7.5. दीर्घसमासाः dīrghasamāsāḥ и
заключительный урок
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.5. दीर्घसमासाः dīrghasamāsāḥ и
заключительный урок
7.5. दीर्घसमासाः dīrghasamāsāḥ и заключительный урок
Общие правила для всех самас
1. В самасе соединяются प्रातिपदिकम् prātipadikam каждого внутреннего слова и सन्धिः sandhiḥ в самасах обязательны –
पृथिवी च आपः च तेजः च वायुः च आकाशः च pṛthivī ca āpaḥ ca tejaḥ ca vāyuḥ ca ākāśaḥ ca
= पृथिवी + अप् + तेजस् + वायु + आकाश pṛthivī + ap + tejas + vāyu + ākāśa
=>>> पृथिव्यप्तेजोवाय्वाकाशाः pṛthivyaptejovāyvākāśāḥ
2. युष्मद्-अस्मद् शब्दयोः एकवचने त्वत्-मत् आदेशः yuṣmad-asmad śabdayoḥ ekavacane tvat-mat ādeśaḥ
प्रातिपदिकम् prātipadikam местоимений «ты-я» это युष्मद्-अस्मद् , Однако, в ед.числе во всех самасах будут стоять त्वत्-मत् -
तव पुत्रः - त्वत्पुत्रः tava putraḥ - tvatputraḥ / युवयोः पुत्रः - युष्मत्पुत्रः yuvayoḥ putraḥ - yuṣmatputraḥ
3. पूर्वपदं नकारान्तं चेत् नकारस्य लोपः भवति pūrvapadaṃ nakārāntaṃ cet, nakārasya lopaḥ bhavati
Если предыдущее слово заканчивает на न् , в самасе न् исчезнет -
आत्मनः ज्ञानम् = आत्मन् + ज्ञान = आत्मज्ञानम् ātmanaḥ jñānam = ātman + jñāna = ātmajñānam
4. Род самас:
- В Татпуруша-самасе род самаста-падам будет такой, как у последнего слова в самасе
राज्ञः पुत्रः/पुत्री/गृहम् – राजपुत्रः/राजपुत्री/राजगृहम् rājñaḥ putraḥ/putrī/gṛham - rājaputraḥ/rājaputrī/rājagṛham
- В Двандва-самасе род самаста-падам будет такой, как у последнего слова в самасе
रामकृष्णौ rāmakṛṣṇau - रामश्च कृष्णश्च rāmaśca kṛṣṇaśca
ब्रह्मविष्णुदेव्यः brahmaviṣṇudevyaḥ - ब्रह्मा च विष्णुः च देवी च brahmā ca viṣṇuḥ ca devī ca
- В Бахуврихи-самасе род самаста-падам будет такой, как у «третьего лица»
हताः दानवाः येन सः hatāḥ dānavāḥ yena saḥ - हतदानवः hatadānavaḥ - кем демоны убиты (कृष्णः kṛṣṇaḥ)
हताः दानवाः यया सा hatāḥ dānavāḥ yayā sā - हतदानवा hatadānavā (दुर्गा durgā) - ею
हताः दानवाः यैः ते hatāḥ dānavāḥ yaiḥ te - हतदानवाः hatadānavāḥ (देवाः devāḥ) – ими
- В АвйаИбхава-самасе слово будет несклоняемое – авйайам
उपकृष्णम् upakṛṣṇam - कृष्णस्य समीपम् kṛṣṇasya samīpam
5. Специальное правило для слова महत् mahat - महत्-शब्दस्य आत्वम् mahat-śabdasya ātvam для karmadharaya, bahuvrihi
– во всех трех родах вперед встанет дополнительная «а» и будет महा- mahā-
Karmadharaya
महत् भारतम् mahat bhāratam - महाभारतम् mahābhāratam
महान् कविः mahān kaviḥ - महाकविः mahākaviḥ
महती सेवा mahatī sevā – महासेवा mahāsevā – большое служение
Bahuvrihi
महान्तौ बाहू यस्य सः mahāntau bāhū yasya saḥ - महाबाहुः mahābāhuḥ
महती सेना यस्य सः mahatī senā yasya saḥ - महासेनः mahāsenaḥ
НО! सामान्ये तत्पुरुषे sāmānye tatpuruṣe будет браться основа слова महत् mahat
महतः सेवा mahataḥ sevā - महत्सेवा mahatsevā – служение кому? Великому (человеку) - षष्ठीतत्पुरुषः ṣaṣṭhītatpuruṣaḥ
महता कृतम् mahatā kṛtam - महत्कृतम् mahatkṛtam - तृतीयातत्पुरुषः tṛtīyātatpuruṣaḥ
6. Образование самаста-падам в разном роде и числе (в частности, для бахуврИхи-самас).
