12.20


ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥


ye tu dharmāmṛtam idaṁ

yathoktaṁ paryupāsate

śraddadhānā mat-paramā

bhaktās te ’tīva me priyāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йе — которые; (м, 1.3)

ту — но; (ав)

дхарма-амр̣там — религии вечный; (с, 2.1)

идам — этот; (с, 2.1)

йатха̄ — как; (ав)

уктам — сказано; (с, 2.1)

парйупа̄сате — отдают себя целиком; (лаТ, 1.3) परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}

ш́раддадха̄на̄х̣ — обладая верой; (м, 1.3)

мат-парама̄х̣ — считающие, что Я, Верховный Господь,есть все; (м, 1.3)

бхакта̄х̣ — преданные; (м, 1.3)

те — они; (м, 1.3)

атӣва — чрезвычайно; (ав)

ме — Мои; (6.1)

прийа̄х̣ — дорогие (м, 1.3)


अन्वय:  anvayaḥ


ये तु श्रद्दधानाः मत्-परमाः भक्ताः इदम् यथा उक्तम् धर्म्य-अमृतम् (धर्म-अमृतम्) पर्युपासते, ते मे अतीव प्रियाः (सन्ति)। 

ye tu śraddadhānāḥ mat-paramāḥ bhaktāḥ idam yathā uktam dharmya-amṛtam (dharma-amṛtam) paryupāsate, te me atīva priyāḥ (santi)| 

or

ye śraddadhānāḥ (śraddhāvantaḥ), mat-paramāḥ yathoktam (adveṣṭā ity ārabhya aniketaḥ sthira-matir bhaktimān ity antam ukta-prakāram) idaṁ dharmam eva amṛtaṁ paryupāsate, te bhaktāḥ mama atīva priyāḥ.


The Subodhinī commentary by Śrīdhara


uktaṃ dharmajātaṃ sapahalamupasaṃharati ye tviti | yathoktamuktaprakāram | dharma evāmṛtam | amṛtatvasādhanatvāt | dharmyāmṛtamiti kecitpaṭhanti | ye tadupāsate'nutiṣṭhanti śraddhāṃ kurvantaḥ | matparāśca santaḥ | madbhaktāste'tīva me priyā iti ||20||

duḥkhamavyaktavartmaiva tadbahuvighnamato budhaḥ |
sukhaṃ kṛṣṇapadāmbhojaṃ bhaktisatpathavān bhajet ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ bhaktiyogo nāma dvādaśo'dhyāyaḥ || ||12||


Sanskrit Commentary By Sri Shankaracharya


।।12.20।। --,ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं च तत् अमृतं च तत्? अमृतत्वहेतुत्वात्? इदं यथोक्तम्? अद्वेष्टा सर्वभूतानाम् इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमाः? मद्भक्ताः च उत्तमां परमार्थज्ञानलक्षणां भक्तिमाश्रिताः? ते अतीव मे प्रियाः। प्रियो हि ज्ञानिनोऽत्यर्थम् इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम् भक्तास्तेऽतीव मे प्रियाः इति। यस्मात् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति? तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः।।


Перевод


Те, кто, обладая непоколебимой верой, идут вечным путем преданного служения, сделав Меня своей высшей целью, очень и очень дороги Мне.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

धर्मामृतम् 

यथोक्तम्

श्रद्दधाना मत्परमा भक्ताः

भक्तास्ते

तेऽतीव


समासः

धर्म्य-अमृतम् - धर्म्यम् एव अमृतम् - अवधारणा-पूर्व-कर्मधारयः

मत्परमाः - अहम् एव परमः येषां ते - बहुव्रीहिः


कृदन्तः

अमृतम् - अ-मृ+क्त

भक्ताः - भज्+क्त

श्रद्दधानः - श्रत् + धा + शानच् । श्रद्वायुक्तः 


तद्धितान्तः

यथा - यद् प्रकारे थाल्

धर्म्यम् - धर्म + यत् (धर्मयुक्तम् इति अर्थः)

https://ashtadhyayi.com/sutraani/4/4/92 

धर्म, पथिन् अर्थ, न्याय - एतेभ्यः पञ्चमीसमर्थेभ्यः संज्ञायाः विषये 'अनपेतम्' (अच्युतम् / युक्तम्) अस्मिन् अर्थे यत्-प्रत्ययः भवति ।

sandhiḥ

dharmāmṛtam 

yathoktam

śraddadhānā matparamā bhaktāḥ

bhaktāste

te'tīva


samāsaḥ

dharmya-amṛtam - dharmyam eva amṛtam - avadhāraṇā-pūrva-karmadhārayaḥ

matparamāḥ - aham eva paramaḥ yeṣāṃ te - bahuvrīhiḥ


kṛdantaḥ

amṛtam - a-mṛ+kta

bhaktāḥ - bhaj+kta

śraddadhānaḥ - śrat + dhā + śānac | śradvāyuktaḥ 


taddhitāntaḥ

yathā - yad prakāre thāl

dharmyam - dharma + yat (dharmayuktam iti arthaḥ) 

https://ashtadhyayi.com/sutraani/4/4/92 

dharma, pathin artha, nyāya - etebhyaḥ pañcamīsamarthebhyaḥ saṃjñāyāḥ viṣaye 'anapetam' (acyutam / yuktam) asmin arthe yat-pratyayaḥ bhavati 

12.13-20 मम प्रियः पुरुषः कीदृशः? 

mama priyaḥ puruṣaḥ kīdṛśaḥ?

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु  

 ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे    

भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥


ॐ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu

brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

bhaktiyogo nāma dvādaśo'dhyāyaḥ || 12||


ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु

ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे

भक्ति-योगः नाम द्वादशः अध्यायः ॥ १२॥

ॐ tat sat iti śrīmat bhagavat gītāsu upaniṣatsu   

brahma-vidyāyām yoga-śāstre śrīkṛṣṇa-arjuna-saṃvāde   

bhakti-yogaḥ nāma dvādaśaḥ adhyāyaḥ || 12||

TEST - Бхагавад Гита глазами Санскрита - Глава 12


ВАЖНО - данные тесты по данному курсу направлены на то, чтобы еще раз вспомнить и проанализировать каждую шлоку. Все вопросы содержат номер шлоки. Для ответов, пожалуйста, просматривайте шлоку, стоящую в самом вопросе. Не отвечайте, пожалуйста, согласно "общим" знаниям и представлениям. Ваш ответ наверняка правильный согласно общим знаниям. Но цель теста - еще раз открыть Бхагавад Гиту и пройти по каждой шлоке, читая внимательно пословник с переводом.

Если вы ошиблись где-то и хотите исправить ошибку, вы можете пройти тест повторно.

Спасибо! Удачи!