7.1.1.7 सप्तमीतत्पुरुषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.1.7 सप्तमीतत्पुरुषः
7.1.1.7 सप्तमीतत्पुरुषः saptamītatpuruṣaḥ
शास्त्रे निपुणः - शास्त्रनिपुणः śāstre nipuṇaḥ - śāstranipuṇaḥ - опытный/искусный в шастрах
कार्ये कुशलः - कार्यकुशलः kārye kuśalaḥ - kāryakuśalaḥ - умелый/квалифицированный в работе
अक्षेषु (द्युतेषु dyuteṣu) शौण्डः - अक्षशौण्डः akṣeṣu śauṇḍaḥ - akṣaśauṇḍaḥ -
Слово शौण्डः означает умный, профессиональный с оттенком коварности/хитрости, здесь употреблено в выражении «профессионал в игре в кости» (подразумевая коварство)
स्त्रीषू धूर्तः - स्त्रीधूर्तः (मोहयित्वा वञ्चयति) strīṣū dhūrtaḥ - strīdhūrtaḥ (mohayitvā vañcayati)
Женское коварство – тоже профессионализм, исскуство, с оттенком «mohayitvā vañcayati – введя в заблуждение, обманывает»
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
Обратите внимание на слово पटु paṭu (также означает «умелый»).
Для слов-прилагательных, оканчивающихся на «у» (не во всех), в женском роде могут быть использована два паттерна –
पटुः/पट्वी - paṭuḥ/paṭvī , बहुः/बह्वी - bahuḥ/bahvī , बहवः बालिकाः / बह्व्यः बालिकाः - bahavaḥ bālikāḥ / bahvyaḥ bālikāḥ
Также обратите внимание на предложения со словом, например, मित्रम् друг (ср.р)
मम मित्रं कार्यकुशलः/कार्यकुशला/कार्यकुशलम् mama mitraṃ kāryakuśalaḥ/kāryakuśalā/kāryakuśalam
Мы можем употребить в самасе как ср.род так и жен. или муж., в зависимости от контекста
B) गीताभ्यासः [1]
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ
nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ (1.9)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
анйе — другие; (м.р. 1.3)
ча — также; (ав)
бахавах̣ — многие; (м.р. 1.3)
ш́ӯра̄х̣ — герои; (м.р. 1.3)
мат-артхе — за меня; (ав)
тйакта-джӣвита̄х̣ — отбросившие жизни; (м.р. 1.3)
на̄на̄-ш́астра-прахаран̣а̄х̣ — многими видами оружия вооруженные; (м.р. 1.3)
сарве — все; (сарв, м.р. 1.3)
йуддха-виш́а̄рада̄х̣ — опытные в военном деле (м.р. 1.3)
अन्वय: anvayaḥ
अन्ये च बहवः शूराः मद्-अर्थे त्यक्त-जीविताः, सर्वे नाना-शस्त्र-प्रहरणाः युद्धविशारदाः।
anye ca bahavaḥ śūrāḥ, mad-arthe tyakta-jīvitāḥ, sarve nānā-śastra-praharaṇāḥ yuddhaviśāradāḥ
समास: samāsaḥ
त्यक्तजीविताः - त्यक्तं जीवितं यैः ते - बहुव्रीहिः tyaktajīvitāḥ - tyaktaṃ jīvitaṃ yaiḥ te - bahuvrīhiḥ
नानाशस्त्रप्रहरणाः –
नानाविधानि शस्त्राणि नानाशस्त्राणि - मध्यमपदलोपी तत्पुरुषः
nānāśastrapraharaṇāḥ - nānāvidhāni śastrāṇi nānāśastrāṇi - madhyamapadalopī tatpuruṣaḥ
नानाशस्त्राणि प्रहरणानि येषां ते - बहुव्रीहिः nānāśastrāṇi praharaṇāni yeṣāṃ te - bahuvrīhiḥ
युद्धविशारदाः - युद्धे विशारदः, ते - सप्तमीतत्पुरुषः
yuddhaviśāradāḥ - yuddhe viśāradaḥ, te - saptamītatpuruṣaḥ
मदर्थे - मम अर्थे - षष्ठीतत्पुरुषः madarthe - mama arthe - ṣaṣṭhītatpuruṣaḥ
7.1.1.7 सप्तमीतत्पुरुषः saptamītatpuruṣaḥ