〈重要術語対訳表〉

 

 

ア行

 

 

愛:piya

相打つこと:saghattana

愛執:sineha, sneha

愛情:pema

間:antara

相反するもの:paipakkha

垢:mala

悪:pāpa

悪行:duccarita

悪趣:duggati

悪習(随眠):anusaya

悪所:apāya

悪魔:māra

アサンケイヤ(阿僧祇):asakheyya

足:pāda

味:rasa

悪しき行ない:duccarita

悪しき境遇(悪趣):duggati

悪しき欲求たること:pāpicchatā

阿修羅:asura

与えられていないもの:adinna

与えられていないものを取ること:adinnādāna

新しい・新しき:nava

暑さ:uha

甘い・甘き:madhura

遍き収取:pariggaha

遍き受益:paribhoga

遍き探求:pariyeṭṭhi

遍く探し求めること:pariyesana, pariyesanā

遍く避けること:parivajjana

誤った見解(邪見):micchā-diṭṭhi

誤った言葉:micchā-vācā

誤った道:micchā-magga

誤った〔道〕たること:micchatta

阿羅漢:arahant

阿羅漢の資質:arahatta

〔新たな〕種姓と成るもの:gotrabhū

在り方:gata

〔あるがままの〕観察(観):vipassanā

〔あるがままの〕観察の知恵:vipassanā-ñāa

暗愚:andha

暗黒:andha-kāra

安息:paippassadhi, paipassadhi

安楽(楽):sukha

安楽の機能(楽根):sukhindriya

安楽の表象(楽想):sukha-saññā

意:mano, manas

家:agāra

家:kula

家:gaha, geha

家:ghara

〔家を選ばず〕歩々淡々と歩む者:sapadāna-cārika

怒り(忿):kodha

怒り(瞋):dosa

生き方:ājīva

依拠:āsaya

異教の者(外道):titthiya

以前:purāa, porāa

以前:purima

偉大なる方・偉大なる者:mahant

至り得た者:patta

一:eka

一期:addhā, addhāna

一坐〔だけの食〕の者:ekāsanika

一なること:ekatta

一来たる者・一来〔道〕:sakadāgāmin

一境性:ekaggatā

慈しみ〔の思い〕:anukampā

一切:sabba

一切知者たること:sabbaññutā

イッサラ〔天〕:issara, issariya

五つの〔心身を構成する〕範疇(五蘊):pañca-khandha

五つの欲望の属性(五妙欲):pañca-kāmagua

意図:mānasa, mānasāna

愛しき者・愛しきもの:piya

意に適う者:manāpa

意によって作られるもの:mano-maya

意の界域(意界):mano-dhātu

意の機能(意根):manindriya

意の識知〔作用〕(意識):mano-viññāa

意の識知〔作用〕の界域(意識界):mano-viññāa-dhātu

意の思欲:mano-sañcetanā

命あるもの:pāa, pāin

命あるものを殺すこと:pāātipāta

命の終わり・命の終焉:kāla-kiriyā

意の〔認識の〕場所(意処):manāyatana

意の門(意門):mano-dvāra

違犯:vītikkama

違犯なきこと:avītikkama

畏怖〔の思い〕:savega

今現在:etarahi

〔いまだ〕学びある者(有学):sekha, sekkha

卑しい・卑しき:nīca

衣料:cīvara

威力:anubhāva

色:vaṇṇa

色艶:vaṇṇa

意を為すこと(作意):manasikāra

因:hetu

因なき:ahetu

因なきもの:ahetuka

因縁:nidāna

隠蔽・隠蔽すること:chādana

淫欲:methuna

受け手:vedaka

有見:sanidassana

有情:satta

有情の居住:sattāvāsa

有情の表象:satta-saññā

有情の部類:satta-nikāya

疑い:kakhā

内:anto

内・内なるもの:ajjhatta

打ち叩くこと:ghaṭṭana

美しい・美しいもの:subha

鬱積:khila

膿:pubba

怨み:vera

憂い(愁):soka

栄誉:vaṇṇa

益:hita

慧者:dhīra

依所:upanissaya

依所:nissaya

得たもの・得られたもの:laddha

悦:assāda

悦意(喜):somanassa

悦意の機能:somanassindriya

悦楽:assāda

縁:paccaya

怨恨:upanāha

縁によって生起したもの(縁已生):paicca-samuppanna

遠方:dūra

円満成就:paripūra

厭離:nibbidā

厭離の随観:nibbidānupassanā

厭離〔の随観〕の知恵:nibbidā-ñāa

老:jarā

老と死:jarā-maraa

応答:paibhāna

懊悩:dara, daratha

多い・多き:bahu

大いなる〔あるがままの〕観察:mahā-vipassanā

大いなる元素:mahā-bhūta

大いなるもの:mahant

掟:vata

怠らないこと(不放逸):appamāda

怠ること・怠り(放逸):pamāda

行ない:caraa

行ない:carita, ciṇṇa

驕り(驕)mada

収め取ること:gahaa

修めること:bhāvanā

教え:sāsana

汚染:sakilesa

遅い・遅き:dandha

恐れ:bhaya

恐ろしさ・恐ろしいこと:bherava

男:purisa

劣る・劣っている:hīna

自ずからの状態(自性):sabhāva

思い入れ:ussukka

赴く所(趣):gati

思われたもの:muta

音声(声):sadda

音声の界域(声界):sadda-dhātu

音声の〔認識の〕場所(声処):saddāyatana

怨念:vera

遠離:paviveka

遠離:viveka

温和:soracca

 