Три основных правила –
a) Для слов, оканчивающихся на आकारान्तस्त्रीलिङ्गम् ākārānta-strīliṅgam –
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य – ह्रस्वः
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya - hrasvaḥ
सुन्दरी भार्या यस्य सः sundarī bhāryā yasya saḥ - सुन्दरभार्यः sundarabhāryaḥ - тот, у кого красивая жена
b) Для слов, оканчивающихся на ई/ऊ/ऋकारान्तस्त्रीलिङ्गम् ī/ū/ṛkārānta-strīliṅgam -
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य - क-प्रत्ययः योजनीयः
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya - ka-pratyayaḥ yojanīyaḥ
जीवन्ती पत्नी यस्य सः jīvantī patnī yasya saḥ - जीवत्पत्नीकः jīvatpatnīkaḥ - тот, чья жена жива (муж)
c) Для слов, оканчивающихся на इ/उकारान्तस्त्रीलिङ्गम् i/ukārānta-strīliṅgam -
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य विकारः नास्ति
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya vikāraḥ nāsti
श्रुता कीर्तिः यस्य सः śrutā kīrtiḥ yasya saḥ - श्रुतकीर्तिः śrutakīrtiḥ - тот, чья слава известна
7. उत्तरपद-विशेषाः uttarapada-viśeṣāḥ - особые правила для последнего слова в самаста-падам[1] -
a) राजन्-शब्दः (नकारान्तः) तत्पुरुषसमासे अकारान्तः भवति rājan-śabdaḥ (nakārāntaḥ) tatpuruṣasamāse akārāntaḥ bhavati – слово राजन् превратится в akārāntaḥ в конце татпуруши -
देवानां राजा - देवराजः devānāṃ rājā - devarājaḥ
महान् राजा - महाराजः mahān rājā - mahārājaḥ
b) सखि-शब्दः (इकारान्तः) तत्पुरुषसमासे अकारान्तः भवति sakhi-śabdaḥ (ikārāntaḥ) tatpuruṣasamāse akārāntaḥ bhavati – слово सखि превратится в akārāntaḥ в конце татпуруши -
कृष्णस्य सखा - कृष्णसखः kṛṣṇasya sakhā - kṛṣṇasakhaḥ
आप्तः सखा - आप्तसखः āptaḥ sakhā - āptasakhaḥ - близкий друг
[1] https://ashtadhyayi.com/sutraani/5/4/91
8. अर्थानुगुणं समासः arthānuguṇaṃ samāsaḥ - самаса познается согласна смыслу предложения
अपुत्र aputra -
a) मातापित्रोः यः सेवां न करोति सः अपुत्रः mātāpitroḥ yaḥ sevāṃ na karoti saḥ aputraḥ - тот, кто не служит родителям, он не-сын (имеется в виду сын, которого сыном назвать нельзя)
न पुत्रः (नञ् तत्पुरुषः) na putraḥ (nañ tatpuruṣaḥ)
b) राजा दशरथः अपुत्रः आसीत् rājā daśarathaḥ aputraḥ āsīt – царь Дашаратха был бездетен (имеется ввиду царь, у которого нет детей)
न विद्यते पुत्रः यस्य सः (बहुव्रीहिः) na vidyate putraḥ yasya saḥ (bahuvrīhiḥ)
c) "तव कुले अपुत्रमस्तु" इति महर्षिः शप्तवान् "tava kule aputramastu" iti maharṣiḥ śaptavān – «в твоей семье бездетность пусть будет», - так проклял мудрец (имеется ввиду ситуация отсутствия потомства) –
पुत्राणाम् अभावः (अव्ययीभावः) putrāṇām abhāvaḥ (avyayībhāvaḥ)
दीर्घसमासाः dīrghasamāsāḥ
Давайте рассмотрим пошаговую инструкцию, как разложить длинные самаста-падам на короткие, и как их соединить в общий смысл[2].
