12.20


ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥


ye tu dharmāmṛtam idaṁ

yathoktaṁ paryupāsate

śraddadhānā mat-paramā

bhaktās te ’tīva me priyāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йе — которые; (м, 1.3)

ту — но; (ав)

дхарма-амр̣там — религии вечный; (с, 2.1)

идам — этот; (с, 2.1)

йатха̄ — как; (ав)

уктам — сказано; (с, 2.1)

парйупа̄сате — отдают себя целиком; (лаТ, 1.3) परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}

ш́раддадха̄на̄х̣ — обладая верой; (м, 1.3)

мат-парама̄х̣ — считающие, что Я, Верховный Господь,есть все; (м, 1.3)

бхакта̄х̣ — преданные; (м, 1.3)

те — они; (м, 1.3)

атӣва — чрезвычайно; (ав)

ме — Мои; (6.1)

прийа̄х̣ — дорогие (м, 1.3)


अन्वय:  anvayaḥ


ये तु श्रद्दधानाः मत्-परमाः भक्ताः इदम् यथा उक्तम् धर्म्य-अमृतम् (धर्म-अमृतम्) पर्युपासते, ते मे अतीव प्रियाः (सन्ति)। 

ye tu śraddadhānāḥ mat-paramāḥ bhaktāḥ idam yathā uktam dharmya-amṛtam (dharma-amṛtam) paryupāsate, te me atīva priyāḥ (santi)| 

or

ye śraddadhānāḥ (śraddhāvantaḥ), mat-paramāḥ yathoktam (adveṣṭā ity ārabhya aniketaḥ sthira-matir bhaktimān ity antam ukta-prakāram) idaṁ dharmam eva amṛtaṁ paryupāsate, te bhaktāḥ mama atīva priyāḥ.


The Subodhinī commentary by Śrīdhara


uktaṃ dharmajātaṃ sapahalamupasaṃharati ye tviti | yathoktamuktaprakāram | dharma evāmṛtam | amṛtatvasādhanatvāt | dharmyāmṛtamiti kecitpaṭhanti | ye tadupāsate'nutiṣṭhanti śraddhāṃ kurvantaḥ | matparāśca santaḥ | madbhaktāste'tīva me priyā iti ||20||

duḥkhamavyaktavartmaiva tadbahuvighnamato budhaḥ |
sukhaṃ kṛṣṇapadāmbhojaṃ bhaktisatpathavān bhajet ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ bhaktiyogo nāma dvādaśo'dhyāyaḥ || ||12||


Sanskrit Commentary By Sri Shankaracharya


।।12.20।। --,ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं च तत् अमृतं च तत्? अमृतत्वहेतुत्वात्? इदं यथोक्तम्? अद्वेष्टा सर्वभूतानाम् इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमाः? मद्भक्ताः च उत्तमां परमार्थज्ञानलक्षणां भक्तिमाश्रिताः? ते अतीव मे प्रियाः। प्रियो हि ज्ञानिनोऽत्यर्थम् इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम् भक्तास्तेऽतीव मे प्रियाः इति। यस्मात् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति? तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः।।


Перевод


Те, кто, обладая непоколебимой верой, идут вечным путем преданного служения, сделав Меня своей высшей целью, очень и очень дороги Мне.


व्याकरणम् vyākaraṇam - грамматика