भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
तत्पुरुषे समासे समस्तपदस्य लिङ्गम् उत्तरपदस्य लिङ्गम् अनुसृत्य भवति
tatpuruṣe samāse samastapadasya liṅgam uttarapadasya liṅgam anusṛtya bhavati
В татпуруша-самасе род самаста-падам будет такой, как у последнего слова в самасе (с некоторыми исключениями)
राज्ञः पुत्रः - राजपुत्रः rājñaḥ putraḥ - rājaputraḥ
राज्ञः पुत्री - राजपुत्री rājñaḥ putrī - rājaputrī
राज्ञः गृहम् - राजगृहम् rājñaḥ gṛham - rājagṛham