भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
3.8.4 दिवादिः - दिव् धातु: дивАдиХ – див дхАтуХ
विकरण प्रत्ययः श्यन् викараНа-пратйайХ «шйан» - суффикс замены. В нем 4 буквы श्यन्=श्+य+न्
Оригинальный суффикс видоизменяется, и остается только «йа» → य. Добавляем суффикс, указывающий лакару и получаем :
दिव् + श्यन्-प्रत्यय: + तिङ्-प्रत्ययः div + śyan-pratyayaḥ + tiṅ-pratyayaḥ
श्यन्=श्+य+न् => य śyan=ś+ya+n => ya
दिव्+य+ति = दीव्यति div+ya+ti = dīvyati – играет
Дополнительные правила -
Корни на अम् удлиняют अ
भ्रम् + य + ति = भ्राम्यति bhram + ya + ti = bhrāmyati
श्रम् + य + ति = श्राम्यति śram + ya + ti = śrāmyati
Корни на इव् удлиняют इ -
दिवुँ (लौकिकधातुः - दिव्) => दीव्यति (दिवादिः) divuँ (laukikadhātuḥ - div) => dīvyati (divādiḥ)
षिवुँ (लौकिकधातुः - सिव्) => स्रीव्यति (दिवादिः) ṣivuँ (laukikadhātuḥ - siv) => srīvyati (divādiḥ)
स्रिवुँ (लौकिकधातुः - स्रिव्) => स्रीव्यति (दिवादिः) srivuँ (laukikadhātuḥ - sriv) => srīvyati (divādiḥ)
ष्ठिवुँ (लौकिकधातुः - ष्ठिव्) => ष्ठीव्यति (दिवादिः) ṣṭhivuँ (laukikadhātuḥ - ṣṭhiv) => ṣṭhīvyati (divādiḥ)
По данному типу будут склоняться глаголы - नश् (नश्यति нашйати), नृत् (नृत्यति нРтйати), कुप् (कुप्यति купйати), क्रुध् (क्रुध्यति крудхйати), तुष् (तुष्यति туШйати); मन् (मन्यते манйате), विद् (विद्यते видйате)
लीयते лИйате – исчезать, растворяться (БГ 4.23)
यज्ञायाचरतः कर्म समग्रं प्रविलीयते yajñāya ācarataḥ karma samagraṁ pravilīyate – ради удовлетворения Господа совершаемые действия (карма) исчезает (т.е, становятся духовными, их последствия исчезают) (लट् 1.1 лаТ лакАраХ, пратхама-пуруШаХ, экавачанам)
जायते джАйате – рождается, становится
Для примеров употребления глагола जायते проанализируйте шлоки:
БГ 1.29, 2.20, 2.62, 14.15 (लट् 1.1); 14.2, 14.12, 14.13 (लट् 1.3)
A) अभ्यास: दिवादिगणीयानां क्रियापदलकारानाम् उदाहरणानि दृष्ट्वा , भिन्नेषु लकारेषु स्वस्य-वाक्यानि लिखतु дивАдигаНИйАнАМ крийАпадалакАрАнАм удАхараНАни дРШТвА, бхиннеШу лакАреШу свасйа вАкйАни ликхату – посмотрев примеры спряжения глаголов в дивАди гане, напишите свои предложения в разных временах:
नश्यति нашйати – теряет(ся), исчезает
नृत्यति нРтйати – танцует
कुप्यति купйати – злится
क्रुध्यति крудхйати – злится
तुष्यति туШйати – становится удовлетворенным
सीव्यति сИвйати – шьет, прядет
त्रस्यति трасйати – бояться, содрогаться
पुष्प्यति пушпйати – цвести
विद्यते видйате – существует
प्रीयते прИйате – любит, удовлетворяет
मन्यते манйате – думает
В) अभ्यास: लिङ्गं, वचनं, विभक्तिं च अनुसृत्य कः किं करोति/अकरोत्/करिष्यति/करोतु/कुर्यात् इति लिखतु
liṅgaṃ, vacanaṃ, vibhaktiṃ ca anusṛtya kaḥ kiṃ karoti/akarot/kariṣyati/karotu/kuryāt iti likhatu
Внимание – с целью тренировки, пожалуйста, ставьте все слова в предложении в то число, в котором стоит глагол. 2ая и 3я Глава данного учебника были направлены на изучение Падежей Существительных и Времен Глаголов. Во всех 10 уроках по Классам глаголов вы найдете подобное упражнение, в которых сможете потренировать навыки, полученные во 2 и 3 главах.