 

カ行

 

 

果:phala

臥・臥具・臥所:sayana, sena

戒:sīla

害:vihisā, vihesā

戒ある者:sīlavant

界域(界):dhātu

界域に意を為すこと:dhātu-manasikāra

懐疑:kathakathā

開空:vivara

悔恨(悪作):kukkuca, kukkuciya

戒条(波羅提木叉):pāimokkha

解説:vaṇṇanā

戒と掟・戒や掟:sīlabbata

〔戒の〕成就:upasampadā

戒の随念:sīlānussati

外貌:saṇṭhāna

快楽:sāta

香り:gandha

餓鬼:peta

加虐:palāsa

覚:buddhi

覚慧:buddhi

覚者(仏):buddha

覚者の随念:buddhānussati

学術:vijjā

獲得:pailābha

確立:patiṭṭhāna

確立・確立すること:adhiṭṭhāna

確立・確立すること:saṇṭhāna

過去:atīta

過去:pubba

過去:purima

過去・過去の方:purāa, porāa

過去における居住の随念:pubbenivāsānussati

過去の極:pubba-anta

臥坐・臥坐具・臥坐所:senāsana

我執・我執〔の思い〕:mamatta

箇所:okāsa

箇所:hāna

数:gaanā

風:vāta

風:vāyo

風の界域:vāyo-dhātu

風の遍満:vāyo-kasia

渇愛(愛):ta

葛藤(悩):upāyāsa

活動:khobha

カッパ(劫):kappa

活力:bala

果の入定:phala-samāpatti

髪:kesa

辛い・辛き:kauka

身体(身):kāya

身体が有ること(有身):sakkāya

身体による悪しき行ない:kāya-duccarita

身体による実証者:kāya-sakkhi

身体の在り方についての気づき:kāya-gatāsati

身体の形成〔作用〕(身行):kāya-sakhāra

身体の思欲:kāya-sañcetanā

身体の随観:kāyānupassanā

身体の属性:kāyika

身体の表示:kāya-viññatti

身体の門:kāya-dvāra

歓悦:vitti

〔感官の〕機能(根):indriya

歓喜:pāmujja, pāmojja

歓喜(喜):muditā

慣行:samudācāra

感受・感受〔作用〕(受):vedanā

感受・感受されたもの(受):vedita

慣習(世俗・仮名):sammuti

感触(所触):phoṭṭhabba

感触の界域(触界):phoṭṭhabba-dhātu

感触の〔認識の〕場所(触処):phoṭṭhabbāyatana

完遂されたもの:nipphanna

完全態(波羅蜜):pāramī

完全なる清浄:parisuddhi

完全なる涅槃:parinibbāna

完全なる涅槃に到達した者:parinibbuta

完全なる滅尽:parikkhaya

完全に捨て去ること:pariccāga

還転・還転されたもの:vivaṭṭa

還転の随観:vivaṭṭānupassanā

甘美・甘美なるもの:madhura

緩慢:sithila

歓楽:rati

簡略:sakhepa

義:attha

帰依・帰依所:saraa

喜悦:pīti

機会:avakāsa, okāsa

聞くこと:savaa, savana

危険(患):ādīnava

起源:pabhava

危険の随観:ādīnavānupassanā

季節:utu

季節から現起するもの:utu-samuṭṭhāna

季節から生じるもの:utu-ja

偽装:makkha

気づき(念):sati

気づきの確立(念処・念住):sati-paṭṭhāna

気づきの忘却:muṭṭha-sacca

基底:ālaya

〔規定された食〕以後の食を否とする者:khalu-pacchā-bhattika

危難:parissaya

疑念:sasaya

機能(根):indriya

〔帰納的〕方法の〔あるがままの〕観察:naya-vipassanā

〔機能の〕澄浄:pasāda

木の根元にある者:rukkha-mūlika

基盤:vatthu

忌避:jigucchā

逆:pailoma

究極:accanta

究極〔の境地〕:niṭṭ

救護・救護所:tāa

九なるもの:navaka

既有の行為:ahosi-kamma

経:sutta

境位:hāna

境域:visaya

境界:sīmā

境涯:gocara

共感と反感:anurodha-virodha

行境:avacara

境遇(趣):gati

共具したもの:sahagata

恐慌:santāsa

行乞:bhikkha, bhikkhā

〔行乞の〕施食:piṇḍa-pāta

〔行乞の〕施食の者:piṇḍa-pātaka

行作:abhisakhāra

教師:satthar

行持:vatta

享受:bhoga

境処:pada

強靭:thāma

教相:pariyāya

行相(相):ākāra

境地:bhūmi

共通・共通なるもの:sādhāraa

経典:suttanta

教導:vinaya

恐怖:bhaya

驕慢(驕):mada

教諭:ovāda

虚偽を説くこと:musāvāda

極:anta

極限:pariyanta

虚言:kuha

虚構:papañca

居住・居住所:āvāsa

拠点:hāna

清らか:suci

疑惑(疑):vicikicchā

謹厳:sallekha

禁止:vāritta

近接するもの:upacāra

勤勉:nikkama

勤勉:parakkama

吟味すること・吟味する〔作用〕:santīraa

苦:dukkha

句:pada

空:suñña

空間:avakāsa, okāsa

空性:suññatā

空性の解脱:suññata-vimokkha

空性の随観:suññatānupassanā

苦行:tapo, tapa

愚者:bāla

薬:bhesajja

苦痛:dukkha

苦痛の機能(苦根):dukkhindriya

