7.1.2.8-9 मध्यमपदलोपः मयूरव्यंसकादिः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.2.8-9 मध्यमपदलोपः मयूरव्यंसकादिः
7.1.2.8-9 मध्यमपदलोपः madhyamapadalopaḥ , मयूरव्यंसकादिः mayūravyaṃsakādiḥ
7.1.2.8 मध्यमपदलोपः madhyamapadalopaḥ
В качестве примера приводится выражение -
शाकपार्थिवः śākapārthivaḥ, где शाकम् śākam – овощ, पार्थिवः pārthivaḥ - царь. На первый взгляд между этими словами связи нет. Мы предполагаем наличие связи и делаем умозаключение - शाकप्रियः पार्थिवः śākapriyaḥ pārthivaḥ - царь, который очень любит овощи. Здесь śākapriyaḥ «любящий овощи» - это विशेषणम् эпитет для pārthivaḥ «царя».
Взгляните на еще один популярный пример –
परशुरामः paraśurāmaḥ - परशुप्रहरणः रामः- paraśupraharaṇaḥ rāmaḥ,
· प्रहरणम् इत्युक्ते आयुधम् praharaṇam ityukte āyudham – оружие, значит
· परशुः प्रहरणं यस्य सः परशुप्रहरणः paraśuḥ praharaṇaṃ yasya saḥ paraśupraharaṇaḥ - тот, чье оружие парашу, он paraśupraharaṇaḥ - बहुव्रीहिः bahuvrīhiḥ
· परशुप्रहरणः रामः paraśupraharaṇaḥ rāmaḥ - परशुरामः - paraśurāmaḥ - मध्यमपदलोपः madhyamapadalopaḥ
Посмотрите еще примеры -
· मुरलीकृष्णः muralīkṛṣṇaḥ - मुरलीवादकः कृष्णः muralīvādakaḥ kṛṣṇaḥ - Кришна, играющий на мурали
НО! मुरलीधरः muralīdharaḥ - मुरलीं धरति – उपपदसमासः muralīṃ dharati - upapadasamāsaḥ
· वेणुगोपलः veṇugopalaḥ - वेणुवादकः गोपलः veṇuvādakaḥ gopalaḥ - Гопал, играющий на вену
· पर्णशाला parṇaśālā листовая-хижина - पर्णनिर्मिता शाला parṇanirmitā śālā (पर्णैः निर्मिता इति parṇaiḥ nirmitā iti) – хижина, сделанная из листьев
· छायातरुः chāyātaruḥ тень-дерево - छायाप्रधानः तरुः chāyāpradhānaḥ taruḥ - дерево, чье главное качество - давать тень
फलवृक्षाः phalavṛkṣāḥ - फलप्रधानाः वृक्षाः phalapradhānāḥ vṛkṣāḥ - деревья, чьи главные качества – двать фрукты
· शाखामृगः śākhāmṛgaḥ ветка-зверек (=कपिः kapiḥ - обезьяна) - शाखाप्रसक्तः मृगः śākhāprasaktaḥ mṛgaḥ - зверек, играющий в ветках
· देवपूजकः ब्राह्मणः devapūjakaḥ brāhmaṇaḥ - देवब्राह्मणः devabrāhmaṇaḥ
Помимо этого, многие цифры также являются मध्यमपदलोपः madhyamapadalopaḥ -
· द्व्यधिका विंशतिः dvyadhikā viṃśatiḥ - द्वाविंशतिः dvāviṃśatiḥ - 22
· द्व्यधिकाः दश dvyadhikāḥ daśa - द्वादश dvādaśa – 12
· द्व्यधिकं शतम् dvyadhikaṃ śatam - द्विशतम् dviśatam - 200
· द्विगुणितं शतम् dviguṇitaṃ śatam - द्विशतम् dviśatam - 200
· पञ्चाधिका विंशतिः pañcādhikā viṃśatiḥ - पञ्चविंशतिः pañcaviṃśatiḥ - 25
· षोडशसङ्ख्याकाः पदार्थाः ṣoḍaśasaṅkhyākāḥ padārthāḥ - षोडशपदार्थाः ṣoḍaśapadārthāḥ - 16 категорий
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥ १७ ॥
sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ
rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ (8.17)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
сахасра-йуга-парйантам — одну тысячу эпох до окончания; (с, 2.1)
ахах̣ — день; (ахан, с, 2.1)
йат — который; (с, 2.1)
брахман̣ах̣ — Брахмы; (м, 6.1)
видух̣ — знают; (лаТ, 1.3)
ра̄трим — ночь; (ж, 2.1)
йуга-сахасра-анта̄м — ту югу, что заканчивается через тысячу; (ж, 2.1)
те — они; (сарв, м, 1.3)
ахах̣-ра̄тра-видах̣ — день и ночь те, которые знают; (м, 1.3)
джана̄х̣ — люди (м, 1.3)
अन्वय: anvayaḥ
ब्रह्मणः यत् अहः सहस्रयुगपर्यन्तं ये विदुः , ते अहोरात्रविदः जनाः रात्रिं युगसहस्रान्तां विदुः।
brahmaṇaḥ yat ahaḥ sahasrayugaparyantaṃ ye viduḥ , te ahorātravidaḥ janāḥ rātriṃ yugasahasrāntāṃ viduḥ|
समास: samāsaḥ
सहस्रयुगपर्यन्तम् sahasrayugaparyantam -
सहस्रसंख्याकानि युगानि सहस्रयुगानि - मध्यमपदलोपी तत्पुरुषः
sahasrasaṃkhyākāni yugāni sahasrayugāni - madhyamapadalopī tatpuruṣaḥ
सहस्रयुगानि पर्यन्तः यस्य तत्, तत् - बहुव्रीहिः
sahasrayugāni paryantaḥ yasya tat, tat - bahuvrīhiḥ
युगसहस्रान्ताम् yugasahasrāntām -
युगानां सहस्रम् युगसहस्रम् - षष्ठीतत्पुरुषः
yugānāṃ sahasram yugasahasram - ṣaṣṭhītatpuruṣaḥ
युगसहस्रम् अन्तः यस्याः सा, ताम् - बहुव्रीहिः yugasahasram antaḥ yasyāḥ sā, tām - bahuvrīhiḥ
अहोरात्रविदः ahorātravidaḥ -
अहश्च रात्रिश्च अहोरात्रम् - द्वन्द्वः ahaśca rātriśca ahorātram - dvandvaḥ
अहोरात्रं विदन्ति - कर्तरि क्विप् उपपदसमासश्च ahorātraṃ vidanti - kartari kvip upapadasamāsaśca
7.1.2.9 मयूरव्यंसकादिः mayūravyaṃsakādiḥ
Данный вид самаста-падам часто не подпадает ни под одну категорию или же его интерпретация возможна сразу в нескольких категориях, слова в интерпретациях также могут стоять в разных местах.
