7.1.2.4-5 उपमानपूर्वपदः उपमानोत्तरपदः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.2.4-5 उपमानपूर्वपदः उपमानोत्तरपदः
7.1.2.4-5 उपमानपूर्वपदः upamānapūrvapadaḥ , उपमानोत्तरपदः upamānottarapadaḥ
7.1.2.4 उपमानपूर्वपदः upamānapūrvapadaḥ
उपमानम् upamānam – объект, с которым сравнивают
उपमेय upameya – объект, который сравнивается
साधारणधर्मः sādhāraṇadharmaḥ - общая черта, качество, которое сравнивается
Слово, указывающее на сравнение - इव iva – стоит сразу после उपमानम् upamānam – объект, с которым сравнивают, который стоит в начале – उपमान-पूर्व-पदम् upamāna-pūrva-padam -
कुसुमकोमलम् kusumakomalam कुसुमम् इव कोमलम् kusumam iva komalam – словно цветок нежное
कुसुमम् kusumam цветок - является उपमानम् upamānam – объект сравнения
कोमलत्वम् komalatvam мягкость - является साधारणधर्मः sādhāraṇadharmaḥ
मेघश्यामः meghaśyāmaḥ - मेघः इव श्यामः meghaḥ iva śyāmaḥ - словно туча темный
हिमम् इव शीतलम् himam iva śītalam - हिमशीतलम् himaśītalam – словно снег холодный
शैलाः इव उन्नताः śailāḥ iva unnatāḥ - शैलोन्नताः śailonnatāḥ - словно горы - высокие
दुग्धम् इव धवलम् dugdham iva dhavalam - दुग्धधवलम् dugdhadhavalam – словно йогурт белый
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
तावत् सर्वे वत्सपाला: पश्यतोऽजस्य तत्क्षणात् ।
व्यदृश्यन्त घनश्यामा: पीतकौशेयवासस: ॥ ४६ ॥
tāvat sarve vatsa-pālāḥ paśyato ’jasya tat-kṣaṇāt
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ
तावत् तत्-क्षणात् पश्यतः अजस्य सर्वे घन-श्यामाः पीत-कौशेय-वाससः वत्स-पालाः व्यदृश्यन्त
tāvat tat-kṣaṇāt paśyataḥ ajasya sarve ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ vatsa-pālāḥ vyadṛśyanta
Затем мгновенно все телята и мальчики перед взором Господа Брахмы в телах цвета синеватой дождевой тучи и в желтых шелковых одеждах предстали.
समासः samāsaḥ
घनश्यामाः - घनः इव श्यामः, ते - उपमानपूर्वपदः कर्मधारयः
ghanaśyāmāḥ - ghanaḥ iva śyāmaḥ, te - upamānapūrvapadaḥ karmadhārayaḥ
7.1.2.5 उपमानोत्तरपदः upamānottarapadaḥ
उपमानम् upamānam – объект, с которым сравнивают
उपमेय upameya – объект, который сравнивается
साधारणधर्मः sādhāraṇadharmaḥ - общая черта, качество, которое сравнивается
Слово, указывающее на сравнение - इव iva – стоит сразу после उपमानम् upamānam – объект, с которым сравнивают, который стоит в конце – उपमान-उत्तर-पदम् upamāna-uttara-padam -
नरव्याघ्रः naravyāghraḥ - नरः व्याघ्रः इव naraḥ vyāghraḥ iva – человек, словно тигр
नरः naraḥ - उपमेय upameya, объект – человек, он сравнивается (с тигром)
व्याघ्रः vyāghraḥ - उपमानम् upamānam, объет – тигр, с тигром сравнивают
पुरुषः सिंहः इव puruṣaḥ siṃhaḥ iva - पुरुषसिंहः puruṣasiṃhaḥ - человек, как лев
मुखं पद्मम् इव mukhaṃ padmam iva - मुखपद्मम् mukhapadmam – лицо, как лотос
Вспомним еще раз правило - तत्पुरुषे समासे समस्तपदस्य लिङ्गम् उत्तरपदस्य लिङ्गम् अनुसृत्य भवति
tatpuruṣe samāse samastapadasya liṅgam uttarapadasya liṅgam anusṛtya bhavati
В татпуруша-самасе род самаста-падам будет такой, как у последнего слова в самасе
(с некоторыми исключениями)
स्त्री रत्नम् इव strī ratnam iva - स्त्रीरत्नम् strīratnam – здесь самаса стоит в среднем роде, даже будучи означая «женщина, словно драгоценность»
Также мы должны памятовать о том, что здесь происходит сравнение. Зачастую, сравнивается не весь человек со всем тигром, а лучшее его качество, например, сила. При переводе мы часто видим просто слово «лучший» -
पण्डितः शार्दूलः इव paṇḍitaḥ śārdūlaḥ iva - पण्डितशार्दूलः paṇḍitaśārdūlaḥ - лучший из мудрецов (śārdūlaḥ переводится, как тигр также).
B) भ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
तथैव चान्ये नरलोकवीरा
य आहवे कृष्णमुखारविन्दम् ।
नेत्रै: पिबन्तो नयनाभिरामं
पार्थास्त्रपूत: पदमापुरस्य ॥ २० ॥
tathaiva cānye nara-loka-vīrā
ya āhave kṛṣṇa-mukhāravindam
netraiḥ pibanto nayanābhirāmaṁ
pārthāstra-pūtaḥ padam āpur asya
तथा एव आहवे अन्ये नर-लोक-वीराः ये पार्थास्त्र-पूतः च, नयनाभिरामं कृष्ण-मुखारविन्दं नेत्रैः पिबन्तः, अस्य पदम् आपुः ।
tathā eva āhave anye nara-loka-vīrāḥ ye pārthāstra-pūtaḥ ca, nayanābhirāmaṃ kṛṣṇa-mukhāravindaṃ netraiḥ pibantaḥ, asya padam āpuḥ |
Таким образом, на поле битвы (Курукшетра) другие великие воины, те, которые очистились под градом стрел, выпущенных Арджуной, и, радующиего-взор лотосоподобноликого Кришны глазами (они Его) пьющие, Его обитель достигли.
समासः samāsaḥ
मुखारविन्दम् - मुखम् अरविन्दम् इव - उपमानोत्तरपदः कर्मधारयः
mukhāravindam - mukham aravindam iva - upamānottarapadaḥ karmadhārayaḥ
7.1.2.4-5 उपमानपूर्वपदः upamānapūrvapadaḥ , उपमानोत्तरपदः upamānottarapadaḥ