苦痛の随観:dukkhānupassanā

苦痛の表象(苦想):dukkha-saññā

苦でもなく楽でもないもの(不苦不楽):adukkhamasukha

功徳:puñña

区分:vibhaga, vibhāga

苦悶:pariāha

供養:pūjā

苦しみ:dukkha

黒:kaha

苦労:āyāsa

軽快性:lahutā

軽快の表象:lahu-saññā

契機:kāraa

警護:pālana, palanā

形成・形成〔作用〕(行):sakhāra

形成〔作用〕を有するもの(有行):sasakhāra, sasakhārika

形成されたもの(有為):sakhata

形成されたものではない界域(無為界):asakhata-dhātu

形成されたものではないもの(無為):asakhata

形成されたものの界域(有為界):sakhata-dhātu

形相(相):nimitta

形相なき〔状態〕(無相):animitta

形態(色):rūpa

形態なき生存(無色有):arūpa-bhava

形態なき七なるもの:arūpa-sattaka

形態なきもの(無色):arūpa

形態なき世:arūpa-loka

形態の界域(色界):rūpa-dhātu

形態の身体(色身):rūpa-kāya

形態の行境:rūpāvacana

形態の生存(色有):rūpa-bhava

形態の〔認識の〕場所(色処):rūpāyatana

傾注すること・傾注する〔作用〕:āvajjana

傾聴:sota-āvadhāna

軽薄さ:cāpalla, cāpalya

穢れなきもの:anagaa

激流:ogha

化作:nimmāna

化生の者:opapātika

解脱:vimutti

解脱:vimokha, vimokkha

解脱者:vimutta

解脱の知見:vimutti-ñāadassana

結合:yoga

結合: yojanā

結合: sampayoga

結合・結合したもの:sampayutta

結生:paisandhi

決定:niyati

決定:niyama, niyāma

結縛:upanibandha

結縛:bandha

結縛・結縛するもの:bandhana

結髪:jaā

結末:pariyosāna

下劣なること:hīnatā

下劣なるもの:hīna

見:dassana

嫌悪・嫌悪なるもの:paikūla, paikkūla

見解(見):diṭṭhi

限界:avadhi, odhi

現起:upaṭṭhāna

現起:paccupaṭṭhāna

現起・現起するもの:samuṭṭhāna

現見・現見のもの:paccakkha

言語:nirutti

現在:paccuppanna

見示:dassana

原質:pakati

賢者:paṇḍita

現正覚:abhisambodhi

原人:purisa

言説:kathā

元素:bhūta

限定:pariccheda

現に見られるもの:sandiṭṭhika

賢明なる者:nipaka

権力:issara

幻惑(誑):māyā

語:nirutti

語:sadda

行為(業):kamma, kamman

行為から現起するもの:kamma-samuṭṭhāna

行為から生じるもの:kamma-ja

行為適合性:kammaññutā

行為の生存(業有):kamma-bhava

行為の転起:kamma-vaṭṭa

行為の道:kamma-patha

〔行為を〕為すことから生じるもの:karaja

後悔なくあること:avippaisāra

後悔・後悔〔の思い〕:vippaisāra

狡猾(諂):sāheyya

光輝:obhāsa, avabhāsa

考察:vīma

高次の法理(対法):abhidhamma

構成:vokāra

拘束:gantha

広大:vipula

行動:upakkama

光明:āloka

巧妙:suṭṭhu

光明の表象:āloka-saññā

光明の遍満:āloka-kasia

高揚(掉挙):uddhacca

効用:rasa

強欲・強欲〔の思い〕:abhijjhā

強欲〔の思い〕なき:anabhijjhā

考慮:takka

声:sadda

呼吸:ānāpāna

呼吸についての気づき:ānāpāna-sati

虚空:ākāsa

虚空の界域:ākāsa-dhātu

虚空の遍満:ākāsa-kasia

虚空無辺なる〔認識の〕場所(空無辺処):ākāsānañcāyatana

心:citta

心(心・思):ceto

心から現起するもの:citta-samuṭṭhāna

心による解脱:ceto-vimutti

心の形成〔作用〕(心行):citta-sakhāra

〔心の〕高揚と悔恨(掉挙悪作):uddhacca-kukkucca

〔心の〕散乱:vikkhepa

〔心の〕止寂(止):samatha

心の止住:cittaṭṭhiti

心の生起:cittuppāda

〔心の〕制止(瑜伽):yoga

心の属性(心所):cetasika

〔心の〕沈滞と眠気(昏沈睡眠):thīna-middha

〔心の〕汚れ(煩悩):kilesa

〔心を対象に〕傾注する〔作用〕(引転):āvajjana

固執:ajjhosāna

呼称:samaññā

答え:vissajana

固着:abhinivesa

固定すること:abhiniropana

言葉:vaca, vaco, vācā

言葉:vacana

言葉による悪しき行ない:vacī-duccarita

言葉の形成〔作用〕:vacī-sakhāra

言葉の細別:vacī-bheda

言葉の思欲:vacī-sañcetanā

言葉の表示:vacī-viññatti

言葉の門:vacī-dvāra

好ましいもの:iṭṭha

虚妄:tuccha

語用:vohāra

これを縁とすること(此縁性):idappaccayatā

根元:mūla

根源のままに意を為すこと(如理作意):yoniso-manasikāra

混合:missa

混合:vomissa

混合:sammissa

混入:sambheda

根本:padhāna

 

サ行

 

 