Как пример обычно приводят -
मयूरव्यंसकः mayūravyaṃsakaḥ - मयूरः व्यंसकः mayūraḥ vyaṃsakaḥ - хитрый павлин (cunning peackock)
Его интерпретация обсуждается среди грамматистов, и может быть как –
मयूरः एव व्यंसकः mayūraḥ eva vyaṃsakaḥ или मयूरः इव व्यंसकः mayūraḥ iva vyaṃsakaḥ. Это даже может означать ворону, которая претендует быть павлином, нарядив павлиний хвост. [1]
Посмотрите еще несколько примеров [2] –
[2] Из книг “Samasas” (SamskrtaBharati school) и “समासः samāsaḥ”, 3й том (Arshaavinashi school)
देशान्तरम् deśāntaram - अन्यः देशः anyaḥ deśaḥ - другая страна
मार्गान्तरम् mārgāntaram - अन्यः मार्गः anyaḥ mārgaḥ
चिन्मात्रम् cinmātram – चिदेव cideva – сознание только (и ничто иное)
अर्थान्तरम् arthāntaram - अन्यः अर्थः anyaḥ arthaḥ
वस्त्वन्तरम् vastvantaram - अन्यत् वस्तु anyat vastu
वानरः vānaraḥ - नरः वा naraḥ vā – обезьяна по типу человека (как Хануман)
अकुतोभयः akutobhayaḥ - नास्ति कुतः भयं यस्य सः nāsti kutaḥ bhayaṃ yasya saḥ - у кого нет страха ни от чего
खादतमोदता khādatamodatā - खादत मोदत इत्येवं सततं यत्राभिधीयते सा khādata modata ityevaṃ satataṃ yatrābhidhīyate sā – постоянное кушание и наслаждение
अकिञ्चनः akiñcanaḥ - नास्ति किञ्चन यस्य सः nāsti kiñcana yasya saḥ - тот, у кого ничего нет
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुंक्ष्व राज्यं समृद्धम् ।
मयैवैते निहता: पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham
mayaivaite nihatāḥ pūrvam eva nimitta-mātraṁ bhava savya-sācin (11.33)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
тасма̄т — поэтому; (тад, 5.1)
твам — ты; (1.1)
уттишт̣ха — восстань; (лоТ, 2.1)
йаш́ах̣ — славу; (-с, с, 1.1)
лабхасва — стяжай; (лоТ, 2.1)
джитва̄ — покорив; (ав)
ш́атрӯн — врагов; (м, 2.1)
бхун̇кшва — наслаждайся; (лоТ, 2.1)
ра̄джйам — царство; (с, 2.1)
самр̣ддхам — процветающее; (с, 2.1)
майа̄ — Мной; (3.1)
эва — непременно; (ав)
эте — все эти; (м, 1.3)
нихата̄х̣ — убиты; (м, 1.3)
пӯрвам эва — до этого; (ав)
нимитта-ма̄трам — орудие; (с, 1.1)
бхава — стань; (лоТ, 2.1)
савйа-са̄чин — о Савьясачи (м, 8.1)
अन्वय: anvayaḥ
सव्यसाचिन् ! तस्मात् त्वम् उत्तिष्ठ , यशः लभस्व। शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व। एते मया पूर्वं निहताः। निमित्तमात्रं भव।
savyasācin ! tasmāt tvam uttiṣṭha , yaśaḥ labhasva| śatrūn jitvā samṛddhaṃ rājyaṃ bhuṅkṣva| ete mayā pūrvaṃ nihatāḥ| nimittamātraṃ bhava|
समास: samāsaḥ
निमित्तमात्रम् - निमित्तम् एव - तत्पुरुषः (मयूरव्यंसकादिः)
nimittamātram - nimittam eva - tatpuruṣaḥ (mayūravyaṃsakādiḥ)
सव्यसाचिन् - सव्येन (हस्तेन) साधु सचते (बाणान् प्रयुङ्क्ते) इति सव्यसाची, तत्सम्बुद्धौ - कर्तरि, णिनिः – उपपदसमासः
savyasācin - savyena (hastena) sādhu sacate (bāṇān prayuṅkte) iti savyasācī, tatsambuddhau - kartari, ṇiniḥ - upapadasamāsaḥ
7.1.2.8-9 मध्यमपदलोपः madhyamapadalopaḥ , मयूरव्यंसकादिः mayūravyaṃsakādiḥ