки полны (страна, например)
प्राप्ता वधूः येन सः prāptā vadhūḥ yena saḥ - प्राप्तवधूकः prāptavadhūkaḥ - тот, кто обрел жену (муж)
सुन्दरी पत्नी यस्य सः sundarī patnī yasya saḥ - सुन्दरपत्नीकः sundarapatnīkaḥ - тот, чья жена красива (муж)
4. Если в विग्रहवाक्यम् стоят слова इ/उकारान्तस्त्रीलिङ्गम् i/ukārānta-strīliṅgam
दत्ता धेनुः यस्मै सः dattā dhenuḥ yasmai saḥ - दत्तधेनुः dattadhenuḥ - тот, кому дали коровку
Для слов इ/उकारान्तस्त्रीलिङ्गम् i/ukārānta-strīliṅgam
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य विकारः नास्ति
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya vikāraḥ nāsti
prātipadikaṃ первого слова как prātipadikaṃ муж.рода (दत्ता => दत्त), а последнее слово без изменений
Примеры –
तीक्ष्णा बुद्धिः यस्य सः tīkṣṇā buddhiḥ yasya saḥ - तीक्ष्णबुद्धिः tīkṣṇabuddhiḥ - тот, чей разум острый
श्रुता कीर्तिः यस्य सः śrutā kīrtiḥ yasya saḥ - श्रुतकीर्तिः śrutakīrtiḥ - тот, чья слава известна
पतिता रज्जुः यस्मात् सः patitā rajjuḥ yasmāt saḥ - पतितरज्जुः patitarajjuḥ - тот, откуда упала веревка
5. वचनम् vacanam в विग्रहवाक्यम् vigrahavākyam - По смыслу –
प्रसन्नवदनः prasannavadanaḥ - प्रसन्नं वदनं यस्य सः prasannaṃ vadanaṃ yasya saḥ - здесь подразумевается Вишну, но не 10-главый Равана. Поэтому говорим «лицо» в ед.числе (экавачанам)
विशालनेत्रः viśālanetraḥ - विशाले नेत्रे यस्य सः viśāle netre yasya saḥ - глаз обычно двое (двивачанам)
दीर्घकेशः dīrghakeśaḥ - दीर्घाः केशाः यस्य सः dīrghāḥ keśāḥ yasya saḥ - волос обычно много (бахувачанам)
НО! Если мы не знаем контекста, то не знаем, в какое число ставить विग्रहवाक्यम् . К примеру, слово हतदानवः hatadānavaḥ означает «тот, кто убил демона (демонов), и мы не знаем сколько демонов он убил. विग्रहवाक्यम् может быть любое -
हतः दानवः येन सः hataḥ dānavaḥ yena saḥ - тот, кем убит 1 демон
हतौ दानवौ येन सः hatau dānavau yena saḥ - тот, кем убит 2 демона
हताः दानवाः येन सः hatāḥ dānavāḥ yena saḥ - тот, кем убиты 3 и больше демонов
महत् mahat
В теме 7.1.2 главы कर्मधारयः karmadhārayaḥ мы с вами уже сталкивались с правилами присоединения слова महत् mahat, здесь то же самое правило -
महत्-शब्दस्य आत्वम् mahat-śabdasya ātvam – во всех трех родах вперед встанет дополнительная «а» и будет महा- mahā-
महत् बलं यस्य सः mahat balaṃ yasya saḥ - महाबलः mahābalaḥ
महान्तौ बाहू यस्य सः mahāntau bāhū yasya saḥ - महाबाहुः mahābāhuḥ
महती सेना यस्य सः mahatī senā yasya saḥ - महासेनः mahāsenaḥ
महती माता यस्य सः mahatī mātā yasya saḥ - महामातृकः mahāmātṛkaḥ
महान् कायः यस्य सः mahān kāyaḥ yasya saḥ - महाकायः mahākāyaḥ
7.3.1.1 द्वितीयार्थबहुव्रीहिः dvitīyārthabahuvrīhiḥ
प्राप्तम् उदकं यं सः prāptam udakaṃ yaṃ saḥ - प्राप्तोदकः (ग्रामः) prāptodakaḥ (grāmaḥ) – то (место), докуда дошла вода (например, деревня)
प्राप्तम् उदकं यत् तत् prāptam udakaṃ yat tat - प्राप्तोदकम् (गृहम्) prāptodakam (gṛham) - то (место), докуда дошла вода (например, дом)
7.3.1.2 तृतीयार्थबहुव्रीहिः tṛtīyārthabahuvrīhiḥ
पीतं क्षीरं येन सः pītaṃ kṣīraṃ yena saḥ - पीतक्षीरः (बालः) pītakṣīraḥ (bālaḥ) - тот, кем пьется молоко
कृतं भोजनं येन सः kṛtaṃ bhojanaṃ yena saḥ - कृतभोजनः kṛtabhojanaḥ - тот, кто поел
हताः दानवाः येन सः hatāḥ dānavāḥ yena saḥ - हतदानवः hatadānavaḥ - тот, кем демоны убиты
लिखितं चित्रं यैः ते likhitaṃ citraṃ yaiḥ te - लिखितचित्राः (छात्राः) likhitacitrāḥ (chātrāḥ) – те, кеми написана картина (студенты)
धृतं पुष्पं यया सा dhṛtaṃ puṣpaṃ yayā sā - धृतपुष्पा (नारी) dhṛtapuṣpā (nārī) – та, кем цветок держится (женщина)
आरूढं यानं येन सः ārūḍhaṃ yānaṃ yena saḥ - आरूढयानः ārūḍhayānaḥ - взошедший на транспорт