Субъект, объект, инструмент, место действия и т.д. – ставьте все в соответсвующее число согласно падежу (для примера обратитесь к такому же упражнению в теме 3.8.1).
1. योगी आत्मनि yogī ātmani । त्वं विकर्मणि न tvaṃ vikarmaṇi na । अहं संस्कृताभ्यासे ahaṃ saṃskṛtābhyāse
योगी आत्मनि तुष्यति yogī ātmani tuṣyati
______________________________________
______________________________________
______________________________________
______________________________________
यूयं विकर्मसु न तुष्यथ yūyaṃ vikarmasu na tuṣyatha
अहं संस्कृताभ्यासेन तुष्यामि
______________________________________
______________________________________
2. जीवः 'कर्ता अहम्' इति jīvaḥ 'kartā aham' iti | त्वं 'अहं न क्रुध्येयम्' इति tvaṃ 'ahaṃ na krudhyeyam' iti |
अहम् अहङ्कारेण विमूढः 'अहं उत्तमभक्तः' इति aham ahaṅkāreṇa vimūḍhaḥ 'ahaṃ uttamabhaktaḥ' iti
जीवः 'कर्ता अहम्' इति अमन्यत jīvaḥ 'kartā aham' iti amanyata
______________________________________
______________________________________
त्वं 'अहं न क्रुध्येयम्' इति अमन्यथाः tvaṃ 'ahaṃ na krudhyeyam' iti amanyathāḥ
______________________________________
______________________________________
अहम् अहङ्कारेण विमूढः 'अहं उत्तमभक्तः' इति अमन्ये aham ahaṅkāreṇa vimūḍhaḥ 'ahaṃ uttamabhaktaḥ' iti amanye
______________________________________
______________________________________
3. गोपालः गोपिभिः चोदितः gopālaḥ gopibhiḥ coditaḥ | त्वं मन्दिरम् आगत्य tvaṃ mandiram āgatya |
अहं कृष्णार्थं आनन्देन ahaṃ kṛṣṇārthaṃ ānandena
गोपालः गोपिभिः चोदितः नर्तिष्यति gopālaḥ gopibhiḥ coditaḥ nartiṣyati
______________________________________
______________________________________
______________________________________
युवां मन्दिरे आगत्य नर्तिष्यथः yuvāṃ mandire āgatya nartiṣyathaḥ
______________________________________
______________________________________
आवां कृष्णार्थम् आनन्देन नर्तिष्यावः āvāṃ kṛṣṇārtham ānandena nartiṣyāvaḥ
______________________________________
4. जनस्य लोभः न janasya lobhaḥ na | त्वं पुनः अत्र न tvaṃ punaḥ atra na |
अहं वृन्दावने एव ahaṃ vṛndāvane eva
जनस्य लोभः न जायताम् janasya lobhaḥ na jāyatām
______________________________________
______________________________________
______________________________________
______________________________________
यूयं पुनः अत्र न जायध्वम् yūyaṃ punaḥ atra na jāyadhvam
______________________________________
______________________________________
वयं वृन्दावने एव जायामहै vayaṃ vṛndāvane eva jāyāmahai
5. मात्सर्यं त्वयि मा mātsaryaṃ tvayi mā | त्वम् असत्सङ्गे मा tvam asatsaṅge mā |
अहम् असमीचीने स्थले मा aham asamīcīne sthale mā
मात्सर्यं त्वयि मा विद्येत mātsaryaṃ tvayi mā vidyeta
______________________________________
______________________________________
______________________________________
युवाम् असत्सङ्गयोः मा विद्येयाथाम् yuvām asatsaṅgayoḥ mā vidyeyāthām
______________________________________
______________________________________
आवाम् असमीचीनयोः स्थलयोः मा विद्येवहि āvām asamīcīnayoḥ sthalayoḥ mā vidyevahi
______________________________________
C) अभ्यासः दिवादि -गणीय-क्रियापदानां लकारं, पुरुषं, वचनं च परिशीलयतु divādi-gaṇīya-kriyāpadānāṃ lakāraṃ, puruṣaṃ, vacanaṃ ca pariśīlayatu