坐・坐所・坐具:āsana

差異:visesa

災禍:upasagga

財貨:āmisa

罪過:vajja

斎戒(布薩):uposatha

財貨なきもの:nirāmisa

財貨を有するもの:sāmisa

最後:anta

最後:avasāna, osāna

最後:pacchima

最高:parama

最高の義(勝義):paramattha

祭祀:yañña

最初:ādi

最初:pahama

最勝:seṭṭha

最上:uttama

再生:upapatti, upapāta

再生の生存:upapatti-bhava

在俗信者(優婆塞):upāsaka

〔差異の〕定置:vavatthāna

細別:bheda

災厄:vyasana

探し求め:esanā

〔坐具が〕広げられたとおり〔の場所〕にある者:yathā-santhatika

捧げるべき者:āhuneyya

定め置くこと:vavaṭṭhāna

雑駁な虚論:samphappalāpa

覚り(菩提):bodhi

覚りの項目:bodhipakkhiya

覚りの支分(覚支):bojjhaga

寒さ:sīta

作用:kicca

さらなるもの〔迷いの〕生存(再有):punabhava

障り:antarāya

参究:adhikāra

暫時のもの:tāva-kālika

残象〔作用〕:tadārammaa

散乱:vikkhepa

散乱なき〔状態〕:avikkhepa

死:maraa

字:akkhara

事:vatthu

慈愛(慈):mettā

事因:adhikaraa

資益:upakara, upakaraa

死骸:kuapa

時間:addhā, addhāna

時機:vāra

識者:viññū

識知・識知〔作用〕(識):viññāa

識知〔作用〕の止住(識住):viññāaṭṭhiti

識知無辺なる〔認識の〕場所(識無辺処):viññāānañcāyatana

詩偈:gāthā

始源が思い考えられないもの(無始):anamatagga

自己(我):attan, atta

至高:agga

志向:adhippāya

思考(尋):vitakka

地獄:niraya

自己状態:atta-bhāva

自己の属性:attaniya

自己の疲弊:atta-kilamatha

自己の表象(我想):atta-saññā

自在:vasa

支持:vitthambhana

事実: bhūta

事実のとおりの知見(如実知見):yathābhūta-ñāadassana

止住:hāna

止住:hiti

資助:anuggaha

師匠(阿闍梨):ācariya

至上:anoma

自制:sayama, saññama

事前作業:parikamma

止息:uparati

士族:khattiya

舌:jivhā

肢体:aga

死体:kaebara, kalevara

事態:vatthu

舌の界域(舌界):jivhā-dhātu

舌の機能(舌根):jivhindriya

舌の識知〔作用〕(舌識):jivhā-viññāa

舌の識知〔作用〕の界域(舌識界):jivhā-viññāa-dhātu

舌の〔認識の〕場所(舌処):jivhāyatana

失意(憂):domanassa

失意の界域:domanassa-dhātu

失意の機能:domanassa-indriya

実現:ijjhana, ijjhanā

実証:sacchikiriyā

実証者:sakkhi

実践:paipatti

実践者・実践した者:paipanna

〔実践の〕道:paipadā

疾走〔作用〕(速行):javana

嫉妬:issā

時点:samaya

死についての気づき:maraa-sati

支配:vasa

慈悲(悲):karuā

師父:upajjhāya

支分(支):aga

自分:niyaka

思弁:cintā

死滅:cuti

止滅(滅):nirodha

死滅と再生の知恵:cutūpapāta-ñāa

止滅の随観:nirodhānupassanā

止滅の入定:nirodha-samāpatti

視野:āpātha

捨棄・捨棄すること:pahāna

釈示:niddesa

寂止:upasama

寂止:vūpasama

寂止の随念:upasamānussati

寂静:santi

寂静・寂静なるもの:upasanta

寂静・寂静なるもの:santa

寂滅:nibbuti

惹起:āpatti

沙弥:sāmaera

沙門:samana

沙門果:sāmañña-phala

思惟:sakappa

衆:gaa

住:vāsa

住:vihāra

臭気(香):gandha

集起(集):samudaya

臭気の界域(香界):gandha-dhātu

臭気の〔認識の〕場所(香処):gandhāyatana

習行:ācāra

終極:anta

集合:kalāpa

集合:sannipāta

重厚:ghana

重厚の表象:ghana-saññā

執取:ādāna

執取(取):upādāna

収取:uggaha

習修・習修するもの:āsevana, āsevanā