प्रविष्टा शाला येन सः praviṣṭā śālā yena saḥ - प्रविष्टशालः praviṣṭaśālaḥ - вошедший в комнату
कृतं भोजनं यया सा kṛtaṃ bhojanaṃ yayā sā - कृतभोजना kṛtabhojanā – поевшая
प्राप्ता लक्ष्मीः येन सः prāptā lakṣmīḥ yena saḥ - प्राप्तलक्ष्मीकः prāptalakṣmīkaḥ - тот, кем обретена Лакшми
अभ्यस्ताः कलाः येन सः abhyastāḥ kalāḥ yena saḥ - अभ्यस्तकलः abhyastakalaḥ - тот, кто практиковал много искусств
जिता सेना येन सः jitā senā yena saḥ - जितसेनः jitasenaḥ - тот, кем армия завоевана
अर्जिता श्रीः येन सः arjitā śrīḥ yena saḥ - अर्जितश्रीकः arjitaśrīkaḥ - тот, кем обретено величие/богатство
7.3.1.3 चतुर्थ्यर्थबहुव्रीहिः caturthyarthabahuvrīhiḥ
दत्तः पशुः यस्मै सः dattaḥ paśuḥ yasmai saḥ - दत्तपशुः (रुद्रः) dattapaśuḥ (rudraḥ) – тот, кому дано животное
दत्तं धनं यस्मै सः dattaṃ dhanaṃ yasmai saḥ - दत्तधनः dattadhanaḥ - тот, кому даны деньги
दत्ता दक्षिणा येभ्यः ते dattā dakṣiṇā yebhyaḥ te - दत्तदक्षिणाः (विप्राः) dattadakṣiṇāḥ (viprāḥ) – те, кому даны подаяния
7.3.1.4 पञ्चम्यर्थबहुव्रीहिः pañcamyarthabahuvrīhiḥ
उद्धृतं जलं यस्याः सा uddhṛtaṃ jalaṃ yasyāḥ sā - उद्धृतजला uddhṛtajalā (नदी nadī) – та, из которой взята вода (река, например)
उद्धृतं जलं यस्मात् सः uddhṛtaṃ jalaṃ yasmāt saḥ - उद्धृतजलः (कूपः) uddhṛtajalaḥ (kūpaḥ - колодец)
पतितानि पर्णानि यस्मात् सः patitāni parṇāni yasmāt saḥ - पतितपर्णः (वृक्षः) patitaparṇaḥ (vṛkṣaḥ - дерево)
पतितानि पुष्पाणि यस्याः सा patitāni puṣpāṇi yasyāḥ sā - पतितपुष्पा (लता) patitapuṣpā (latā) – та, откуда опали цветы (вьюнок)
7.3.1.5 षष्ठ्यर्थबहुव्रीहिः ṣaṣṭhyarthabahuvrīhiḥ
पीतम् अम्बरं यस्य सः pītam ambaraṃ yasya saḥ - पीताम्बरः (हरिः) pītāmbaraḥ (hariḥ) – тот, у кого желтые одежды
बहु धनं यस्य सः bahu dhanaṃ yasya saḥ - बहुधनः bahudhanaḥ - тот, у кого много богатств
अष्ट भुजाः यस्याः सा aṣṭa bhujāḥ yasyāḥ sā - अष्टभुजा (देवी) aṣṭabhujā (devī) - та, у которой 8 рук (Деви)
दश आननानि यस्य सः daśa ānanāni yasya saḥ - दशाननः (रावणः) daśānanaḥ (rāvaṇaḥ) – тот, у которого 10 голов (Равана)
महती विद्या यस्य सः mahatī vidyā yasya saḥ - महाविद्यः mahāvidyaḥ - мудрец
बह्व्यः पत्न्यः यस्य सः bahvyaḥ patnyaḥ yasya saḥ - बहुपत्नीकः bahupatnīkaḥ - тот, у кого много жен
नष्टा लक्ष्मीः यस्य सः naṣṭā lakṣmīḥ yasya saḥ - नष्टलक्ष्मीकः naṣṭalakṣmīkaḥ - тот, кто потерял Лакшми
सुन्दरी आकृतिः यस्य सः sundarī ākṛtiḥ yasya saḥ - सुन्दराकृतिः sundarākṛtiḥ - тот, чья форма красива
भग्ना आशा यस्य सः bhagnā āśā yasya saḥ - भग्नाशः bhagnāśaḥ - тот, чьё желание не сбылось
महती मतिः यस्य सः mahatī matiḥ yasya saḥ - महामतिः mahāmatiḥ - тот, чей разум велик
दीर्घा नासिका यस्य सः dīrghā nāsikā yasya saḥ - दीर्घनासिकः dīrghanāsikaḥ - тот, чей нос длинный
जाता दुहिता यस्य सः jātā duhitā yasya saḥ - जातदुहितृकः jātaduhitṛkaḥ - тот, кто обрел дочь
महत् भाग्यं यस्य सः mahat bhāgyaṃ yasya saḥ - महाभाग्यः mahābhāgyaḥ - тот, кто обрел удачу
वक्रं तुण्डं यस्य सः vakraṃ tuṇḍaṃ yasya saḥ - वक्रतुण्डः (गणेशः) vakratuṇḍaḥ (gaṇeśaḥ) – тот, чей хобот изогнут
श्रीगणेशप्रातःस्मरणम् śrīgaṇeśaprātaḥsmaraṇam
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
vakratuṇḍa mahākāya sūryakoṭisamaprabha |
nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā ||
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । देव ! सर्वकार्येषु मे सर्वदा निर्विघ्नं कुरु |
vakratuṇḍa mahākāya sūryakoṭisamaprabha | deva ! sarvakāryeṣu me sarvadā nirvighnaṃ kuru |
О, Изогнуто-хоботный, о, Больше-Телый, о Тот-Чьё-Великолепие-подобно-Миллиону-Солнц,
О Дэва, пожалуйста, мои начинания всегда от препятствий освободи!