१) आत्मा कदाचित् न जायते [दिवादिः] न म्रियते [तुदादिः] ātmā kadācit na jāyate [divādiḥ] na mriyate [tudādiḥ] (Bg. 2.20) (लट्, 1.1)
२) भरतर्षभ ! लोभः, प्रवृत्तिः , कर्मणाम् आरम्भः, अशमः , स्पृहा - एतानि रजसि विवृद्धे जायन्ते
bharatarṣabha ! lobhaḥ, pravṛttiḥ , karmaṇām ārambhaḥ, aśamaḥ , spṛhā - etāni rajasi vivṛddhe jāyante (Bg. 14.12) (लट्, 1.3)
३) कुरु-नन्दन ! अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च । एतानि तमसि विवृद्धे जायन्ते।
kuru-nandana ! aprakāśaḥ apravṛttiḥ ca pramādaḥ mohaḥ eva ca | etāni tamasi vivṛddhe jāyante| (Bg. 14.13) (लट्, 1.3)
४) अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति ajñaḥ ca aśraddadhānaḥ ca saṃśayātmā vinaśyati (Bg. 4.40) (लट्, 1.1)
५) प्रीताः अप्सरसः अनृत्यन् prītāḥ apsarasaḥ anṛtyan (ŚB 8.18.8) (लङ्, 1.3)
६) क्वचित् भगवान् बालवत् गोपीभिः स्तोभितः अनृत्यत् । क्वचित् तद्वशः दारुयन्त्रवत् मुग्धः उद्गायति [भ्वादिः] kvacit bhagavān bālavat gopībhiḥ stobhitaḥ anṛtyat | kvacit tadvaśaḥ dāruyantravat mugdhaḥ udgāyati [bhvādiḥ] (ŚB 10.11.7) (अनृत्यत् - लङ्, 1.1, उद्गायति - लट्, 1.1)
७) अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ahaṅkāravimūḍhātmā kartāhamiti manyate (Bg. 3.27) (लट्, 1.1)
८) अबुद्धयः माम् अव्यक्तं व्यक्तिमापन्नं मन्यन्ते abuddhayaḥ mām avyaktaṃ vyaktimāpannaṃ manyante (Bg. 7.24) (लट्, 1.3)
९) युक्तः तत्त्ववित् 'नैव किञ्चित्करोमीति' मन्येत yuktaḥ tattvavit 'naiva kiñcitkaromīti' manyeta (Bg. 5.8-9) (विधिलिङ्, 1.1)
अभ्यास: कथां पठतु। क्रियापदानि परिशीलयतु लिखतु च катхАМ паТхату. крийАпадАни паришИ-лайату, ликхату ча – прочитайте рассказ, глаголы проанализируйте, запишите (БГ 4.1-12)
मम दिव्यं कर्म जन्म च जानातु
कृष्णः अवदत् -
- पूर्वं अहम् इमं योगं सूर्याय विवस्वते प्रोक्तवान्। विवस्वान् स्वपुत्राय मनवे श्राद्धदेवाय उक्तवान् । श्राद्धदेवः स्वपुत्राय इक्ष्वाकवे अब्रवीत्। परन्तु कालेन सः योगः नष्टः अभवत्। इदानीम् अहम् इमं योगं तुभ्यं वदामि, यतः त्वं मम भक्तः मित्रं च ।
अर्जुनः पृष्टवान् -
- भोः गोविन्द! परन्तु भवतः जन्म अपरम् (उत्तरकालिकम्), विवस्वतः जन्म परम् (पूर्वकालिकम्)। कथं भवान् सूर्याय प्रोक्तवान्?
श्रीभगवान् उत्तरं दत्तवान् -
- हे अर्जुन! मम च तव च जन्मानि बहूनि अतिक्रान्तानि। अहं तु तानि सर्वाणि स्मरामि, न तु त्वम्। अहम् अव्ययात्मा ईश्वरः अपि । यदा धर्मस्य हानिः भवति, तदा आत्ममायया सम्भवामि। साधूनां संरक्षणाय, दुर्जनानां विनाशाय, धर्मस्य च संस्थापनाय अवतरामि।
यः मम दिव्यं कर्म जन्म च जानाति, सः मां लभते। मन्मयाः भूत्वा ज्ञानतपसा पुताः बहवः मद्भावं आप्नुवन्ति ।
ये मां यथा प्रपद्यन्ते, तथा एव अहम् अपि तान् भजामि (अनुगृह्णामि)। मनुष्या: सर्वथा मम वर्त्म अनुसरन्ति।
mama divyaṃ karma janma ca jānātu
kṛṣṇaḥ avadat -
- pūrvaṃ aham imaṃ yogaṃ sūryāya vivasvate proktavān| vivasvān svaputrāya manave śrāddhadevāya uktavān | śrāddhadevaḥ svaputrāya ikṣvākave abravīt| parantu kālena saḥ yogaḥ naṣṭaḥ abhavat| idānīm aham imaṃ yogaṃ tubhyaṃ vadāmi, yataḥ tvaṃ mama bhaktaḥ mitraṃ ca |
arjunaḥ pṛṣṭavān -
- bhoḥ govinda! parantu bhavataḥ janma aparam (uttarakālikam), vivasvataḥ janma param (pūrvakālikam)| kathaṃ bhavān sūryāya proktavān?
