7.1.2 कर्मधारयः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.2 कर्मधारयः
7.1.2 कर्मधारयः karmadhārayaḥ
Определение कर्मधारयः karmadhārayaḥ
तत्पुरुषः समानाधिकरणः कर्मधारयः tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ
कर्मधारयः karmadhārayaḥ самаса – это та же самая तत्पुरुषः tatpuruṣaḥ самаса, но имеющая признак समानाधिकरणः samānādhikaraṇaḥ - два слова, указывающие на один и тот же объект
Что это значит -
सामानाधिकरण्यम् - पूर्वपदेन, उत्तरपदेन च एकः एव पदार्थः उच्यते
sāmānādhikaraṇyam - pūrvapadena, uttarapadena ca ekaḥ eva padārthaḥ ucyate
sāmānādhikaraṇyam – предыдущее и последующее слова связаны между собой одним смыслом, как विशेषण-विशेष्य-भावः viśeṣaṇa-viśeṣya-bhāvaḥ - прилагательное и существительное
Давайте посмотрим пример –