5.2.4.2 शानच् प्रत्ययः

5.2.4.2 शानच् प्रत्ययः śānac pratyayaḥ

शानच् śānac является заменой настоящего времени लट् laṭ и будущего времени लृट् lṛṭ и используется в значениях कर्तरि kartari, कर्मणि karmaṇi и भावे bhāve для глаголов в आत्मनेपदम् ātmanepadam. Рабочая часть суффикса - आन āna.

Новый प्रातिपदिकम् prātipadikam склоняется по родам, числам и падежам по паттерну слов अकारान्तः akārāntaḥ в м.р и ср.р, и आकारान्तः ākārāntaḥ в ж.р.

Посмотрите примеры употребления суффикса शानच् śānac –

अर्जुनः (भाषते) भाषमाणः अस्ति। arjunaḥ (bhāṣate) bhāṣamāṇaḥ asti|

Арджуна (говорит) говорящий (есть)

अजुनः (खिद्यते) खिद्यमानः अस्ति। ajunaḥ (khidyate) khidyamānaḥ asti|

Арджуна (скорбит) скорбящий (есть)

कृष्णः खिद्यमानम् अर्जुनं भाषते। kṛṣṇaḥ khidyamānam arjunaṃ bhāṣate|

Кришна скорбящему (2й п) Арджуне говорит

अर्जुनः भाषमाणं कृष्णं नमति। arjunaḥ bhāṣamāṇaṃ kṛṣṇaṃ namati|

Арджуна говорящему (2й п) Кришне кланяется

Посмотрите примеры глаголов आत्मनेपदम् ātmanepadam и напишите к ним формы शानच् śānac

A) अभ्यास: उदाहरणम् अनुसृत्य शानजन्तरूपाणि त्रिषु लिङ्गेषु लिखतु udāharaṇam anusṛtya śānajantarūpāṇi triṣu liṅgeṣu likhatu  – следуя примеру формы शानच् śānac в 3х родах напишите:

Обратите внимание, если в लट्-लकारे лаТ-лакАре ед.ч. в глаголе перед तिङ्गन्तम् суффиксом (суффиксы спряжения) стоит короткий «а», тогда в итоговой форме слова мы видим часть «मान māna». Но если перед суффиксом спряжения стоит другая буква, то в итоговой форме слова мы увидим आन āna –

В)  अभ्यास: विद्यमानेषु वाक्येषु शानजन्तरूपाणां विभक्तयः काः इति वदतु vidyamāneṣu vākyeṣu śānaj-antarūpāṇāṃ vibhaktayaḥ kāḥ iti vadatu – в находящихся здесь формах शानच् падежи какие скажите:

विद्यते - अन्तरिक्षे विद्यमानानि (сp.1.3) नक्षत्राणि प्रकाशन्ते vidyate - antarikṣe vidyamānāni nakṣatrāṇi prakāśante

यतते - यतमानं भक्तं कृष्णः उपकरोति  yatate - yatamānaṃ bhaktaṃ kṛṣṇaḥ upakaroti

विवदते - गुरुः विवदमानेन पण्डितेन सह सम्भाषनं करोति vivadate - guruḥ vivadamānena paṇḍitena saha sambhāṣanaṃ karoti

परीक्षते - परीक्षमानाय अध्यापकाय प्रश्नपत्रिकां ददामि parīkṣate - parīkṣamānāya adhyāpakāya praśnapatrikāṃ dadāmi

डयते - डयमानात् श्येनात् अन्ये पक्षिणः भीताः भवन्ति ḍayate - ḍayamānāt śyenāt anye pakṣiṇaḥ bhītāḥ bhavanti

उपासते - उपासमानानां योगिनां चित्तवृत्तयः विरमन्ति upāsate - upāsamānānāṃ yogināṃ cittavṛttayaḥ viramanti

प्लवते - प्लवमाने जलयाने बहवः जनाः सन्ति plavate - plavamāne jalayāne bahavaḥ janāḥ santi

С) अभ्यास: उचिताभिः विभक्तिभिः शानजन्तरूपाणि लिखतु ucitābhiḥ vibhaktibhiḥ śānajantarūpāṇi likhatu – 

с подходящими падежами формы शानच् śānac напишите:

वेदाः वर्तन्ते vedāḥ vartante – Веды существуют

वेदाः वर्तमानाः सन्ति vedāḥ vartamānāḥ santi

वर्तमानेषु वेदेषु ज्ञानसम्पदं अस्ति (vartamāneṣu) vedeṣu jñānasampadaṃ asti

(__________) वेदान् परिशीलयामि (__________) vedān pariśīlayāmi

(__________) वेदैः आत्मज्ञानम् अवगच्छामि (__________) vedaiḥ ātmajñānam avagacchāmi

