5.2.4.1 शतृ प्रत्ययः वसु प्रत्ययः च 

5.2.4.1 शतृ प्रत्ययः śatṛ pratyayaḥ (и वसु प्रत्ययः vasu pratyayaḥ) 

शतृ śatṛ является заменой настоящего времени लट् laṭ и будущего времени लृट् lṛṭ и используется в значении कर्तरि kartari для глаголов в परस्मैपदम् parasmaipadam

Рабочая часть суффикса - अत् at. Новый प्रातिपदिकम् prātipadikam склоняется по родам, числам и падежам по паттерну слова «पचत्»  तकारान्तः в м.р и ср.р, а в ж.р как ईकारान्तः

A) अभ्यास: उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयतु udāharaṇam anusṛtya riktasthānāni pūrayatu – следуя примеру пробелы  заполните:

Относительно склонения женского рода: в слове पचन्ती мы видим в середине букву न् н. Но в таких словах, как कुर्वती, ददती буквы न् нет в середине.

Если в लट्-लकारे лаТ-лакАре ед.ч. в глаголе перед तिङान्त суффиксом (суффиксы спряжения) стоит короткий «а», тогда букву न् присутствует; если другая буква – то отсутствует:

Посмотрите примеры употребления суффикса शतृ śatṛ

कृष्णः पाञ्चजन्यं धमति। कृष्णः पाञ्चजन्यं धमन् अस्ति

kṛṣṇaḥ pāñcajanyaṃ dhamati| kṛṣṇaḥ pāñcajanyaṃ dhaman asti

Кришна дует в Паньчаджанью. Кришна дующий в Панчаджанью.

 

अर्जुनः नमति, पृच्छति। अर्जुनः नमन् पृच्छति।

arjunaḥ namati, pṛcchati| arjunaḥ naman pṛcchati|

Арджуна кланяется, спрашивает. Арджуна кланяясь, спрашивает.

B) अभ्यास: उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयतु udāharaṇam anusṛtya riktasthānāni pūrayatu – следуя примеру пробелы  заполните:

C) अभ्यास: योगी किं कुर्वन् कृष्णे युक्तः अस्ति? yogī kiṃ kurvan kṛṣṇe yuktaḥ asti – йоги что делая находится в связи с Кришной?

कायशिरोग्रीवं समम् अचलं (धारयति) धारयन् (६.१३) kāyaśirogrīvaṃ samam acalaṃ (dhārayati) dhārayan कृष्णे युक्ता अस्ति

दिशः (अनवलोकयति) अनवलोकयन् (६.१३) diśaḥ (anavalokayati) anavalokayan (6.13) कृष्णे युक्तः अस्ति

शुचौ देशे (तिष्ठति) śucau deśe (tiṣṭhati) ___________________________________ कृष्णे युक्तः अस्ति

एकाग्रं मनः (करोति) ekāgraṃ manaḥ (karoti) ______________________________कृष्णे युक्तः अस्ति

इन्द्रियाणि (वशीकरोति) indriyāṇi (vaśīkaroti) ______________________________कृष्णे युक्तः अस्ति

परमात्मानं हृदये (पश्यति) paramātmānaṃ hṛdaye (paśyati) ____________________कृष्णे युक्तः अस्ति

आसने (उपविशति) āsane (upaviśati) _____________________________________कृष्णे युक्तः अस्ति

कृष्णं सदा (चिन्तयति) kṛṣṇaṃ sadā (cintayati) ______________________________कृष्णे युक्तः अस्ति

D) अभ्यासः योगिनी किं कुर्वती कृष्णे सर्वदा युक्ता अस्ति?  yoginī kiṃ kurvatī kṛṣṇe sarvadā yuktā asti?

योगिनी प्रातः (पूजयति) yoginī prātaḥ (pūjayati) पूजयन्ती pūjayantī जपं(करोति) japaṃ (karoti) कुर्वती kurvatī कृष्णे युक्ता अस्ति

योगिनी कृष्णार्थं भोजनं (पचति) yoginī kṛṣṇārthaṃ bhojanaṃ (pacati) ________________ कृष्णे युक्ता अस्ति

योगिनी वेदान् (पठति) yoginī vedān (paṭhati) __________________________________ कृष्णे युक्ता अस्ति

योगिनी सर्वेभ्यः प्रसादं (ददाति) yoginī sarvebhyaḥ prasādaṃ (dadāti) ________________ कृष्णे युक्ता अस्ति

