7.1.1.1 प्रथमातत्पुरुषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.1.1 प्रथमातत्पुरुषः
7.1.1.1 प्रथमातत्पुरुषः prathamātatpuruṣaḥ [1]
[1] https://youtu.be/k8Hw8YkyvDs?t=738 Samaasa 03 | Prathama Tatpurusha, Dvitiya Tatpurusha | Dr. Sowmya Krishnapur
Посмотрите примеры, в скобках даны विग्रहवाक्यम्
दुर्योधनः पाण्डवेभ्यः अर्धराज्यम् (=अर्धं राजस्य) न दत्तवान्
duryodhanaḥ pāṇḍavebhyaḥ ardharājyam (= ardhaṃ rājasya) na dattavān – самаса во 2м падеже
Дурйодхана Пандавам полцарства (=половину царства) не дал
अहं पूर्वमासे (=पूर्वं मासस्य, तस्मिन्) प्रथमम् अध्यायं पठितवान्, उत्तरमासे (=उत्तरं मासस्य, तस्मिन् ) द्वितीयम् अध्यायं पठितवान् ।
ahaṃ pūrvamāse (=pūrvaṃ māsasya, tasmin) prathamam adhyāyaṃ paṭhitavān, uttaramāse (=uttaraṃ māsasya, tasmin ) dvitīyam adhyāyaṃ paṭhitavān – самаса в 7м падеже
Я первые-пол-месяца (=первую половину месяца) первую главу читал, вторые-пол-месяца (=вторую половину месяца) вторую главу читал.
अधरहिमालये (=अधरं हिमालयस्य, अस्मिन्) आश्रमे योगी वसति
adharahimālaye (=adharaṃ himālayasya, asmin) āśrame yogī vasati – самаса в 7м падеже
У-подножия-Гималаев (=подножие Гималаев, в нем) в ашраме йог живет
Как отличить, скажем, словосочетание पूर्वदिनम् pūrvadinam, означает ли оно पूर्वं दिनस्य pūrvaṃ dinasya (первая половина дня) или पूर्वं दिनम् pūrvaṃ dinam (предыдущий день)? Смотрим по контексту и отталкиваемся от глагола. Соответственно, это могут быть два разных вида самас –
पूर्वं दिनस्य pūrvaṃ dinasya (утром) – это प्रथमातत्पुरुषः prathamātatpuruṣaḥ,
पूर्वं दिनम् pūrvaṃ dinam (предыдущий день) – это कर्मधारयः karmadhārayaḥ
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
ŚB 6.8.21- Нарайана-кавача-мантра
देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभ: ॥ २१ ॥
devo ’parāhṇe madhu-hogradhanvā
sāyaṁ tri-dhāmāvatu mādhavo mām
doṣe hṛṣīkeśa uta-ardha-rātre
niśītha eko ’vatu padmanābhaḥ
मधु-हा उग्र-धन्वा देवः अपराह्णे [अवतु] madhu-hā ugra-dhanvā devaḥ aparāhṇe [avatu]
Да хранит меня в (пятой) части дня Господь Мадхусудана, чей лук наводит ужас на демонов.
त्रि-धामा माधवः सायं माम् अवतु tri-dhāmā mādhavaḥ sāyam mām avatu
Вечером пусть защитит меня Господь Мадхава, предстающий в образе Брахмы, Вишну и Махешвары,
हृषीकेशः उत दोषे [अवतु] hṛṣīkeśaḥ uta doṣe [avatu]
а в начале ночи — Господь Хришикеша,
पद्मनाभः एकः अर्धरात्रे निशीथे अवतु padmanābhaḥ ekaḥ ardha-rātre niśīthe avatu
Глубокой ночью (во второй и третьей ее части) пусть хранит меня Господь Падманабха.
प्रथमातत्पुरुषः समासः prathamāpuruṣaḥ samāsaḥ
अपराह्णे aparāhṇe - अपरम् अह्नः, तस्मिन् aparam ahnaḥ, tasmin (अपराह्णः aparāhṇaḥ)
अर्धरात्रे ardharātre - अर्धं रात्रेः, तस्मिन् ardhaṃ rātreḥ, tasmin (अर्धरात्रः ardharātraḥ)
7.1.1.1 प्रथमातत्पुरुषः prathamātatpuruṣaḥ