7.1.1.5 पञ्चमीतत्पुरुषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.1.5 पञ्चमीतत्पुरुषः
7.1.1.5 पञ्चमीतत्पुरुषः pañcamītatpuruṣaḥ
चोरात् भयम् corāt bhayam - चोरभयम् (नपुं napuṃ) corabhayam
सिंहात् भीतिः siṃhāt bhītiḥ - सिंहभीतिः siṃhabhītiḥ (स्त्री strī)
वृश्चिकात् भीः vṛścikāt bhīḥ - वृश्चिकभीः vṛścikabhīḥ (स्त्री strī)
व्यघ्रात् भीतः vyaghrāt bhītaḥ - व्यघ्रभीतः vyaghrabhītaḥ (त्रिषु लिङ्गेषु triṣu liṅgeṣu)
Данный вид самас в основном используется для обозначения страха. Есть некоторые другие вспомогательные слова, но они довольно редки и при этом используются дополнительные правила, которые даже в тех словах ограничивают употребление этой самасы.[1] Приводится пример वृक्षात् पतितं पर्णम् vṛkṣāt patitaṃ parṇam – с дерева упавший лист, но мы не можем сделать из этого выражения самасу, оставляем предложение, как есть
[1] Дополнительные правила, ограничения, примеры вы найдете в книге школы Samskrta Bharati समास:
*Дополнительно в комментарии महाभाष्यम् указано возможное использование पञ्चमीतत्पुरुषः самасы со словами в значениях –
ग्रामात् निर्गतः - ग्रामनिर्गतः grāmāt nirgataḥ - grāmanirgataḥ - из деревни вышедший
अधर्माद् जुगुप्सुः – अधर्मजुगुप्सुः adharmād jugupsuḥ - adharmajugupsuḥ - от адхармы испытывающий отвращение
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
[2] https://youtu.be/-DM6QFLL5Dw?t=1415 10 | तत्पुरुषसमासः ३ पञ्चमी, षष्ठीतत्पुरुषः एकदेशिसमासः | Samaasa Prakaranam | Dr. Sowmya Krishnapur
Для объяснения данного правила следует ввести термин - अलुक्-समासः aluk-samāsaḥ - самаса, в которой падеж в पूर्वपदे предыдущем слове не исчезает (अलुक् - значит लुक् не происходит).
Таких слов не мало –
परस्मैपदम् parasmaipadam, आत्मनेपदम् ātmanepadam – здесь 4й падеж остался внутри самасы,
युधिष्ठिरः yudhiṣṭhiraḥ - здесь 7й падеж остался внутри самасы.
Таким образом, в अलुक्-समासे विग्रह-समासयोः रूपभेदः न भवति aluk-samāse vigraha-samāsayoḥ rūpabhedaḥ na bhavati – разницы между объяснительным предложением и самaсой нет.
Посмотрите примеры образования पञ्चमीतत्पुरुषः pañcamītatpuruṣaḥ в форме अलुक्-समासः aluk-samāsaḥ -
स्तोकात् मुक्तः stokāt muktaḥ - स्तोकान्मुक्तः stokānmuktaḥ - отделался малым (freed by a slight margin)
अन्तिकात् + आगतः antikāt + āgataḥ - अन्तिकादागतः (समिपात्) antikādāgataḥ (samipāt)
दूरात् + आगतः dūrāt + āgataḥ - दूरादागतः dūrādāgataḥ
कृच्छ्रात् + आगतः kṛcchrāt + āgataḥ - कृच्छ्रादागतः (बहु कष्टेन सह आगतः) kṛcchrādāgataḥ (bahu kaṣṭena saha āgataḥ) – (came/reached with a great difficulty)
कृच्छ्रात् + मुक्तः kṛcchrāt + muktaḥ - कृच्छ्रान्मुक्तः kṛcchrānmuktaḥ (released with great difficulty)
कृच्छ्रात् + उत्तीर्णः kṛcchrāt + uttīrṇaḥ - कृच्छ्रादुत्तीर्णः kṛcchrāduttīrṇaḥ (passed with great difficulty)
कृच्छ्रात् + जीवितः kṛcchrāt + jīvitaḥ - कृच्छ्राज्जीवितः kṛcchrājjīvitaḥ (survived with great difficulty)
B) गीताभ्यासः [3]
ŚB 3.25.42 из беседы Капила-девы и Девахути
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥ ४२ ॥
mad-bhayād vāti vāto ’yaṁ sūryas tapati mad-bhayāt
varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt
mat-bhayāt vātaḥ vāti, ayam sūryaḥ tapati,
mat-bhayāt indraḥ varṣati, agniḥ dahati
mat-bhayāt mṛtyuḥ carati.
В страхе передо Мной ветер дует, солнце светит,
В страхе передо Мной Индра посылает на землю дожди.
Страшась Меня, огонь пылает, и смерть бродит по свету
समासः samāsaḥ
मद्भयात् - मत् + भयम्, तस्मात्, पञ्चमीतत्पुरुषः
madbhayāt - mat + bhayam, tasmāt, pañcamītatpuruṣaḥ
7.1.1.5 पञ्चमीतत्पुरुषः pañcamītatpuruṣaḥ