समास: samāsaḥ
वक्रं तुण्डं यस्य सः - वक्रतुण्डः (गणेशः) – षष्ठ्यर्थबहुव्रीहिः ṣaṣṭhyarthabahuvrīhiḥ
vakraṃ tuṇḍaṃ yasya saḥ - vakratuṇḍaḥ (gaṇeśaḥ) – ṣaṣṭhyarthabahuvrīhiḥ
7.3.1.6 सप्तम्यर्थबहुव्रीहिः saptamyarthabahuvrīhiḥ
बहूनि फलानि यस्मिन् सः bahūni phalāni yasmin saḥ - बहुफलः (वृक्षः) bahuphalaḥ (vṛkṣaḥ) – тот, на котором много фруктов (дерево)
वीराः पुरुषाः यस्मिन् सः vīrāḥ puruṣāḥ yasmin saḥ - वीरपुरुषः vīrapuruṣaḥ (ग्रामः grāmaḥ) – тот, где много (живет/находится) героев (например, деревня, где они живут)
बहवः जनाः यस्मिन् तत् bahavaḥ janāḥ yasmin, tat - बहुजनम् (गृहम्) bahujanam (gṛham) – то, где находятся много людей (дом)
विशालाः मार्गाः यस्याः/यस्यां सा (६, ७) viśālāḥ mārgāḥ yasyāḥ/yasyāṃ sā (6 и 7 оба падежа подходят) - विशालमार्गा (नगरी) viśālamārgā (nagarī) – та, чьи/в которой широкие улицы (город, ж.р.)
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
युञ्जन्नेवं सदात्मानं योगी नियतमानस: ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ
śāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati (6.15)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
йун̃джан — занимающий; (м, 1.1)
эвам — так (как описано выше); (ав)
сада̄ — постоянно; (ав)
а̄тма̄нам — тело, ум и душу; (м, 2.1)
йогӣ — йог–мистик; (м, 1.1)
нийата-ма̄насах̣ — тот, чей ум обуздан; (м, 1.1)
ш́а̄нтим — состояние покоя; (ж, 2.1)
нирва̄н̣а-парама̄м — прекращение материального существования; (ж, 2.1)
мат-сам̇стха̄м — духовное небо; (ж, 2.1)
адхигаччхати — обретает (лаТ, 1.1)
अन्वय: anvayaḥ
नियतमानसः योगी एवं सदा आत्मानं युञ्जन् , निर्वाणपरमां मत्संस्थां शान्तिम् अधिगच्छति।
niyatamānasaḥ yogī evaṃ sadā ātmānaṃ yuñjan , nirvāṇaparamāṃ matsaṃsthāṃ śāntim adhigacchati|
समास: samāsaḥ
नियतमानसः - नियतं मानसं येन सः – तृतीयार्थबहुव्रीहिः
niyatamānasaḥ - niyataṃ mānasaṃ yena saḥ - tṛtīyārthabahuvrīhiḥ
निर्वाणपरमाम् - निर्वाणं परमं यस्याः सा, ताम् – षष्ठ्यर्थबहुव्रीहिः
nirvāṇaparamām - nirvāṇaṃ paramaṃ yasyāḥ sā, tām - ṣaṣṭhyarthabahuvrīhiḥ
मत्संस्थाम् - मयि संस्था यस्याः सा, ताम् – बहुव्रीहिः
matsaṃsthām - mayi saṃsthā yasyāḥ sā, tām - bahuvrīhiḥ
7.3.1 बहुव्रीहिः सामान्यः bahuvrīhiḥ sāmānyaḥ