योगिनी कृष्णकथां (वदति) yoginī kṛṣṇakathāṃ (vadati) __________________________ कृष्णे युक्ता अस्ति

योगिन्यः (कीर्तयन्ति) yoginyaḥ (kīrtayanti) ____________________________________ कृष्णे युक्ता: सन्ति

योगिन्यः सर्वदा कृष्णं (चिन्तयन्ति) yoginyaḥ sarvadā kṛṣṇaṃ (cintayanti) ______________ कृष्णे युक्ता: सन्ति

E) अभ्यास: शत्रन्तरूपाणि उपयुज्य बहुवचने वाक्यानि लिखतु śatrantarūpāṇi upayujya bahuvacane vākyāni likhatu – используя формы с суффиксом शतृ śatṛ напишите предложения во множ.числе [1]:

[1] https://vedabase.io/ru/library/bg/5/8-9/

युक्तः तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् "न एव किञ्चित् करोमि" इति चिन्तयति (५.८-९)

yuktaḥ tattvavit paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan pralapan visṛjan gṛhṇan unmiṣan nimiṣan api indriyāṇi indriyārtheṣu vartante iti dhārayan "na eva kiñсit karomi" iti cintayati (5.8-9)

तत्त्वविदः (शृण्वन्) शृण्वन्तः śṛṇvantaḥ "न एव किञ्चित् करोमि" इति चिन्तयन्ति "na eva kiñсit karomi" iti cintayanti

तत्त्वविदः (स्पृशन्) _______________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti

तत्त्वविदः ______________________________________________________________ चिन्तयन्ति cintayanti



Посмотрите на шлоку из Даша-аватара-стотры [2] - здесь Джайадева Госвами приносит поклоны всем 10ти лила-аватарам Господа, всё это формы शतृ śatṛ и стоят 4 vibhaktiH

[2] http://kksongs.org/unicode/p/pralayapayodhijale_deva.html  

दशावतारस्तोत्रम् dasha-avatara-stotram, Jayadeva Goswami, Gita Govinda

 

वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते

दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते

म्लेच्छान्मूर्छयते दशकृतिकृते कृष्णाय तुभ्यं नमः (12)

 

vedān uddharate jaganti vahate bhū-golam udbibhrate

daityaḿ dārayate baliḿ chalayate kṣatra-kṣayaḿ kurvate

paulastyaḿ jayate halaḿ kalayate kāruṇyam ātanvate

mlecchān mūrchayate daśakṛti-kṛte kṛṣṇāya tubhyaḿ namaḥ

 

1.  वेदानुद्धरते vedān uddharate – Веды Поднимающему – Матсья

2.  जगन्ति वहते jaganti vahate – Вселенные Несущему – Курма (держал гору Мандара)

3.      भूगोलमुद्बिभ्रते bhū-golam udbibhrate – Землю Поднимающему - Вараха

4.  दैत्यं दारयते daityaḿ dārayate – демона Разрывающему - Нрсимха

5.  बलिं छलयते baliḿ chalayate – Обманывающему Бали махараджа - Вамана

6.  क्षत्रक्षयं कुर्वते kṣatra-kṣayaḿ kurvate – Уничтожающему кшатриев - Парашурама

7.  पौलस्त्यं जयते paulastyaḿ jayate – сына Пулатсьи (Равана) Побеждающему – Рама

8.  हलं कलयते halaḿ kalayate – Несущему плуг - Баларама

9.  कारुण्यमातन्वते kāruṇyam ātanvate – милость Дарящему - Буддха

10. म्लेच्छान्मूर्छयते mlecchān mūrchayate – Уничтожающему безбожников – Калки

दशकृतिकृते कृष्णाय तुभ्यं नमः daśakṛti-kṛte kṛṣṇāya tubhyaḿ namaḥ – Предстающему в десяти формах Кришне Тебе поклоны

F) अभ्यास: एतेषु श्लोकेषु सनन्तरूपाणि शतृ-प्रत्ययान्त-रूपाणि च परिशीलयतु। तेषां लिङ्गं, वचनं, विभक्तिं च अवगच्छतु ।  eteṣu ślokeṣu sanantarūpāṇi śatṛ-pratyayānta-rūpāṇi pariśīlayatu| teṣāṃ liṅgaṃ, vacanaṃ, vibhaktiṃ ca avagacchatu –  ШБ 2.10.17, 20-25 (sanantarūpāṇi мы прошли в теме 5.1.2)

वसु प्रत्ययः vasu pratyayaḥ


Суффикс वसु vasu явлется заменой суффикса शतृ śatṛ для धातुः dhātuḥ विद् vid – знать. 