習修・習修するもの:sevana, sevanā

執取されたもの:upādiṇṇa, upādiṇṇaka

執取して〔形成された〕形態(所造色):upādā-rūpa

収取の形相:uggaha-nimitta

執取の範疇(取蘊):upādānakkhanda

集積:ācaya

執着:visattikā

執着:saga

集注:abhinipāta

集中:samannāhāra

十なるもの:dasaka

収入:aya

充満:vipphāra

受益:bhoga

修行:bhāvanā

〔修行の〕妨害(蓋):nīvaraa

熟練性:pāguññatā

守護:anurakkhaa, anurakkhaā, anurakkhā

守護:ārakkha

守護:rakkhana

守護:rakkhā

種子:bīja

受持:samādāna

種々なること:nānatta

種姓:gotta

殊勝・殊勝なるもの:visesa

手段(方便):upāya

出起・出起すること:vuṭṭhāna

出起に至る〔あるがままの〕観察:vuṭṭhānagāmini-vipassanā

出家:pabbajā

出家者・出家した者:pabbajita

出現:pātubhāva

出生:jāti

出息:assāsa

出息と入息:assāsa-passāsa

出脱:niyyāna

出離(出):nissaraa

寿命:āyu

寿命の形成〔作用〕:āyu-sakhāra

受用:paisevana

種類:vidha

順:anuloma

瞬間(刹那):khaa

瞬間のもの:khaika

順逆:anuloma-pailoma

順次:anupubba

遵守:cāritta

順番:kama

小・小なるもの:khudda, khuddaka

小・小なるもの:culla, cūa

滋養:ojā

浄化・浄化するもの:vodāna

障害:paripantha

障害:palibodha, paibodha

障害:pāripanthika

正覚:sambodha, sambodhi

正覚者:sambuddha

正覚の支分:sambojjhaga

生起:uppatti

生起:uppāda

生起させること:uppādana

生起したもの:uppanna

常久:dhuva

常久の状態:dhuva-bhāva

常久の表象:dhuva-saññā

状況:hāna

常恒:sassata

常恒の見解(常見):sassata-diṭṭhi

常坐〔にして不臥〕なる者:nesajjika

賞賛:pasasa, pasa

精舎:vihāra

成就:upasampadā

成就:sampadā

常住:nicca

常住の表象:nicca-saññā

成就者・成就した者:sampanna

清浄なるもの:visuddha

清浄なるもの:suddha

清浄〔の境地〕:visuddhi

清浄〔の境地〕:suddhi

精進:viriya

浄信:pasāda

浄信:sampasāda

浄信ある者・浄信した者:pasanna

浄信ある者・浄信した者:vippasanna

饒舌:lapanā

状態:bhāva

証知:abhiññā

正知:sampajāna, sampajañña

浄美ならざる表象(不浄想):asubha-saññā

浄美ならざるもの(不浄):asubha

浄美なるもの(浄):subha

浄美の界域:subha-dhātu

浄美の表象:subha-saññā

正理:ñāya

生類:bhūta

志欲:ajjhāsaya

志欲:āsaya

思欲(思):cetanā

思欲:sañcetanā

食:āhāra

食:bhatta

食:bhojana

食から現起するもの:āhāra-samuṭṭhāna

触知・触知すること:sammasana

食についての嫌悪の表象:āhāre paikkula-saññā

食料:bhojana

所見の法(現法):diṭṭha dhamma

所作:kiriya, kiriyā

女性在俗信者(優婆夷):upāsikā

女性の機能(女根):itthindriya

書物:gantha

所聞:suta

資糧:sambhāra

思量(慢):māna

思慮深き者:medhāvin

事例:vatthu

白:odāta

白:sukka

白:seta

白の遍満:odāta-kasia

信:saddhā

深遠:gambhīra

人士:purisa

真実:taccha

真実:tatha

真実たること:tathatā

真髄:sāra

心臓:hadaya

心臓の基盤(心基):hadaya-vatthu

親族:ñāti

神知:abhiññā

真直性:ujukatā

神通:iddhi

神通の足場(神足):iddhi-pāda

信に従い行く者:saddhānusārin

信念:adhimutti

信念:adhimokkha

神変:pāihāriya

真理(諦):sacca

真理に随順する知恵:saccānulomika-ñāa

審慮:paisakhā