[2] https://youtu.be/MFa6CRWS_6w?t=994 Samaasa15 | Long Samasas, Special Rules | Dr. Sowmya Krishnapur
राम-रावण-युद्धम् rāma-rāvaṇa-yuddham – Рамы и Раваны битва
В самаста-падам 3 слова रामः रावणः युद्धम् rāmaḥ rāvaṇaḥ yuddham, значит будет 2 самасы
1. रामः च रावण च - रामरावणौ (द्वन्द्वः) rāmaḥ ca rāvaṇa ca - rāmarāvaṇau (dvandvaḥ)
2. रामरावणयोः युद्धम् (षष्ठीतत्पुरुषः) rāmarāvaṇayoḥ yuddham (ṣaṣṭhītatpuruṣaḥ)
राम-रावण-युद्ध-कथा rāma-rāvaṇa-yuddha-kathā – о битве Рамы и Раваны история
В самаста-падам 4 слова रामः रावणः युद्धम् कथा rāmaḥ rāvaṇaḥ yuddham kathā, значит будет 3 самасы
1. रामः च रावण च - रामरावणौ (द्वन्द्वः) rāmaḥ ca rāvaṇa ca - rāmarāvaṇau (dvandvaḥ)
2. रामरावणयोः युद्धम् (षष्ठीतत्पुरुषः) rāmarāvaṇayoḥ yuddham (ṣaṣṭhītatpuruṣaḥ)
3. रामरावणयुद्धस्य कथा (षष्ठीतत्पुरुषः) rāmarāvaṇayuddhasya kathā (ṣaṣṭhītatpuruṣaḥ)
राम-रावण-युद्ध-कथा-प्रेरितानि rāma-rāvaṇa-yuddha-kathā-preritāni – вдохновлены рассказом о битве Рамы и Раваны
В самаста-падам 5 слов, значит будет 4 самасы
1. रामः च रावण च - रामरावणौ (द्वन्द्वः) rāmaḥ ca rāvaṇa ca - rāmarāvaṇau (dvandvaḥ)
2. रामरावणयोः युद्धम् (षष्ठीतत्पुरुषः) rāmarāvaṇayoḥ yuddham (ṣaṣṭhītatpuruṣaḥ)
3. रामरावणयुद्धस्य कथा (षष्ठीतत्पुरुषः) rāmarāvaṇayuddhasya kathā (ṣaṣṭhītatpuruṣaḥ)
4. रामरावणयुद्धकथया प्रेरितानि (तृतीयातत्पुरुषः) rāmarāvaṇayuddhakathayā preritāni (tṛtīyātatpuruṣaḥ)
राम-रावण-युद्ध-कथा-प्रेरित-काव्यानि rāma-rāvaṇa-yuddha-kathā-preritāni – вдохновлены рассказом о битве Рамы и Раваны – истории, вдохновленые рассказом о битве Рамы и Раваны
В самаста-падам 6 слов, значит будет 5 самасы
1. रामः च रावण च - रामरावणौ (द्वन्द्वः) rāmaḥ ca rāvaṇa ca - rāmarāvaṇau (dvandvaḥ)
2. रामरावणयोः युद्धम् (षष्ठीतत्पुरुषः) rāmarāvaṇayoḥ yuddham (ṣaṣṭhītatpuruṣaḥ)
3. रामरावणयुद्धस्य कथा (षष्ठीतत्पुरुषः) rāmarāvaṇayuddhasya kathā (ṣaṣṭhītatpuruṣaḥ)
4. रामरावणयुद्धकथया प्रेरितानि (तृतीयातत्पुरुषः) rāmarāvaṇayuddhakathayā preritāni (tṛtīyātatpuruṣaḥ)
5. रामरावणयुद्धकथाप्रेरितानि काव्यानि (कर्मधारयः) rāmarāvaṇayuddhakathāpreritāni kāvyāni (karmadhārayaḥ)
Расклад самаста-падам может начинаться также с конца или середины.