Рабочая часть суффикса - वस् vas. 

Новый प्रातिपदिकम् prātipadikam оканчивается на «с», склоняется как सकारान्तः sakārāntaḥ - в м.р. विद्वस् vidvas, в ср.р. विद्वः vidvaḥ. 

В ж.р. это ईकारान्तः īkārāntaḥ - विदुषी viduṣī , склоняется по паттерну слова नदी nadī. Значение विद्वान् – тот, кто знает

तमुवाच हृषीकेशः प्रहसन्निव भारत ।

सेनयोरूभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥


tam uvāca hṛṣīkeśaḥ prahasann iva bhārata

senayor ubhayor madhye    viṣīdantam idaṁ vacaḥ (2.10)

 

पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:

там — ему; (тад, сарв, м, 2.1)

ува̄ча — сказал; (лиТ, 1.1)

хр̣шӣкеш́ах̣ — Кришна; (м, 1.1)

прахасан — улыбающийся; (т, м, 1.1)

ива — как бы; (ав)

бха̄рата — о Дхритараштра, потомок Бхараты; (м, 8.1)


сенайох̣ — армий; (ж, 6.2)

убхайох̣ — двух; (ж, 6.2)

мадхйе — между; (м, 7.1)

вишӣдантам — сокрушающемуся; (т, м, 2.1)

идам — эти; (идам, сарв, с, 2.1)

вачах̣ — слова (с, ср, 2..1)


अन्वय: anvayaḥ

भारत! हृषीकेशः प्रहसन् इव उभयोः सेनयोः मध्ये विषीदन्तं तम् इदं वचः अब्रवित्

bhārata! hṛṣīkeśaḥ prahasan iva ubhayoḥ senayoḥ madhye viṣīdantaṃ tam idaṃ vacaḥ abravit

О, Дхритараштра! Хришикеша, словно улыбаясь, двух армий между (находясь) скорбящему ему эту речь сказал


कृदन्तः kṛdantaḥ

Про слова прахасан — улыбающийся; (т, м, 1.1) и вишӣдантам — сокрушающемуся; (т, м, 2.1) мы говорим, 

что это तकारान्तः takārāntaḥ, т.к. их प्रातिपदिकम् prātipadikam оканчивается на "т"

प्रहसन् - प्र + हस् + शतृ (कर्तरि) prahasan - pra + has + śatṛ (kartari) – стоит в 1м падеже

विषीदन्तम् - वि + सद् - शतृ (कर्तरि), तम् viṣīdantam - vi + sаd - śatṛ (kartari), tam – во 2м падеже

एकांशेन जगत् धरामि


अच्युतः ब्रवीति –

अर्जुन! सर्गाणां अहम् आदिः, मध्यम्, अन्तः च, विद्यानाम् अध्यात्मविद्या, प्रवदताम् (वादं कुर्वताम्) वादः* अस्मि।

(*वादः - सत्य-शोधन-फलकः सम्भाषण-विशेषः) (३२)


अक्षराणाम् अकारः अस्मि, सामासिकस्य द्वन्द्वसमासः, अक्षयः कालः, कर्मफलदाता अहम्। (३३)

अहं प्राणहरः मृत्युः, भविष्यताम् उद्भवः अस्मि। स्त्रीणां कीर्तिः, श्रीः, वाक्, स्मृतिः, मेधा, धृतिः, क्षमा च। (३४)

साम्नां बृहत्साम, छन्दसाम् अहं गायत्री, मासानां मार्गशीर्षः, ऋतूनां कुसुमाकरः (वसन्तः) अस्मि। (३५)


छलकर्तॄणां द्यूतम् अस्मि, तेजस्विनां तेजः, विजेतॄणां जयः, व्यवसायिनां व्यवसायः, सात्त्विकानां सत्त्वम् अहम्। (३६)

वृष्णीनां वासुदेवः अस्मि, पाण्डवानां धनञ्जयः, मुनीनाम् अहं व्यासः, कवीनाम् उशना कविः। (३७)

दमयतां दण्डः अस्मि, जिगीषतां (जेतुमिच्छताम्) नीतिः अस्मि, गुह्यानां मौनम् अहं, ज्ञानवताम् अहं ज्ञानम्। (३८)