審慮なき〔状態〕:appaisakhā

審慮の随観:paisakhānupassanā

随覚:anubodha

随観:anupassanā

遂行:sādhana

衰失:vaya

衰失の随観:vayānupassanā

随順するもの:anuloma

推知:anumāna

随貪:anunaya

随念:anussati

睡眠:niddā

衰滅:vipatti

推量:tīraa

少ない・少なき:appa

少なき欲求たること:appicchatā

優れた・優れている:vara

全て:sabba

姓:gotta

生:jāti

生活:vutti

正義:sama

生計:ājīva

生計:jīvika

聖賢:isi

制限:pariyanta

性行:cariya, cariyā

性向:pakati

静坐:paisallāna

制止:nisedhana

制止:paisedhana

聖者:ariya

聖者たる人:ariya-puggala

聖者の道:ariya-magga

静所:rahas, raho

生成:udaya

生成と衰失:udayabbaya

生成と衰失の随観:udayabbayānupassanā

生成と衰失の知恵:udayabbaya-ñāa

静息:passaddhi

生存(有):bhava

生存の〔潜在〕支分(有分):bhavaga

〔生存の〕依り所という残りものがないもの(無余依):anupādisesa

〔生存の〕依り所という残りものを有するもの(有余依):sa-upādisesa, sopādisesa

生存の輪:bhava-cakka

聖典:pāli

〔聖典において〕「あるいは、また、云々」と〔簡略して説かれたもの〕:ye-vā-panaka

正当なるもの:sappāya

正なる人士:sappurisa

聖なる弟子:ariya-sāvaka

聖なる伝統:ariya-vasa

正なる法:saddhamma, sadhamma

聖なる道:ariya-magga

聖なるもの:ariya

正反対のもの:paccanīka

征服ある〔認識の〕場所(勝処):abhibhāyatana

成分:avayava

精妙なるもの:paīta

盛名:yasa, yaso

生命:jīva

生命:jīvita

生命なきもの:nijjīva, nijjīvita

生命の機能(命根):jīvitindriya

生命の機能の九なるもの:jīvita-dasaka

制約:mariyādā

清涼の状態:sīti-bhāva

精励:padhāna, padahana

清廉たること:soceyya

施捨:cāga

施捨の随念:cāgānussati

世〔俗〕のもの(世間):lokiya

世〔俗〕を超えるもの(出世間):lokuttara

世尊:bhagavant

切願:paidhi

説示:desanā

接触(触):phassa, phussa

接触:samphassa

接触すること:phussanā

接触すること:samphussanā

接触を第五とするもの:phassa-pañcamaka

切望:patthanā

施与されるべき者:dakkhieyya

善:puñña

善・善なるもの(善):kusala

専一・専一なる者:ekodi

全一:kevala

専業・専業すること:āyūhana

先行:pubbagama

〔繊細なる〕想念(伺):vicāra

繊細なるもの:sukhuma

善趣:sugati, suggati

禅定(定・三昧):samādhi

全体:sakala

専注:appanā

善ならざるもの(不善):akusala

専念:anuyoga

専念:āyoga

相:nimitta

相違・相違するもの:visabhāga

憎悪〔の思い〕:vyāpajjha

憎悪〔の思い〕(瞋):vyāpāda

憎悪〔の思い〕なき〔生き方〕:avyāpāda

憎悪〔の思い〕なき者:avyāpajjha

遭遇:abhighāta

相似の形相:paibhāga-nimitta

相続:santati

相続:santāna

相続の頭目:santati-sīsa

増大:vaḍḍhana, vaddhana

僧団(僧):sagha

僧団の随念:saghānussati

増長:ussada

相同:sādisa

想念(伺):vicāra

双連:yuga-naddha, yuga-nandha

属しているもの:pariyāpanna

属するところなきもの:apariyāpanna

束縛:anuyoga

束縛:yoga

束縛:sayoga

束縛するもの:sayojana

そこに中なること:tatramajjhattatā

〔粗雑なる〕思考(尋):vitakka

粗雑なるもの:oārika

粗大なるもの:thūla, thulla

外:bahiddhā

外・外なるもの:bāhira

粗暴な言葉:pharusa-vācā

それに関わらない〔あり方〕:atammayatā

尊敬〔の思い〕:sakkāra

尊者:āyasmant

尊重〔の思い〕:gārava

 

 

タ行

 

 

