7.1.2.6-7 उपमानोभयपदः सम्भावनापूर्वपदः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.2.6-7 उपमानोभयपदः सम्भावनापूर्वपदः
7.1.2.6-7 अवधारणापूर्वपदः avadhāraṇāpūrvapadaḥ , सम्भावनापूर्वपदः sambhāvanāpūrvapadaḥ
7.1.2.6 अवधारणापूर्वपदः avadhāraṇāpūrvapadaḥ
अवधारणा avadhāraṇā – акцент, усиление ставится на первое слово с помощью частицы एव eva -
विद्या एव धनम् - विद्याधनम् vidyādhanam – знание лишь богатство (только знание и не что-то другое)
विद्या vidyā - विशेषणम् viśeṣaṇam – эпитет для слова धनम् dhanam (богатств много разных)
एव eva - अवधारणा avadhāraṇā – акцент для विद्या vidyā
धनम् dhanam - विशेष्यम् viśeṣyam – существительное, главный субъект
ज्ञानम् एव अग्निः jñānam eva agniḥ - ज्ञानाग्निः jñānāgniḥ - знания лишь (есть) огонь
विवेकः एव सम्पत् vivekaḥ eva sampat - विवेकसम्पत् vivekasampat - мудрость лишь (есть) богатство
गुरुः एव देवः guruḥ eva devaḥ - गुरुदेवः gurudevaḥ - гуру лишь (есть) Бог
वाग्बाणैः मा प्रहर! vāgbāṇaiḥ mā prahara! – словами-стрелами не рань!
वाक् एव बाणः, तैः। vāk eva bāṇaḥ, taiḥ - слова (являются) стрелами
कथम् अहं दारिद्र्यनरकात् मुक्तिम् प्राप्नुयाम्? katham ahaṃ dāridryanarakāt muktim prāpnuyām? – как мне из ада-бедности освобождение обрести?
दारिद्र्यम् एव नरकः, तस्मात्। dāridryam eva narakaḥ, tasmāt – бедность (является) адом
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna
jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā (4.37)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
йатха̄ — как; (ав)
эдха̄м̇си — дрова; (с, 2.3)
самиддхах̣ — ярко горящий; (м, 1.1)
агних̣ — огонь; (м, 1.1)
бхасма-са̄т — в пепел; (ав)
куруте — превращает; (лаТ, 1.1)
арджуна — о Арджуна; (м, 8.1)
джн̃а̄на-агних̣ — огонь знания; (м, 1.1)
сарва-карма̄н̣и — все последствия материальной деятельности; (с, 2.3)
бхасма-са̄т — в пепел; (ав)
куруте — превращает; (лаТ, 1.1)
татха̄ — также (ав)
अन्वय: anvayaḥ
अर्जुन! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते, तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते।
arjuna! yathā samiddhaḥ agniḥ edhāṃsi bhasmasāt kurute, tathā jñānāgniḥ sarvakarmāṇi bhasmasāt kurute|
समास: samāsaḥ
ज्ञानाग्निः - ज्ञानम् एव अग्निः - अवधारणापूर्वपदः कर्मधारयः
jñānāgniḥ - jñānam eva agniḥ - avadhāraṇāpūrvapadaḥ karmadhārayaḥ
सर्वकर्माणि - सर्वाणि कर्माणि - विशेषणपूर्वपदः कर्मधारयः
sarvakarmāṇi - sarvāṇi karmāṇi - viśeṣaṇapūrvapadaḥ karmadhārayaḥ
7.1.2.7 सम्भावनापूर्वपदः sambhāvanāpūrvapadaḥ
आम्रवृक्षः āmravṛkṣaḥ आम्रः इति वृक्षः āmraḥ iti vṛkṣaḥ
आम्रः āmraḥ - манго это सम्भावना sambhāvanā (представитель класса)
इति iti – знак равенства между одним представителем и целой группой
वृक्षः vṛkṣaḥ - जातिः jātiḥ, класс/категория (к чему принадлежит то, что названо)
गङ्गा इति नदी gaṅgānadī - गङ्गानदी gaṅgā iti nadī – Ганга есть река
अयोध्या इति नगरी ayodhyā iti nagarī - अयोध्यानगरी ayodhyānagarī – Айодхйа - это город
हिमालयः इति पर्वतः himālayaḥ iti parvataḥ - हिमालयपर्वतः himālayaparvataḥ - Гималаи – горы
B) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
C) गीताभ्यासः [1]
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥
maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram
yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ (10.25)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
маха̄-р̣шӣн̣а̄м — среди великих мудрецов; (м, 6.3)
бхр̣гух̣ — Бхригу; (м, 1.1)
ахам — Я; (асмад, 1.1)
гира̄м — из звуков; (ж, 6.3)
асми — (Я) есть; (лаТ, 3.1)
экам акшарам — пранава; (с, 1.1)
йаджн̃а̄на̄м — из жертвоприношений; (м, 6.3)
джапа-йаджн̃ах̣ — повторение святых имен; (м, 1.1)
асми — (Я) есть; (лаТ, 3.1)
стха̄вара̄н̣а̄м — из неподвижных; (м, 6.3)
хима̄лайах̣ — Гималаи (м, 1.1)
अन्वय: anvayaḥ
महर्षीणाम् अहं भृगुः। गिराम् एकम् अक्षरम् अस्मि। यज्ञानां जपयज्ञः अस्मि। स्थावराणां हिमालयः।
maharṣīṇām ahaṃ bhṛguḥ| girām ekam akṣaram asmi| yajñānāṃ japayajñaḥ asmi| sthāvarāṇāṃ himālayaḥ|
समास: samāsaḥ
जपयज्ञः - जपः इति यज्ञः – सम्भावनापूर्वपदः कर्मधारयः
japayajñaḥ - japaḥ iti yajñaḥ - sambhāvanāpūrvapadaḥ karmadhārayaḥ
महर्षिः - महान् ऋषिः – विशेषणपूर्वपदः कर्मधारयः
maharṣiḥ - mahān ṛṣiḥ - viśeṣaṇapūrvapadaḥ karmadhārayaḥ
हिमालयः - हिमस्य आलयः - षष्ठीतत्पुरुषः himālayaḥ - himasya ālayaḥ - ṣaṣṭhītatpuruṣaḥ
अक्षरम् - न क्षरम् - नञ् तत्पुरुषः akṣaram - na kṣaram - nañ tatpuruṣaḥ
7.1.2.6-7 अवधारणापूर्वपदः avadhāraṇāpūrvapadaḥ , सम्भावनापूर्वपदः sambhāvanāpūrvapadaḥ