(__________) वेदानाम् अध्ययनं करोमि (__________) vedānām adhyayanaṃ karomi

(__________) वेदेभ्यः ज्ञानं प्राप्नोमि (__________) vedebhyaḥ jñānaṃ prāpnomi

(__________) वेदेषु मम प्रीतिः अस्ति (__________) vedeṣu mama prītiḥ asti

(__________) वेदेभ्यः नमः (__________) vedebhyaḥ namaḥ

म्रियते - कुरुक्षेत्रे बहवः म्रियमानाः सैनिकाः सन्ति mriyate - kurukṣetre bahavaḥ mriyamānāḥ sainikāḥ santi

आस्ते - रथे आसीनम् अर्जुनं कृष्णः गीतां वदति āste - rathe āsīnam arjunaṃ kṛṣṇaḥ gītāṃ vadati

त्वरते - (__________) मातरं शिशुः अनुसरति tvarate - (__________) mātaraṃ śiśuḥ anusarati

जिज्ञासते - (__________) शिष्यं गुरुः वेदम् उपदिशति jijñāsate - (__________) śiṣyaṃ guruḥ vedam upadiśati

कुरुते - गृहपाठं (__________) छात्रान् शिक्षकः श्लाघते kurute - gṛhapāṭhaṃ (__________) chātrān śikṣakaḥ ślāghate

अधीते - अध्यापकः (__________) छात्रैः मोदते adhīte - adhyāpakaḥ (__________) chātraiḥ modate

भजते - कृष्णः (__________) भक्तेभ्यः ज्ञानं ददाति bhajate - kṛṣṇaḥ (__________) bhaktebhyaḥ jñānaṃ dadāti

सेवते - (__________) भृत्येभ्यः स्वामी धनं ददाति sevate - (__________) bhṛtyebhyaḥ svāmī dhanaṃ dadāti

प्रतीक्षते - (__________) मित्राय भोजनं ददामि pratīkṣate - (__________) mitrāya bhojanaṃ dadāmi

लज्जते - (__________) अर्जुनात् कृष्णः स्तुतिवादं शृणोति lajjate - (__________) arjunāt kṛṣṇaḥ stutivādaṃ śṛṇoti

स्पर्धते - (__________) क्रीडालूनाम् एकः एव जयति spardhate - (__________) krīḍālūnām ekaḥ eva jayati

खिद्यते - (__________) अर्जुने संशयाः जायन्ते khidyate - (__________) arjune saṃśayāḥ jāyante

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

 

sarva-bhūta-sthitaṁ yo māṁ   bhajaty ekatvam āsthitaḥ

sarvathā vartamāno ’pi   sa yogī mayi vartate (БГ 6.31) 

 

पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:

сарва-бхӯта-стхитам — пребывающему в сердце каждого; (м, 2.1)

йах̣ — тот, кто; (йад, м, 1.1)

ма̄м — Мне; (асмад, 2.1)

бхаджати — служит; (лаТ, 1.1)

экатвам — в единстве; (с, 2.1)

а̄стхитах̣ — находится; (м, 1.1)


сарватха̄ — во всех отношениях; (ав)

вартама̄нах̣ — оставаясь; (м, 1.1)

апи — несмотря на; (ав)

сах̣ — он; (тад, м, 1.1)

йогӣ — йог; (м, 1.1)

майи — во Мне; (асмад, 7.1)

вартате — пребывает (лаТ, 1.1)

 

अन्वय: anvayaḥ

एकत्वम् आस्थितः यः सर्वभूतस्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते।

ekatvam āsthitaḥ yaḥ sarvabhūtasthitaṃ māṃ bhajati, saḥ yogī sarvathā vartamānaḥ api mayi vartate|

 

कृदन्तः kṛdantaḥ

आस्थितः - आ + स्था + क्त (कर्तरि) āsthitaḥ - ā + sthā + kta (kartari)

वर्तमानः - वृत् + लट्, शानच् (कर्तरि) vartamānaḥ - vṛt + laṭ, śānac (kartari)

दिव्यं ददामि ते चक्षुः


अर्जुनः वदति -

यत् अध्यात्मज्ञानं त्वया उक्तं, तेन मम मोहः विगतः। हे कमलपत्राक्ष! त्वत्तः तव माहात्म्यं श्रुतवान्, तव ऐश्वरं रूपं द्रष्टुम् इच्छामि। योगेश्वर! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततः अव्ययम् आत्मानं मां दर्शय! (११.१-४)

