7.1.4.1-3 नञ्-कु-प्रादि-समासः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.1.4.1-3 नञ्-कु-प्रादि-समासः
7.1.4.1-3 नञ्-कु-प्रादि-समासः nañ-ku-prādi-samāsaḥ
7.1.4.1 नञ्-समासः nañ-samāsaḥ
न धर्मः na dharmaḥ - अधर्मः adharmaḥ - адхарма, не-дхарма, отсутствие законов
न सत्यम् na satyam - असत्यम् asatyam - неправда
न आचारः na ācāraḥ - अनाचारः anācāraḥ - неподобающее поведение
न अपेक्षितम् na apekṣitam - अनपेक्षितम् anapekṣitam – ненужно
Перед согласными встает «а» हलादि - अ halādi – a, перед гласными «ан» अजादि - अन् ajādi - an
А) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
B) गीताभ्यासः [1]
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca
nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ (2.24)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
аччхедйах̣ — неразрубаемый; (м, 1.1)
айам — этот (душа); (идам, м, 1.1)
ада̄хйах̣ — несгораемый; (м, 1.1)
айам — этот (душа); (идам, м, 1.1)
акледйах̣ — несмачиваемый; (м, 1.1)
аш́ошйах̣ — неиссушаемый; (м, 1.1)
эва ча — и безусловно; (ав)
нитйах̣ — вечный; (м, 1.1)
сарва-гатах̣ — вездесущий; (м, 1.1)
стха̄н̣ух̣ — неизменный; (м, 1.1)
ачалах̣ — неподвижный; (м, 1.1)
айам — этот (душа); (идам, м, 1.1)
сана̄танах̣ — вечно одинаковый (м, 1.1)
अन्वय: anvayaḥ
अयम् अच्छेद्यः। अयम् अदाह्यः। अयम् अक्लेद्यः अशोष्यः एव च। अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः।
ayam acchedyaḥ| ayam adāhyaḥ| ayam akledyaḥ aśoṣyaḥ eva ca| ayaṃ nityaḥ sarvagataḥ sthāṇuḥ acalaḥ sanātanaḥ|
समास: samāsaḥ
अच्छेद्यः - न छेद्यः - नञ् तत्पुरुषः acchedyaḥ - na chedyaḥ- nañ tatpuruṣaḥ
अदाह्यः - न दाह्यः - नञ् तत्पुरुषः adāhyaḥ - na dāhyaḥ - nañ tatpuruṣaḥ
अक्लेद्यः - न क्लेद्यः - नञ् तत्पुरुषः akledyaḥ - na kledyaḥ - nañ tatpuruṣaḥ
अचलः - न चलः - नञ् तत्पुरुषः acalaḥ - na calaḥ - nañ tatpuruṣaḥ
अशोष्यः - न शोष्यः - नञ् तत्पुरुषः aśoṣyaḥ - na śoṣyaḥ - nañ tatpuruṣaḥ
सर्वगतः - सर्वं गतः – द्वितीयातत्पुरुषः
sarvagataḥ - sarvaṃ gataḥ - dvitīyātatpuruṣaḥ
7.1.4.2 कुसमासः kusamāsaḥ
कुपुरुषः kupuruṣaḥ - कुत्सितः पुरुषः kutsitaḥ puruṣaḥ - злонамеренный человек
कुत्सिता बुद्धिः kutsitā buddhiḥ - कुबुद्धिः kubuddhiḥ - нехороший разум
कुत्सितं कर्म kutsitaṃ karma - कुकर्म kukarma (कुकर्मणि kukarmaṇi, कुकर्माणि kukarmāṇi) – плохое деяние
Это नित्यसमासः nityasamāsaḥ - самаса, которая не может быть объяснена словами внутри самой себя и требует дополнительного слова - अस्वपदविग्रहः asvapadavigrahaḥ.
Перед согласными встает «ку» हलादि - कु halādi - ku, перед гласными «кат» अजादि - कत् ajādi – kat
C) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
विशेषरूपाणि viśeṣarūpāṇi – Особые формы
कुत्सितः पुरुषः kutsitaḥ puruṣaḥ - कापुरुषः/कुपुरुषः kāpuruṣaḥ/kupuruṣaḥ
कुत्सितम् उष्णम् kutsitam uṣṇam - कवोष्णम् kavoṣṇam – еле горячий
कुत्सितम् तृणम् kutsitam tṛṇam - कत्तृणम् kattṛṇam
कुत्सितः रथः kutsitaḥ rathaḥ - कद्रथः kadrathaḥ
कुत्सितः पन्थाः (मार्गः) kutsitaḥ panthāḥ (mārgaḥ) - कापथम् kāpatham
हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥
hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati
avipakva-kaṣāyāṇāṁ durdarśo ’haṁ kuyoginām
हन्त! अस्मिन् जन्मनि भवान् माम् द्रष्टुम् मा अर्हति। इह अविपक्व-कषायाणां कुयोगिनाम् अहम् दुर्दर्शः।
hanta! asmin janmani bhavān mām draṣṭum mā arhati| iha avipakva-kaṣāyāṇāṃ kuyoginām aham durdarśaḥ|
О Нарада [сказал Господь], Мне жаль, что в этой жизни ты больше не сможешь увидеть Меня. Незрелым и не свободным от «материальных загрязнений» йогов, Меня трудно увидеть.
