भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
3.8.11 Сравнительный анализ ган
Для анализа классов глаголов мы берем похожие ганы, выявляем правила и закономерности
1 и 6 भ्वादिः - शप् и तुदादिः – श , у обоих ган рабочая часть суффикса - अ
Мы с вами разобрали правило для маркировочных букв и поняли, что शप् говорит о том, что श् – будет гуна, प् - нет запрета для гуны. Значит, в भ्वादिः будет гуна, в तुदादिः – нет.
Помимо этого, если нет намека на гуну, например, в корне стоит अ , то как различать ганы? Внешне различить их невозможно –
पठ् - पठति , भ्वादिः paṭh - paṭhati , bhvādiḥ
चल् - चलति , तुदादिः cal - calati , tudādiḥ
Однако, мы можем подразумевать, что большинство अकारयुक्तः धातुः akārayuktaḥ dhātuḥ - корней с буквой अ , находятся в भ्वादिः гане.
Есть еще одно проверочное правило для различения этих двух ган
· भ्वादिगणे, शतृ-प्रत्ययस्य संयोजनेन, सर्वदा स्त्रियां नुमागमः (नकारः) सर्वत्र भवति |
bhvādigaṇe, śatṛ-pratyayasya saṃyojanena, sarvadā striyāṃ numāgamaḥ (nakāraḥ) sarvatra bhavati |
При присоединении к корню суффикса शतृ в корнях भ्वादिगणे в женском роде присоединится नकारः
· शत्रन्तपदेषु भ्वादौ नुमागमः नित्यः; तुदादौ च वैकल्पिकः |
śatrantapadeṣu bhvādau numāgamaḥ nityaḥ; tudādau ca vaikalpikaḥ |
В भ्वादिगणे эта नकारः всегда присоединяется. В तुदादिगणे эта नकारः появляется опционально
भ्वादिगणे -
बालिका वदन्ती गच्छति bālikā vadantī gacchati
माता खादन्ती चिन्तयति mātā khādantī cintayati
तुदादिगणे -
बालिका चलती चिन्तयति bālikā calatī cintayati
अथवा
बालिका चलन्ती चिन्तयति bālikā calantī cintayati
2 и 3 अदादिः и जुहोतिः , у обоих ган отсутствует विकरण-प्रत्ययः
अदादिगणे — अस् + ति = अस्ति | अस्, ति इत्यनयोः मध्ये किमपि नास्ति, अतः द्वितीयः गणः |
adādigaṇe — as + ti = asti | as, ti ityanayoḥ madhye kimapi nāsti, ataḥ dvitīyaḥ gaṇaḥ |
जुहोत्यादिगणे धातोः द्वित्वम् अस्ति | दा → ददाति; भी → बिभेति | अतः द्वित्वं तृतीयगणस्य लक्षणम् |
juhotyādigaṇe dhātoḥ dvitvam asti | dā → dadāti; bhī → bibheti | ataḥ dvitvaṃ tṛtīyagaṇasya lakṣaṇam|
अस् + ति = अस्ति as + ti = asti
दा → ददाति dā → dadāti
4 и 10 दिवादिः - श्यन् => рабочая часть य , चुरादिः - णिच् + शप् => рабочая часть अय
दिवादिगणे विकरण-प्रत्ययस्य केवलं "य" इति भागः दृश्यते क्रियापदे | divādigaṇe vikaraṇa-pratyayasya kevalaṃ "ya" iti bhāgaḥ dṛśyate kriyāpade |
चुरादिगणे विकरण-प्रत्ययस्य "अय" इति भागः दृश्यते क्रियापदे | curādigaṇe vikaraṇa-pratyayasya "aya" iti bhāgaḥ dṛśyate kriyāpade |
नश् + य + ति = नश्यति naś + ya + ti = naśyati
कथ् + अय + ति = कथयति kath + aya + ti = kathayati
5 и 8 स्वादिः - श्नु => рабочая часть नो/नु , तनादिः - उ => рабочая часть ओ| / उ
स्वादिगणे लट्-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य 'नो' इति भागः दृश्यते | svādigaṇe laṭ-lakārasya prathamapuruṣaikavacanarūpe, vikaraṇa-pratyayasya 'no' iti bhāgaḥ dṛśyate |
तनादिगणे लट्-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य केवलम् 'ओ' इति भागः दृश्यते | tanādigaṇe laṭ-lakārasya prathamapuruṣaikavacanarūpe, vikaraṇa-pratyayasya kevalam 'o' iti bhāgaḥ dṛśyate |
शक् + नो + ति = शक्नोति śak + no + ti = śaknoti
तन् + ओ + ति = तनोति tan + o + ti = tanoti
7 и 9 रुधादिगणः- श्नम् => рабочая часть न в середине , क्र्यादिगणः - श्ना , рабочая часть ना
रुधादिः - विकरण प्रत्ययः श्नम् → न rudhādiḥ - vikaraṇa pratyayaḥ śnam → na
छिद् (छिनत्ति), तृद् (तृणत्ति), भिद् (भिनत्ति), भुज् (भुनक्ति) (भुङ्क्ते), युज् (युनक्ति)
chid (chinatti), tṛd (tṛṇatti), bhid (bhinatti), bhuj (bhunakti) (bhuṅkte), yuj (yunakti)
क्र्यादिः - विकरण प्रत्ययः श्ना → ना kryādiḥ - vikaraṇa pratyayaḥ śnā → nā
ग्रह् (गृह्णाति), ज्ञा (जानाति), अश् (अश्नाति=खादति), वृ (वृणाति), बन्ध् (बध्नाति), सि (सिनाति)
grah (gṛhṇāti), jñā (jānāti), aś (aśnāti=khādati), vṛ (vṛṇāti), bandh (badhnāti), si (sināti)
छिद् + न = छिनत्ति chid + na = chinatti
ग्रह् + ना = गृह्णाति grah + nā = gṛhṇāti