7.1.1.2 द्वितीयातत्पुरुषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.1.2 द्वितीयातत्पुरुषः
7.1.1.2 द्वितीयातत्पुरुषः dvitīyātatpuruṣaḥ
Также мы помним о том, что समासे सन्धिः नित्याम् samāse sandhiḥ nityām –
भगवन्तम् श्रितः = भगवत् + श्रितः = भगच्छ्रितः (श्चुत्वसन्धिः, छत्वसन्धिः)
bhagavantam śritaḥ = bhagavat + śritaḥ = bhagacchritaḥ (ścutvasandhiḥ, chatvasandhiḥ)
सुहृदम् श्रितः = सुहृत् + श्रितः = सुहृच्छ्रितः
suhṛdam śritaḥ = suhṛt + śritaḥ = suhṛcchritaḥ
Данный вид самасы использует (в основном) только эти виды слов, что перечислены выше.
Есть еще несколько слов, похожих по значению –
Однако, мы не можем сказать अन्नं भुक्तवान् = अन्नभुक्तवान् annaṃ bhuktavān = annabhuktavān – это неверно
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
B) गीताभ्यासः [1]
Посмотрите применение данного вида самас в предложениях [2] -
[2] https://youtu.be/vlKkxH6Y6OU
विष्णुश्रितम् अम्बरीषं दुर्वाससः शापः न अस्पृशत् viṣṇuśritam ambarīṣaṃ durvāsasaḥ śāpaḥ na aspṛśat – преданного-Вишну Амбаришу Дурвасы проклятие не затронуло
विष्णुश्रितैः भक्तैः सह अहं कीर्तनं करोमि viṣṇuśritaiḥ bhaktaiḥ saha ahaṃ kīrtanaṃ karomi - с преданными-Вишну-бхактами я киртан делаю
वर्णनातीतं सौन्दर्यं हिमालयस्य varṇanātītaṃ saundaryaṃ himālayasya - превосходящее-все-объяснения красота Гималаев
कूपपतितं सूरदासं श्रीकृष्णः स्वयम् उद्दधार kūpapatitaṃ sūradāsaṃ śrīkṛṣṇaḥ svayam uddadhāra – в-колодец-упавшего Судасу ШриКришна сам поднял
काननात्यस्ताः पान्थाः सन्तोषेण परस्परम् आलिङ्गितवन्तः kānanātyastāḥ pānthāḥ santoṣeṇa parasparam āliṅgitavantaḥ - лес-пересекшие путники радостно друг друга обняли
दारिद्र्यापन्नस्य मित्रस्य साहाय्यं कर्तुम् इच्छामि dāridryāpannasya mitrasya sāhāyyaṃ kartum icchāmi – бедность-обретшему другу помочь хочу
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो: ।
सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥ २५ ॥
mānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ
sarvārambha-parityāgī guṇātītaḥ sa ucyate (14.25)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
ма̄на-апама̄найох̣ — в чести и в бесчестье; (м, 7.2)
тулйах̣ — одинаковый; (м, 1.1)
тулйах̣ — одинаково; (м, 1.1)
митра-ари-пакшайох̣ — к сторонам друзей и врагов; (м, 7.2)
сарва-а̄рамбха-паритйа̄ги — от всех начинаний кто отрекся; (м, 1.1)
гун̣а-атӣтах̣ — трансцендентный к гунам материальной природы; (м, 1.1)
сах̣ — он; (м, 1.1)
учйате — называется (лаТ, кармаНи, 1.1)
अन्वय: anvayaḥ
(यः) मानापमानयोः तुल्यः, मित्रारि-पक्षयोः तुल्यः, सर्वारम्भ-परित्यागी (च अस्ति) सः गुणातीतः उच्यते ।
(yaḥ) māna-apamānayoḥ tulyaḥ, mitra-ari-pakṣayoḥ tulyaḥ, sarva-ārambha-parityāgī (ca asti) saḥ guṇātītaḥ ucyate |
समास: samāsaḥ
गुणातीतः - गुणान् अतीतः – द्वितीयातत्पुरुषः guṇātītaḥ - guṇān atītaḥ - dvitīyātatpuruṣaḥ
7.1.1.2 द्वितीयातत्पुरुषः dvitīyātatpuruṣaḥ