केरल-राज्य-मुख्य-मन्त्री kerala-rājya-mukhya-mantrī
В самаста-падам 4 слова, значит будет 3 самасы
1. केरलम् इति राज्यम् (कर्मधारयः) keralam iti rājyam (karmadhārayaḥ)
2. मुख्यः मन्त्री (कर्मधारयः) mukhyaḥ mantrī (karmadhārayaḥ)
3. केरलराज्यस्य मुख्यमन्त्री (षष्ठीतत्पुरुषः) keralarājyasya mukhyamantrī (ṣaṣṭhītatpuruṣaḥ)
नाक-अधिप-सभा-भवन-मध्यम् nāka-adhipa-sabhā-bhavana-madhyam - рай-царь-собрание-здание-середина.
В самаста-падам 5 слов, значит будет 4 самасы.
Начнем с самого конца, потому что нам понятно слово मध्यम् madhyam – в середине. Возникает вопрос «в середине чего?» Ставим всю оставшуюся самаста-падам в 6й падеж -
1. नाकाधिपसभाभवनस्य मध्यम् (षष्ठीतत्पुरुषः) nākādhipasabhābhavanasya madhyam (ṣaṣṭhītatpuruṣaḥ) – в середине «чего-то»
2. Теперь видим, что в большом слове есть два сгруппированных понятия, рай-царь и собрание-здание. Здание чье? Царя.
Разложим самасу еще на две группы -
नाकाधिपस्य सभाभवनम् (षष्ठीतत्पुरुषः) nākādhipasya sabhābhavanam (ṣaṣṭhītatpuruṣaḥ)
3. Далее проще. Разложим две оставшихся самасата-падам на слова
सभायाः भवनम् (षष्ठीतत्पुरुषः) sabhāyāḥ bhavanam (ṣaṣṭhītatpuruṣaḥ) – зал собраний
4. नाकस्य अधिपः (षष्ठीतत्पुरुषः) nākasya adhipaḥ (ṣaṣṭhītatpuruṣaḥ) – царь рая
Санскрит характерен тем, что самасы в нем могут быть любой длины -
हिम-अचल-महा-वंश-पावनायै (५) hima-acala-mahā-vaṃśa-pāvanāyai (5)
(Лалита-аштоттарашата-намавалиХ)
देव-ऋषि-गण-सङ्घात-स्तूयमान-आत्म-वैभवा (७) deva-ṛṣi-gaṇa-saṅghāta-stūyamāna-ātma-vaibhavā (7) (Лалита-сахасранама-стотрам)
जट-कटाह-सम्भ्रम-भ्रमन्-निलिम्प-निर्झरी-विलोल-वीचि-वल्लरी-विराजमान-मूर्धनि (११)
jaṭa-kaṭāha-sambhrama-bhraman-nilimpa-nirjharī-vilola-vīci-vallarī-virājamāna-mūrdhani (11) (Шива-тандава-стотрам)
सुधा-समुद्र-अन्तर्-उद्यन्-मणि-द्विप-संरुढ-बिल्व-अटवी-मध्य-कल्प-द्रुम-आकल्प-कादम्ब-कान्तार-वास-प्रिये (१७) sudhā-samudra-antar-udyan-maṇi-dvipa-saṃruḍha-bilva-aṭavī-madhya-kalpa-druma-ākalpa-kādamba-kāntāra-vāsa-priye (17) (Шйамала-Дандакам, Калидаса)
जड-किरण-शकल-धर-जटिल-नट-पति-मकुट-नटन-पटु-विबुध-सरिद्-अति-बहुल-मधु-गलन-ललित-पद-नलिन-रज-उप-मृदिति-निज-वृजिन-जहद्-उपल-तनु-रुचिर-परम-मुनि-वर-युवति-नुत (३३)
jaḍa-kiraṇa-śakala-dhara-jaṭila-naṭa-pati-makuṭa-naṭana-paṭu-vibudha-sarid-ati-bahula-madhu-galana-lalita-pada-nalina-raja-upa-mṛditi-nija-vṛjina-jahad-upala-tanu-rucira-parama-muni-vara-yuvati-nuta (33) (Рагхувира-Гадйам)