他:añña

他:apara

他:para

胎:gabbha

胎:yoni

大:mahant

第一:pahama

第三:tatiya

胎児:gabbha-seyyaka

退失:hāna

帝釈:sakka

対象(所縁):ārammaa

怠惰:kosajja

退転:nivatti

体得すること:phussanā

第二:dutiya

太陽:suriya

他化:aññathatta

卓越の戒:adhisīla

卓越の心:adhicitta

卓越の智慧:adhipaññā

卓越の智慧たる〔あるがままの〕観察:adhipaññā-vipassanā

巧みな智ある者:kusala, kosalla

巧みな智ある者:kalyāa, kallāa

他者:añña

他者:para

〔他者の〕心を探知する知恵:ceto-pariya-ñāa

堕所:vinipāta

正しい・正しき:sama

正しい生き方(正命):sammā-ājīva

正しい気づき(正念):sammā-sati

正しい行業(正命):sammā-ājīva

正しい見解(正見):sammā-diṭṭhi

〔正しい〕見解に至り得た者:diṭṭhappatta

正しい言葉(正語):sammā-vācā

正しい思惟(正思惟):sammā-sakappa

正しい精励(正勤):samma-ppadhāna

正しい禅定(正定):sammā-samādhi

正しい努力(正精進):sammā-vāyāma

正しい〔道〕たること:sammatta

正しく見ること:sammā-dassana

喩え:upamā, opamma

種:bīja

楽しみ(楽):sukha

多聞:bahussuta

痰:semha

胆汁:pitta

男性の機能(男根):purisindriya

断絶:uccheda

断絶:upaccheda

断絶:samuccheda

断絶の見解(断見):uccheda-diṭṭhi

知(智):ñāa

地:pahavī

血:lohita

地域:padesa

知恵(智):ñāa

智慧(慧・般若):paññā

智慧による解脱者:paññā-vimutta

智慧を有する者:sapañña

力:bala

置換:tad-aga

畜生:tiracchāna

畜生の胎:tiracchāna-yoni

蓄積:upacaya

知見:ñāadassana

知悉(現観):abhisamaya

地点:desa

遅鈍:dandha

地の遍満:pahavī-kasia

地方:janapada

チャッカ・ヴァーラ(鉄囲山):cakka-vāa

中・中なること:majjhatta

中・中なるもの:majjha

中・中なるもの:majjhima

中傷の言葉:pisuā-vācā

中途:antara

中なること:majjhattatā

超越:atikkama

超越:samatikkama, samatikkamana

調御:dama

跳入すること:pakkhandana

徴表:liga

聴聞:savaa, savana

長老:thera

長老尼:therī

直後(無間):anantara

塵:raja

鎮静・鎮静すること:vikkhambhana

沈潜:ogadha, ogādha

沈滞(昏沈):thīna

追随・追随すること:anubandhanā

対なる神変:yamaka-pāihāriya

通称(施設):paññatti, paṇṇatti

月:canda

作り手:kāraka

作り為されたこと:kaatta

罪:āpatti

強さ:thāma

手:hattha

提示:dīpanā

定置・定置すること:vavatthāna

定置すること・定置する〔作用〕:votthapana, voṭṭhapana

適正・適正なる者:sāmīci

適切なるもの:anurūpa

敵対:paigha

弟子:sāvaka

手順:vidhi

天:deva

転移:sakanti

転移すること:sakamana

転起:vaṭṭa

転起:pavatti

転起されたもの:pavatta

天眼:dibba-cakkhu

天耳の界域:dibba-sotadhātu

天上:sagga

天神:devatā

天神たちの随念:devatānussati

展転されたもの:savaṭṭa

転倒:vipariyesa

転倒:vipallāsa

伝統:vasa

天のもの:dibba

転輪:cakka-vattin

問い:pañha

~等:ādi

導引すること:abhinīhāra

動機:kāraa

同義語:adhivacana

統御:savara

洞察:nibbedha

到達:adhigama

道程:vīthi

同等:sama

同等:samāna

同等:sarikkha

同等:sāmañña

同等の特相:sāmañña-lakkhaa

動貪:loluppa

道友:sahāya

動揺:ejā

頭目:sīsa

遠い・遠き:dūra

時:addhan, addhāna

時:kāla

時:samaya

説き明かされないもの(無記):avyākata

説き明かし:vyākaraa

解き放ちを欲する〔知恵〕:muccitukamyatā

時を要さないもの:akālika

徳:gua

得者:lābhin

読誦:sajjhāya

特相(相):lakkhaa

得達:sampatti

特徴:vyañjana

途中:antara

独覚:pacceka-buddha

共に生じるもの:sahaja

取ること:ādāna

貪求:gedha

貪欲(貪):rāga

貪欲(貪):lobha

貪欲なき〔あり方〕(無貪):alobha

 

 

ナ行

 

 