समास: samāsaḥ
कुयोगिनाम् - कुत्सितः योगी, तेषाम् - कुसमासः (तत्पुरुषः)
kuyoginām - kutsitaḥ yogī, teṣām - kusamāsaḥ (tatpuruṣaḥ)
7.1.4.3 प्रादिसमासः prādisamāsaḥ
प्रादि prādi - группа слов (приставок), начинающихся с प्र pra. [2]
[2] Тема उपसर्गाः в Части 3, тема 3.6.2
प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप ।
Все приставки – это слова, они являются неизменными частицами अव्ययम्, а слова с приставками попадают в категорию प्रादिसमासः prādisamāsaḥ.
प्रादिसमासः prādisamāsaḥ, несмотря на то что в середине появляется дополнительное слово, не является मध्यमपदलोपः madhyamapadalopaḥ. Она является नित्यसमासः nityasamāsaḥ - это самаса, которая не может быть объяснена словами внутри самой себя и требует дополнительного слова - अस्वपदविग्रहः asvapadavigrahaḥ.
Здесь есть много дополнительных правил. На данный момент давайте с вами запомним основные паттерны -
सुभाषितम् subhāṣitam – शोभनं (उत्तमम्/समीचीनम्) भाषितम् śobhanaṃ (uttamam/samīcīnam) bhāṣitam
विगतः अर्थात् vigataḥ arthāt - व्यर्थः vyarthaḥ - то, что не имеет цели, смысла
अभिमुखम् abhimukham - अभिगतः मुखम् abhigataḥ mukham – лицом к, направлен к (также, лицом к лицу)
प्राचार्यः prācāryaḥ - प्रगतः आचार्यः - pragataḥ ācāryaḥ – главный учитель (завуч, директор, тот, кто продвинулся, получил промоушен и др)
अतिदेवः atidevaḥ - अतिक्रान्तः देवम् atikrāntaḥ devam - тот, кто превзошел даже бога
निर्वाराणसिः nirvārāṇasiḥ - निष्क्रान्तः वाराणस्याः niṣkrāntaḥ vārāṇasyāḥ - ушедший из Варанаси
सुपुरुषः supuruṣaḥ - शोभनः पुरुषः śobhanaḥ puruṣaḥ
सुजनः sujanaḥ - शोभनः जनः śobhanaḥ janaḥ
दुष्पुरुषः duṣpuruṣaḥ - दुराचारः पुरुषः durācāraḥ puruṣaḥ
दुर्जनः durjanaḥ - दुष्टः जनः duṣṭaḥ janaḥ
प्रत्यक्षः pratyakṣaḥ - प्रतिगतः अक्षम् pratigataḥ akṣam
अनुरूपः anurūpaḥ - रूपमनुगतः प्रादिसमासः । तुल्य-रूपः । सदृशः । rūpamanugataḥ prādisamāsaḥ | tulya-rūpaḥ | sadṛśaḥ |
Данный вид самас является исключением для группы तत्पुरुषः tatpuruṣaḥ по тому признаку, что लिङ्गम् liṅgam род самаста-падам будет тот, что у первого слова -
अतिदेवः atidevaḥ - अतिक्रान्तः देवम् atikrāntaḥ devam – тот, кто превзошел даже Бога
अतिदेवा atidevā - अतिक्रान्ता देवम् atikrāntā devam – та, кто превзошла Бога
अतिदेवम् atidevam - अतिक्रान्तं देवम् atikrāntaṃ devam – то, кто/что превзошло Бога
Таким образом, не смотря на то, что во всей категории तत्पुरुषः tatpuruṣaḥ главным является последнее слово - प्रायः उत्तरपदार्थप्रधानः prāyaḥ uttarapadārtha-pradhānaḥ, но ввиду частых исключений в правиле написано प्रायः prāyaḥ - то есть, «в основном, но не всегда».
यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti (11.28)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
йатха̄ — как; (ав)
надӣна̄м — рек; (ж, 6.3)
бахавах̣ — многочисленные; (м, 1.3)
амбу-вега̄х̣ — волны вод; (м, 1.3)
самудрам — к океану; (м, 2.1)
эва — безусловно; (ав)
абхимукха̄х̣ — направленные; (м, 1.3)
драванти — бегут; (dru gatau, лаТ, 1.3)
татха̄ — так же; (ав)
тава — Твои; (6.1)
амӣ — эти; (м, 1.3)
нара-лока-вӣра̄х̣ — цари среди людей; (м, 1.3)
виш́анти — входят; (лаТ, 1.3)
вактра̄н̣и — в зевы; (с, 2.3)
абхивиджваланти — пылающие (с, 2.3)
अन्वय: anvayaḥ
यथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति , तथा अमी नरलोकवीराः तव अभिविज्वलन्ति वक्त्राणि विशन्ति।
yathā nadīnāṃ bahavaḥ ambuvegāḥ samudram eva abhimukhāḥ dravanti , tathā amī naralokavīrāḥ tava abhivijvalanti vaktrāṇi viśanti|
समास: samāsaḥ
अभुमुखाः - अभिगताः मुखम् - प्रादिसमासः abhumukhāḥ - abhigatāḥ mukham - prādisamāsaḥ
अम्बुवेगाः - अम्बुनः वेगः, ते – षष्ठीतत्पुरुषः ambuvegāḥ - ambunaḥ vegaḥ, te - ṣaṣṭhītatpuruṣaḥ
नरलोकवीराः naralokavīrāḥ -
नराणां लोकाः – षष्ठीतत्पुरुषः narāṇāṃ lokāḥ - ṣaṣṭhītatpuruṣaḥ
नरलोकस्य वीराः – षष्ठीतत्पुरुषः naralokasya vīrāḥ - ṣaṣṭhītatpuruṣaḥ
7.1.4.1-3 नञ्-कु-प्रादि-समासः nañ-ku-prādi-samāsaḥ