अहिः = सर्पः змея
अहिरिपुः = गरुडः враг-змей - Гаруда [6-tatpur]
अहिरिपुपतिः = विष्णुः Господь врага-змей (Гаруды) – Вишну [6-tatpur]
अहिरिपुपतिकान्ता = लक्ष्मीः Возлюбленная Господа-врага-змей (Вишну) - Лакшми [6-tatpur]
अहिरिपुपतिकान्तातातः = सागरः – Отец === (Лакшми) - СагараХ [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धः = रामः Тот, кто подчинил === (Сагару) (построив мост) - Рама [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ता = सीता Возлюбленная === (Рамы) – Сита [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरः = रावणः Похититель === (Ситы) – Равана [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयः = मेघनादः Сын === (Раваны) – Мегханада [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्ता = लक्ष्मणः Убийца === (Мегханады) - Лакшмана [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदाता = हनुमान् Посвятивший-свою-жизнь === (за Лакшмана) – Хануман [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजः = अर्जुनः
Тот, у кого на флаге есть изображение === (Ханумана) – Арджуна [bahuvriihiH]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखः = श्रीकृष्णः Друг === (Арджуны) – Кришна [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतः = प्रद्युम्नः Сын === (Кришны) – Прадйумна [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतः = अनिरुद्धः Сын ==== (Прадйумны) – Анируддха [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्ता = उषा Возлюбленная === (Анируддхи) – Уша [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातः = बाणासुरः Отец === (Уши) – Банасура [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यः = शिवः Тот, кто полоняем ==== (Банасурой) – Шива [3-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्ता = पार्वती Возлюбленная === (Шивы) – Парвати [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापिता = हिमालयः Отец === (Парвати) – Гималайи [6-tatpur]
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरोवहा = गङ्गा|
Та, которая проистекает с === отцовской (Гималаев) головы – Ганга [6-tatpur]
Стих о Великолепии Вишну [3]
[3] https://www.sanskritfromhome.org/course-details/samaasa-compound-words-in-sanskrit-7291
стих с объяснением самас взят из урока #13 курса Самасы школы VyomaSamskrtPathashala
