भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
В этом урокее мы разберем с вами распространенные слова в мужском роде 1м падеже.
Обратите внимание на первую колонку, где дан प्रातिपदिकम् prātipadikam – основа слова. प्रातिपदिकम् prātipadikam отличен от 1го падежа. Именно глядя на प्रातिपदिकम् prātipadikam мы говорим, на какую букву оканчивается слово.
А) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu – посмотрев на пример пробелы заполните:
Теперь рассмотрим некоторые паттерны склонения распространенных слов в мужском роде
В) अभ्यासः रिक्तस्थानानि पूरयतु riktasthānāni pūrayatu – пробелы заполните:
C) अभ्यासः सर्वासु विभक्तिषु भगवत्-शब्दस्य एकवचनरूपाणि उपयुज्य रिक्तस्थानानि पूरयतु sarvāsu vibhaktiṣu bhagavat śabdasya ekavacanarūpāṇi upayujya riktasthānāni pūrayatu – во всех падежах в слово bhagavat (Господь) в единственном числе напишите:
1. भगवान् श्रीकृष्णः गीताम् उपदिशति bhagavān śrīkṛṣṇaḥ gītām upadiśati – Господь Кришна Гиту говорит
2. अहं श्रीमन्तं ahaṃ śrīmantaṃ _____________________ नमस्करोमि namaskaromi
3. भक्तः bhaktaḥ ____________________ कृष्णेन सह सर्वदा तिष्ठति kṛṣṇena saha sarvadā tiṣṭhati
4. पाचकः pācakaḥ __________________ कृष्णाय भोगं ददाति kṛṣṇāya bhogaṃ dadāti
5. सर्वे sarve ____________________ कृष्णात् प्रसादं स्वीकुर्वन्ति kṛṣṇāt prasādaṃ svīkurvanti
6. __________________ कृष्णस्य भृत्यः तं सर्वदा मनसि धरति kṛṣṇasya bhṛtyaḥ taṃ sarvadā manasi dharati
7. गोप्यः gopyaḥ _______________________ कृष्णे प्रेम अनुभवन्ति kṛṣṇe prema anubhavanti
8. हे कृष्ण he kṛṣṇa _______________________________ ! माम् उपदिश ! mām upadiśa !
D) अभ्यासः रिक्तस्थानानि पूरयतु riktasthānāni pūrayatu – пробелы заполните:
E) अभ्यासः सर्वासु विभक्तिषु देहिन्-शब्दस्य एकवचन-बहुवचन-रूपाणि उपयुज्य रिक्तस्थानानि पूरयतु sarvāsu vibhaktiṣu dehin-śabdasya ekavacana-bahuvacana-rūpāṇi upayujya riktasthānāni pūrayatu – во всех падежах в единственном и множественном числе слово dehin (живое существо) напишите:
1. लोके देही अस्ति loke dehī asti – в мире живое существо есть (=существует)
2. अहं ahaṃ ______________ पश्यामि paśyāmi Я (живое существо) вижу
3. अहं ahaṃ ______________ सह saha सम्भाषणं करोमि sambhāṣaṇaṃ karomi
4. अहं ahaṃ ______________ धनं ददामि dhanaṃ dadāmi
5. अहं ahaṃ ______________ ज्ञानं स्वीकरोमि jñānaṃ svīkaromi
6. अहं ahaṃ ______________ उपदेशं श्रुणोमि upadeśaṃ śruṇomi
7. मम mama ______________ विश्वासः अस्ति viśvāsaḥ asti
Пропишите те же самые предложения во множественном числе:
1. लोके देहिनः सन्ति loke dehinaḥ santi - В мире живые существа есть
2. अहं ahaṃ ______________ पश्यामि paśyāmi
3. अहं ahaṃ ______________ सह saha सम्भाषणं करोमि sambhāṣaṇaṃ karomi
4. अहं ahaṃ ______________ धनं ददामि dhanaṃ dadāmi
5. अहं ahaṃ ______________ ज्ञानं स्वीकरोमि jñānaṃ svīkaromi
6. अहं ahaṃ ______________ उपदेशं श्रुणोमि upadeśaṃ śruṇomi