śrībhagavān uttaraṃ dattavān -
- he arjuna! mama ca tava ca janmāni bahūni atikrāntāni| ahaṃ tu tāni sarvāṇi smarāmi, na tu tvam| aham avyayātmā īśvaraḥ api | yadā dharmasya hāniḥ bhavati, tadā ātmamāyayā sambhavāmi| sādhūnāṃ saṃrakṣaṇāya, durjanānāṃ vināśāya, dharmasya ca saṃsthāpanāya avatarāmi|
yaḥ mama divyaṃ karma janma ca jānāti, saḥ māṃ labhate| manmayāḥ bhūtvā jñānatapasā putāḥ bahavaḥ madbhāvaṃ āpnuvanti |
ye māṃ yathā prapadyante, tathā eva aham api tān bhajāmi (anugṛhṇāmi)| manuṣyā: sarvathā mama vartma anusaranti|
Мои божественные деяния и рождение знай!
Кришна сказал –
- Прежде Я эту науку йоги богу Солнца Вивасвану рассказал. Вивасван своему сыну Ману Шраддхадеве поведал. Шраддхадева своему сыну Икшваку рассказал. Но со временем эта наука йоги стала потеряна. Сейчас я тебе эту йогу говорю, потому что ты Мой преданный и Мой друг.
Арджуна спросил –
- О, Говинда! Но Твое рождение недавнее (в более позднее время), Вивасвана рождение давнее (в предыдущее время). Как Ты богу Солнца рассказал (это)?
Великолепный Господь ответ дал –
- О, Арджуна! Мои и твои рождения множество раз прошли уже. Я их все помню, но ты – нет. Я, даже будучи неизменной Сверхдушой, Господом, когда законы религии приходят в упадок, тогда с помощью Своей внутренней энергии Я появляюсь. Для защиты святых, для уничтожения злодеев, для восстановления законов дхармы Я спускаюсь.
Тот, кто Мои божественные деяния и рождение знает, тот Меня обретает. Будучи пребывающими во Мне, очистившиеся с помощью знания и аскезы, Мою природу обретают.
Кто Мне каким образом предается, таким же образом Я им служу (отношусь к ним). Люди в любом случае Моему пути следуют.
अवदत्
प्रोक्तवान् глагол ब्रवीति или वक्ति с суффиксом क्तवतु, м.р, ед.ч, 1й падеж, указывает на прош.вр.
अवोचत् глагол ब्रवीति или वक्ति в लुङ् лакАре
अब्रवीत्
अभवत्
वदामि
पृष्टवान्
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
idaṁ jñānam upāśritya mama sādharmyam āgatāḥ
sarge ’pi nopajāyante pralaye na vyathanti ca (14.2)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
идам — этом; (с, 2.1)
джн̃а̄нам — в знании; (с, 2.1)
упа̄ш́ритйа — приняв убежише в; (ав)
мама — Мою; (асмад, сарв, 6.1)
са̄дхармйам — ту же самую природу; (с, 2.1)
а̄гата̄х̣ — обретшие; (м, 1.3)
сарге - в период сотворения; (м, 7.1)
апи — даже; (ав)
на — не; (ав)
упаджа̄йанте — рождаются; (лаТ, 1.3)
пралайе — в период разрушения; (м, 7.1)
на — не; (ав)
вйатханти — страшатся, пережив.; (лаТ, 1.3)
ча — также (ав)
अन्वय: anvayaḥ
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते, प्रलये च न व्यथन्ति।
idaṃ jñānam upāśritya mama sādharmyam āgatāḥ sarge api na upajāyante, pralaye ca na vyathanti|
В этом знании приняв прибежище Мою природу обретшие, во время творения не рождаются, во время разрушения (материального мира) не страшатся.
Мультфильм по рассказу выше
BG cartoon 4.1-10 मम दिव्यं कर्म जन्म च जानातु
mama divyaṃ karma janma ca jānātu
Видеоурок
3.8.4 दिवादिः - chant