अर्जुन! सर्वभूतानं बीजम् अहम्। मया विना किमपि न विद्यते। (३९)

परन्तप! मम विभूतीनाम् अन्तः नास्ति! यत् विभूतिमत् यत् श्रीमत् तत् तत् एव मम तेजोंऽशात् सम्भवम् । (४०-४१)

पार्थ! अहं सर्वम् इदं जगत् एकांशेन व्याप्य (धृत्वा) स्थितः अस्मि! (४२)

 

ekāṃśena jagat dharāmi


acyutaḥ bravīti –

arjuna! sargāṇāṃ aham ādiḥ, madhyam, antaḥ ca, vidyānām adhyātmavidyā, pravadatām (vādaṃ kurvatām) vādaḥ* asmi|

(*vādaḥ - satya-śodhana-phalakaḥ sambhāṣaṇa-viśeṣaḥ) (32)


akṣarāṇām akāraḥ asmi, sāmāsikasya dvandvasamāsaḥ, akṣayaḥ kālaḥ, karmaphaladātā aham| (33)

ahaṃ prāṇaharaḥ mṛtyuḥ, bhaviṣyatām udbhavaḥ asmi| strīṇāṃ kīrtiḥ, śrīḥ, vāk, smṛtiḥ, medhā, dhṛtiḥ, kṣamā ca| (34)

sāmnāṃ bṛhatsāma, chandasām ahaṃ gāyatrī, māsānāṃ mārgaśīrṣaḥ, ṛtūnāṃ kusumākaraḥ (vasantaḥ) asmi| (35)


chalakartṝṇāṃ dyūtam asmi, tejasvināṃ tejaḥ, vijetṝṇāṃ jayaḥ, vyavasāyināṃ vyavasāyaḥ, sāttvikānāṃ sattvam aham| (36)

vṛṣṇīnāṃ vāsudevaḥ asmi, pāṇḍavānāṃ dhanañjayaḥ, munīnām ahaṃ vyāsaḥ, kavīnām uśanā kaviḥ| (37)

damayatāṃ daṇḍaḥ asmi, jigīṣatāṃ (jetumicchatām) nītiḥ asmi, guhyānāṃ maunam ahaṃ, jñānavatām ahaṃ jñānam| (38)


arjuna! sarvabhūtānaṃ bījam aham| mayā vinā kimapi na vidyate| (39)

parantapa! mama vibhūtīnām antaḥ nāsti! yat vibhūtimat yat śrīmat tat tat eva mama tejoṃ'śāt sambhavam | (40-41)

pārtha! ahaṃ sarvam idaṃ jagat ekāṃśena vyāpya (dhṛtvā) sthitaḥ asmi! (42)

 

Одной частью Я держу Вселенную

Ачьюта говорит -

Арджуна! Я начало творений, их середина и конец,  среди знаний Я адхйатма-знание (духовное знание), среди ведущих разговор Я суть разговора*

(*разговор, который ведет к прояснению Истины).

Среди букв Я буква «а», среди самас Я двандва-самаса, Я вечное время, Я дающий результаты деятельности. Я смерть, забирающая прану, из того, что должно произойти, Я возникновение.

Среди женщин Я Слава, Великолепие, Речь, Память, Разум, Целеустремленность и Прощение.

 

Из гимнов Сама-Веды Я Брихат-Сама, из стихотворных форм Я Гаятри, среди месяцев Я Маргарши (ноябрь-декабрь), среди сезонов Я цветущая весна.

Из мошенничеств Я азартная игра, Я блеск всего, что сияет, среди побеждающих Я победа, среди устремленных Я усилие, среди благостного Я саттва-гуна.

Среди Вришни Я Vāsudevaḥ, среди Пандавов – Дхананджайа, среди муни – Вйаса, среди кави (великих мыслителей) – Ушана.

Среди способов наказания Я само наказание, среди тех, кто желает победы Я нравственность, среди тайн Я молчание, среди знающих Я знание.

Арджуна! Я семя всего сущего. Без Меня ничего не существует.

Паранатапа! Нет конца Моим достояниям. Все, что обладает величием и великолепием, все это часть Моего сияния.

Партха! Я всю эту вселенную одной Своей частью пронизав (поддержав) так пребываю.

Видеоурок

5.2.4.1 शतृ प्रत्ययः śatṛ pratyayaḥ

Мультфильм по рассказу выше

10.32-42 एकांशेन जगत् धरामि ekāṃśena jagat dharāmi