7.1.1.6 षष्ठीतत्पुरुषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.1.6 षष्ठीतत्पुरुषः
7.1.1.6 षष्ठीतत्पुरुषः ṣaṣṭhītatpuruṣaḥ
Данный вид самас самый простой и широко употребляемый из самас вида tatpuruṣaḥ.
По сути, здесь нет особых правил, и если в объяснении самасы типа tatpuruṣaḥ не подходят другие падежные отношения, скорее всего это будет षष्ठीतत्पुरुषः ṣaṣṭhītatpuruṣaḥ.
देवस्य आलयः devasya ālayaḥ - देवालयः devālayaḥ
देशस्य सेवा deśasya sevā - देशसेवा deśasevā
गुरुदक्षिणा gurudakṣiṇā - गुरोः दक्षिणा guroḥ dakṣiṇā
आत्मनः संयमः ātmanaḥ saṃyamaḥ - आत्मसंयमः ātmasaṃyamaḥ
मम पुस्तकम् mama pustakam - मत्पुस्तकम् matpustakam
वृक्षस्य मूलम् vṛkṣasya mūlam - वृक्षमूलम् vṛkṣamūlam
Давайте вспомним правило, общее для всех самас –
युष्मद्-अस्मद् शब्दयोः एकवचने त्वत्-मत् आदेशः yuṣmad-asmad śabdayoḥ ekavacane tvat-mat ādeśaḥ
С местоимениями युष्मद्-अस्मद् в ед.ч. за основу слова мы берем त्वत्-मत्
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
B) गीताभ्यासः [1]
Данный вид самас не употребляется с अव्ययम् avyayam типа कृदन्तः kṛdantaḥ (कृत्वा kṛtvā)
Но с другими अव्ययम् avyayam он употребляется –
तस्य उपरि tasya upari - तदुपरि tadupari
Посмотрите на некоторые особые формы образования षष्ठीतत्पुरुषः ṣaṣṭhītatpuruṣaḥ [2]
[2] Есть и другие правила, ограничения, примеры вы найдете в книге школы Samskrta Bharati समास:
मद्राणां राजा = मद्रराजः madrāṇāṃ rājā = madrarājaḥ
कृष्णस्य सखा = कृष्णसखः kṛṣṇasya sakhā = kṛṣṇasakhaḥ
विष्णोः पूः = विष्णुपुरम् viṣṇoḥ pūḥ = viṣṇupuram
त्रयाणां पन्थाः = त्रिपथम् trayāṇāṃ panthāḥ = tripatham
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam (2.32)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
йадр̣ччхайа̄ — само собой; (ж, 3.1)
ча — также; (ав)
упапаннам — выпадающее на долю; (с, 2.1)
сварга-два̄рам — рая врата; (с, 2.1)
апа̄вр̣там — широко открывающее; (с, 2.1)
сукхинах̣ — счастливые; (м, 1.3)
кшатрийа̄х̣ — цари; (м, 1.3)
па̄ртха — о сын Притхи; (м, 8.1)
лабханте — обретают; (лаТ, атм, 1.3)
йуддхам — сражение; (с, 2.1)
ӣдр̣ш́ам — такое (с, 2.1)
अन्वय: anvayaḥ
हे पार्थ! यदृच्छया उपपन्नं अपावृतं च स्वर्ग-द्वारम् , ईदृशं युद्धं सुखिनः क्षत्रियाः लभन्ते।
he pārtha! yadṛcchayā upapannaṃ apāvṛtaṃ ca svarga-dvāram , īdṛśaṃ yuddhaṃ sukhinaḥ kṣatriyāḥ labhante|
समास: samāsaḥ
स्वर्गद्वारम् - स्वर्गस्य द्वारम् , तत् - षष्ठीतत्पुरुषः
svargadvāram - svargasya dvāram, tat - ṣaṣṭhītatpuruṣaḥ
7.1.1.6 षष्ठीतत्पुरुषः ṣaṣṭhītatpuruṣaḥ