7. मम mama ______________ विश्वासः अस्ति viśvāsaḥ asti
F) अभ्यासः रिक्तस्थानानि पूरयतु riktasthānāni pūrayatu – пробелы заполните:
G) अभ्यासः रिक्तस्थानानि पूरयतु riktasthānāni pūrayatu – пробелы заполните:
Глядя на таблицу склонения слова ātman, просклоняйте, пожалуйста, по тому же паттерну слово ब्रह्मन् brahman – 4-ликий Брахма. Пожалуйста, для окончаний используйте ण ṇ вместо न् n
H) गीताभ्यास: हलन्तशब्दानां लिङ्गं, वचनं , विभक्तिं च लिखतु halantaśabdānāṃ liṅgaṃ, vacanaṃ , vibhaktiṃ ca likhatu – напишите род, число и падеж слов, оканчивающихся на согласный[1]
राजा वचनमब्रवीत् rājā vacanamabravīt (1.2)
तुष्टाः ब्राह्मणाः तम् राजानं उचुः tuṣṭāḥ brāhmaṇāḥ tam rājānaṃ ucuḥ (SB 1.12.15)
योगिन कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि कर्म कुर्वन्ति yogina kāyena manasā buddhyā kevalaiḥ indriyaiḥ api karma kurvanti (5.11)
यः योगी सुखं वा दु:खं वा समं पश्यति, सः योगी परमः yaḥ yogī sukhaṃ vā du:khaṃ vā samaṃ paśyati, saḥ yogī paramaḥ (6.32)
यः कामान् प्रजहाति , आत्मनि एव आत्मना तुष्टः , सः स्थितप्रज्ञः yaḥ kāmān prajahāti , ātmani eva ātmanā tuṣṭaḥ , saḥ sthitaprajñaḥ (2.55)
महाबाहो ! आत्मना आत्मानम् संस्तभ्य, कामरूपं शत्रुं जहि mahābāho ! ātmanā ātmānam saṃstabhya, kāmarūpaṃ śatruṃ jahi (3.43)
ज्ञानी ध्यानेन आत्मानम् आत्मना अत्मनि पश्यन्ति jñānī dhyānena ātmānam ātmanā atmani paśyanti (13.25)
धीमन् ! हरेः शुभाःअवतार-कथाः आख्याहि dhīman ! hareḥ śubhāḥavatāra-kathāḥ ākhyāhi (SB 1.1.18)
धीमता द्रुपदपुत्रेण महतीं चमूं व्यूढां पश्य dhīmatā drupadaputreṇa mahatīṃ camūṃ vyūḍhāṃ paśya (1.3)
विद्वान् कर्मणि असक्तः कर्म कुर्यात् vidvān karmaṇi asaktaḥ karma kuryāt (3.25)
अविद्वांसः कर्मणि सक्ताः कर्म कुर्वन्ति avidvāṃsaḥ karmaṇi saktāḥ karma kurvanti (3.25)
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ५ ॥
uddhared ātmanātmānaṁ nātmānam avasādayet
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
अन्वय: анвайаХ
а̄тмана̄ (м, 3й - очищенным умом) а̄тма̄нам (2й - себя) уддхарет (пусть освободит)
а̄тма̄нам (2й - себя) на аваса̄дайет (пусть не деградирует);
а̄тма̄ (1й - ум) эва хи (поистине) а̄тманах̣ (6й - обусловленной души) бандхух̣ (1й - друг)
а̄тма̄ (1й - ум) эва (безусловно) а̄тманах̣ (6й - обусловленной души) рипух̣ (1й - враг) (БГ 6.5)
Глагол уддхарет – кого? а̄тма̄нам (2й - себя) чем? а̄тмана̄ (м, 3й - очищенным умом)
Глагол на аваса̄дайет – кого? а̄тма̄нам (2й - себя)
В следующих предложениях глагола нет, но мы подставим глагол асти – есть, и по логике вещей нам следует его поставсить в видхи-линГ (т.к.два других глагола стоят в этом времени – оптатив) - бхавет (может являться)
Кто бхавет? а̄тма̄ (1й - ум) (который) бандхух̣ (1й - друг) и (ум, который) рипух̣ (1й - враг) Чей? а̄тманах̣ (6й - обусловленной души).
То есть, в зависимости от использования ума, он может быть другом или врагом.
Видеоурок
2.4.10.1 पुंलिङ्गे हलन्ताः puṃliṅge halantāḥ