7.1.1.3 तृतीयातत्पुरुषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.1.3 तृतीयातत्पुरुषः
7.1.1.3 तृतीयातत्पुरुषः tṛtīyātatpuruṣaḥ
विद्यया मान्यः vidyayā mānyaḥ - विद्यामान्यः vidyāmānyaḥ - по причине знания уважаемый
पङ्केन कलुषम् paṅkena kaluṣam - पङ्ककलुषम् paṅkakaluṣam – грязью запачканный
मदेन अन्धः madena andhaḥ - मदान्धः madāndhaḥ - гордыней ослеплен
रामेण हतः rāmeṇa hataḥ - रामहतः rāmahataḥ - Рамой убит (= Равана – это не бухуврихи, но татпуруша)
ब्रह्मास्त्रेण हतः brahmāstreṇa hataḥ - ब्रह्मास्त्रहतः brahmāstrahataḥ - Брахмастрой убит
व्यासेन विरचितम् vyāsena viracitam - व्यासविरचितम् vyāsaviracitam – Вйасой создано (=Махабхарата)
रामेण बाणेन हतः वाली rāmeṇa bāṇena hataḥ vālī = Рамой , стрелой убитый Вали -
रामहतः वाली rāmahataḥ vālī – здесь в значении картари (здесь деятель - Рама)
बाणहतः वाली bāṇahataḥ vālī – здесь в значении кармани (здесь инструмент - стрела)
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
मात्रा सदृशी mātrā sadṛśī - मातृसदृशी mātṛsadṛśī – словно мама (н/р, дочь)
पित्रा तुल्यः pitrā tulyaḥ - पितृतुल्यः pitṛtulyaḥ - такой же, как папа
एकेन ऊना ekena ūnā - एकोना ekonā – на один меньше (н/р, एकोना विंशतिः ekonā viṃśatiḥ - 19)
शर्करया मिश्रः śarkarayā miśraḥ - शर्करामिश्रः śarkarāmiśraḥ - с сахаром смешанный
B) भ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
क्षीरेण अन्नम् kṣīreṇa annam - क्षीरान्नम् kṣīrānnam – с молоком приготовленная еда
दध्ना ओदनः dadhnā odanaḥ - दध्योदनः dadhyodanaḥ - с йогуртом смешанный рис
गुडेन धानाः guḍena dhānāḥ - गुडधानाः guḍadhānāḥ - с сахаром смешанная мука
शाकैः अन्नम् śākaiḥ annam - शाकान्नम् śākānnam - с овощами смешанная еда (рагу)
मुद्गेन अन्नम् mudgena annam - मुद्गान्नम् mudgānnam – еда с мунг-далом
हरिद्रया अन्नम् haridrayā annam - हरिद्रान्नम् haridrānnam – еда с куркумой (турмерик)
Обращаем внимание на сандхи внутри самсасы
मनसा निर्मित्तम् manasā nirmittam (मनस् manas) - मनोनिर्मित्तम् manonirmittam (विसर्गस्य उत्वम् visargasya utvam)
गुरुणा ईक्षिताः guruṇā īkṣitāḥ (गुरु guru) - गुर्वीक्षिताः gurvīkṣitāḥ (यण् सन्धिः yaṇ sandhiḥ)
द्वाभ्याम् ऊनम् dvābhyām ūnam (द्वि dvi) - द्व्यूनम् dvyūnam (यण् सन्धिः yaṇ sandhiḥ)
C) गीताभ्यासः [1]
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुज्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥
gurūn ahatvā hi mahānubhāvān
śreyo bhoktuṁ bhaikṣyam apīha loke
hatvārtha-kāmāṁs tu gurūn ihaiva
bhuñjīya bhogān rudhira-pradigdhān (2.5)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
гурӯн — старших; (м, 2.3)
ахатва̄ — не убив; (ав)
хи — безусловно; (ав)
маха̄-анубха̄ва̄н — великих душ; (м, 2.3)
ш́рейах̣ — лучше; (с, 1.1)
бхоктум — наслаждаться (жизнью); (ав)
бхаикшйам — прошением милостыни; (с, 2.1)
апи — даже; (ав)
иха — здесь (в этой жизни); (ав)
локе — в этом мире; (м, 7.1)
хатва̄ — убив; (ав)
артха-ка̄ма̄н — богатство и предметы наслаждения; (м, 2.3)
ту — но; (ав)
гурӯн — старших; (м, 2.3)
иха — здесь (в этом мире); (ав)
эва — безусловно; (ав)
бхун̃джӣйа — вкушу; (видхи-лиГ, 3.1)
бхога̄н — удовольствия; (м, 2.3)
рудхира-прадигдха̄н — кровью запачканные (м, 2.3)
अन्वय: anvayaḥ
महानुभावान् गुरून् अहत्वा हि इह लोके भैक्ष्यम् अपि भोक्तुं श्रेयः , गुरून् तु हत्वा इह एव रुधिर-प्रदिग्धान् अर्थ-कामान् भोगान् भुञ्जीय।
mahānubhāvān gurūn ahatvā hi iha loke bhaikṣyam api bhoktuṃ śreyaḥ , gurūn tu hatvā iha eva rudhira-pradigdhān artha-kāmān bhogān bhuñjīya|
समास: samāsaḥ
महानुभावान् - महान् अनुभावः येषां ते, तान् - बहुव्रीहिः
mahānubhāvān - mahān anubhāvaḥ yeṣāṃ te, tān - bahuvrīhiḥ
रुधिरप्रदिग्धान् - रुधिरेन प्रदिग्धः, तान् - तृतीयातत्पुरुषः
rudhirapradigdhān - rudhirena pradigdhaḥ, tān - tṛtīyātatpuruṣaḥ
7.1.1.3 तृतीयातत्पुरुषः tṛtīyātatpuruṣaḥ