 

श्रीकृष्णः वदति -

पार्थ! नानाविधानि दिव्यानि मम रूपाणि पश्य!  (५) अर्जुन! द्वादशादित्यान्, अष्टवसून्, एकादशरुद्रान्, अश्विनौ तथा सप्तमरुतः पश्य! अपि च पूर्वम् अदृष्टानि आश्चर्याणि पश्य! (६)

गुडाकेश ! कृत्स्नं जगत् यत् द्रष्टुम् इच्छसि, तत् मम देहे अवलोकय! (७)

स्वचक्षुषा तु मां द्रष्टुं न शक्यसे, अतः तुभ्यं दिव्यं चक्षुः  ददामि! पश्य मे योगम् ऐश्वरम्! (८)

 

सञ्जयः उवाच -

एवम् उक्त्वा कृष्णः अर्जुनाय स्वीयं परमम् ऐश्वरं रूपं प्रदर्शितवान्। तस्मिन् बहूनि मुखानि, नेत्राणि, अद्भुतदर्शनम्, दिव्याभरणानि, शस्त्राणि च आसन्। तत् स्वरूपम् अत्यन्तं विस्मयकरम् आसीत्। (१०-११) सूर्यसहस्रम् इव तस्य भासः आसीत्। (१२)

 

divyaṃ dadāmi te cakṣuḥ


arjunaḥ vadati -

yat adhyātmajñānaṃ tvayā uktaṃ, tena mama mohaḥ vigataḥ| he kamalapatrākṣa! tvattaḥ tava māhātmyaṃ śrutavān, tava aiśvaraṃ rūpaṃ draṣṭum icchāmi| yogeśvara! tat mayā draṣṭuṃ śakyam iti yadi manyase, tataḥ avyayam ātmānaṃ māṃ darśaya! (11.1-4)

 

śrīkṛṣṇaḥ vadati -

pārtha! nānāvidhāni divyāni mama rūpāṇi paśya!  (5) arjuna! dvādaśādityān, aṣṭavasūn, ekādaśarudrān, aśvinau tathā saptamarutaḥ paśya! api ca pūrvam adṛṣṭāni āścaryāṇi paśya! (6)

guḍākeśa ! kṛtsnaṃ jagat yat draṣṭum icchasi, tat mama dehe avalokaya! (7)

svacakṣuṣā tu māṃ draṣṭuṃ na śakyase, ataḥ tubhyaṃ divyaṃ cakṣuḥ  dadāmi! paśya me yogam aiśvaram! (8)

 

sañjayaḥ uvāca -

evam uktvā kṛṣṇaḥ arjunāya svīyaṃ paramam aiśvaraṃ rūpaṃ pradarśitavān| tasmin bahūni mukhāni, netrāṇi, adbhutadarśanam, divyābharaṇāni, śastrāṇi ca āsan| tat svarūpam atyantaṃ vismayakaram āsīt| (10-11) sūryasahasram iva tasya bhāsaḥ āsīt| (12)


Я даю тебе Духовное Зрение!

 

Арджуна говорит –

То духовное знание, что Ты мне рассказал, с помощью него моя иллюзия ушла. О, Лотосоокий! Услышав от Тебя о Твоем величии, я желаю увидеть Твою божественную форму! О, Владыка йоги! Если Ты думаешь, что я могу видеть эту форму, тогда покажи мне неизменного Себя!

 

Шри Кришна говорит –

Партха! Есть множество видов Моих божественных форм! Арджуна! 12 Адитйев, 8 Васу, 11 Рудр, 2х Ашвинов, 7 Марутов узри! А также узри прежде невиданные чудеса!

Гудакеша! Всю вселенную, что бы ты хотел увидеть, в Моем теле узри!

Своими глазами, однако, Меня увидеть не сможешь, поэтому тебе божественное зрение даю! Узри Мое мистическое могущество!

 

Санджая сказал –

Сказав так, Кришна Арджуне Свою высшую величественную форму показал. В ней были множество лиц, глаз, чудесных видений, божественных одеяний и оружия. Эта Его форма была очень удивительна! Его сияние было словно тысячи Солнц

Видеоурок

5.2.4.2 शानच् प्रत्ययः śānac pratyayaḥ

Мультфильм по рассказу выше

11.1-12 दिव्यं ददामि ते चक्षुः divyaṃ dadāmi te cakṣuḥ