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakṣmīkāntaṃ kamalanayanaṃ yogihṛddhyānagamyaṃ
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham ||
समासाः
शान्ताकारम् - शान्तः आकारः यस्य सः, तत् (समानाधिकरण बहुव्रीहिः)
śāntākāram - śāntaḥ ākāraḥ yasya saḥ, tat (samānādhikaraṇa bahuvrīhiḥ)
भुजगशयनम् - भुजगः शयनं यस्य सः, तम् (समानाधिकरण बहुव्रीहिः)
bhujagaśayanam - bhujagaḥ śayanaṃ yasya saḥ, tam (samānādhikaraṇa bahuvrīhiḥ)
पद्मनाभम् - पद्मं नाभौ यस्य सः, तम् (व्यधिकरण बहुव्रीहिः)
padmanābham - padmaṃ nābhau yasya saḥ, tam (vyadhikaraṇa bahuvrīhiḥ)
सुरेशम् - सुराणाम् ईशः, तम् (षष्ठीतत्पुरुषः)
sureśam - surāṇām īśaḥ, tam (ṣaṣṭhītatpuruṣaḥ)
विश्वाधारम् - विश्वस्य आधारः, तम् (षष्ठीतत्पुरुषः)
viśvādhāram - viśvasya ādhāraḥ, tam (ṣaṣṭhītatpuruṣaḥ)
गगनसदृशम् - गगनेन सदृशः, तम् (तृतीयातत्पुरुषः)
gaganasadṛśam - gaganena sadṛśaḥ, tam (tṛtīyātatpuruṣaḥ)
मेघवर्णम् - मेघस्य वर्णः इव वर्णः यस्य सः, तम् (उपमानपूर्वपद बहुव्रीहिः)
meghavarṇam - meghasya varṇaḥ iva varṇaḥ yasya saḥ, tam (upamānapūrvapada bahuvrīhiḥ)
शुभाङ्गम् - शुभानि अङ्गानि यस्य सः, तम् (समानाधिकरण बहुव्रीहिः)
śubhāṅgam - śubhāni aṅgāni yasya saḥ, tam (samānādhikaraṇa bahuvrīhiḥ)
लक्ष्मीकान्तम् - लक्ष्म्याः कान्तः, तम् (षष्ठीतत्पुरुषः)
lakṣmīkāntam - lakṣmyāḥ kāntaḥ, tam (ṣaṣṭhītatpuruṣaḥ)
कमलनयनम् - कमले इव नयने यस्य सः, तम् (उपमानपूर्वपद बहुव्रीहिः)
kamalanayanam - kamale iva nayane yasya saḥ, tam (upamānapūrvapada bahuvrīhiḥ)
योगिहृद्ध्यानगम्यम् yogihṛddhyānagamyam -
योगिनां हृदयानि (षष्ठीतत्पुरुषः) - yogināṃ hṛdayāni (ṣaṣṭhītatpuruṣaḥ)
ध्यानेन गम्यः (तृतीयातत्पुरुषः) dhyānena gamyaḥ (tṛtīyātatpuruṣaḥ)
योगिहृद्भिः ध्यानगम्यः (तृतीयातत्पुरुषः) yogihṛdbhiḥ dhyānagamyaḥ (tṛtīyātatpuruṣaḥ)
(वन्दे विष्णुं) भवभयहरम् (vande viṣṇuṃ) bhavabhayaharam –
भवात् भयम् (पञ्चमीतत्पुरुषः) bhavāt bhayam (pañcamītatpuruṣaḥ)
भवभयस्य हरः, तम् (षष्ठीतत्पुरुषः) bhavabhayasya haraḥ, tam (ṣaṣṭhītatpuruṣaḥ)
सर्वलोकैकनाथम् sarvalokaikanātham –
सर्वे लोकाः (विशेषणपूर्वपद-कर्मधारयः) sarve lokāḥ (viśeṣaṇapūrvapada-karmadhārayaḥ)
एकनाथः - एकः नाथः (विशेषणपूर्वपद-कर्मधारयः)
ekanāthaḥ - ekaḥ nāthaḥ (viśeṣaṇapūrvapada-karmadhārayaḥ)
सर्वलोकानाम् एकनाथः, तम् (षष्ठीतत्पुरुषः) sarvalokānām ekanāthaḥ, tam (ṣaṣṭhītatpuruṣaḥ)
7.5 दीर्घसमासाः dīrghasamāsāḥ