名:nāma, nāman

内部:abbhantara

長い・長き:dīgha

嘆き(悲):parideva

〔為した〕行為のとおり〔報いに〕近づき行くことについての知恵:yathā-kammūpaga-ñāa

為すべきこと:kicca

為すべきこと:karaīya

名づけられたもの:sakhāta

名前(名):nāma, nāman

名前と形態(名色):nāma-rūpa

名前の身体(名身):nāma-kāya

生業:kammanta

慣れ親しむこと:sevanā

臭い:gandha

肉体:sarīra

日用品:paccaya

入定(等至):samāpatti

入定すること:samāpajjana

入息:passāsa

柔和:mudu

如なる状態:tādibhāva

如来:tathāgata

人間:macca

人間:manussa, manussaka

人間ならざるもの:amanussa

人間を超える法:uttari-manussa-dhamma

〔認識の〕場所(処):āyatana

忍耐:khanti, khantī

根:mūla

熱情:ātāpa

涅槃:nibbāna

涅槃に到達した者:nibbuta

眠気(睡眠):middha

眠り:niddā

念慮:ābhoga

念慮なき〔状態〕:anābhoga

悩害なきもの:avihi

悩害〔の思い〕:vihisā, vihesā

悩苦:vighāta

脳味噌:mattha-luga

残り:avasesa

残り:sesa

 

 

ハ行

 

 

場:hāna

入ること:okkamana

破壊:bheda

墓場:susāna

墓場にある者:sosānika

莫大なるもの:mahaggata

恥〔の思い〕(慚):hiri, hirī

恥〔の思い〕なき〔生き方〕(無慚):ahiri, ahirī

場所(処):āyatana

場所:padesa

破断:khaṇḍa

鉢に〔盛られた行乞の〕食〔だけを食する〕者:patta-piṇḍika, patta-piṇḍin

発現:abhinibbatti

発現:nibbatti

発生:sambhava

鼻:ghāna

鼻の界域(鼻界):ghāna-dhātu

鼻の機能(鼻根):ghānindriya

鼻の識知〔作用〕(鼻識):ghāna-viññāa

鼻の識知〔作用〕の界域(鼻識界):ghāna-viññāa-dhātu

鼻の〔認識の〕場所(鼻処):ghānāyatana

離れていること:veramaī

〔母の〕胎に臥す者:gabbha-seyyaka

速い・速き:sīgha

林:arañña

林:vana

林にある者:araññika

婆羅門:brāhmaa

腫物:gaṇḍa

煩雑:sambādha

範疇(蘊):khandha

判別:vinicchaya

煩悶:nigha

火:aggi

火:tejo

日:suriya

光:āloka

彼岸:pāra

引き渡された者:niyyātita

比丘:bhikkhu

比丘尼:bhikkhunī

微細なるもの(極微):au

微小なるもの:paritta

非生存(非有):vibhava

必需品:parikkhāra

逼悩:paipīana

逼悩:pīana

人:jana, janī

人:jantu

人:nara

人:puggala

人:purisa, porisa

非道:agati

等しい・等しき:sama

等しい・等しき:samāna

等しい・等しき:sādisa

一つ:eka

独り:eka

非難:nindā

避難・避難所:lea, lena

火の界域(火界):tejo-dhātu

火の遍満:tejo-kasia

疲弊:kilamatha

病苦:ābādha

表示・表示すること:viññatti

表象・表象〔作用〕(想):saññā

表象あるにもあらず表象なきにもあらざる〔認識の〕場所(非想非非想処):nevasaññānāsaññāyatana

表象なき有情:asaññā-satta

表象なき者:asañña, asaññin

平等:sama

平等:samatta

平等ならざるもの:visama

部位:koṭṭhāsa

福徳:yasa, yaso

福利:ānisasa

不還たる者・不還〔道〕(不還):anāgamin

不死:amata

付従・付従するもの:anvaya

不浄:asubha

不信:asaddhiya

付随する〔心の〕汚れ(随煩悩):upakkilesa

付随する特徴:anuvyañjana

布施:dāna

付属品・付属するもの:parivāra

付着すること・付着:laggana

物質としての食(段食):kabalikāra-āhāra

払拭〔行〕(頭陀):dhuta

払拭〔行〕の支分(頭陀支):dhutaga

不当・不当なるもの:asappāya

不動:āneñja

部分:bhāga

部分を共にしないもの:visabhāga

部分を共にするもの:sabhāga

不満:arati

古い・古き:purāa, porāa

振る舞い:iriyā

振る舞いの道:iriyā-patha

文:vyañjana

分解:vinibbhoga

忿激(忿):kodha

糞掃衣:pasukūla

糞掃衣の者:pasukūlika

憤怒(瞋):dosa

憤怒なき〔あり方〕(無瞋):adosa

分別:vikappa

憤懣〔の思い〕:āghāta

平安:khema

平穏:phāsu

別離:vippayoga

変異:vikāra

変異:vikubbana, vikubbanā

変化:vipariāma

変化の随観:vipariāmānupassanā

遍捨:pariccāga

偏執:parāmasa, parāmāsa

遍知:pariññā

遍満(遍):kasia

遍問:paripucchā

勉励:ārambha

勉励の界域:ārambha-dhātu

法:dhamma

放逸:pamāda

妨害(蓋):nīvaraa

方角:disā

放棄:painissagga

放棄の随観:painissagānupassanā

放捨(捨):upekkhā, upekhā

放捨の機能(捨根):upekkhindriya

法たること:dhammatā

法に従い行く者:dhammānusārin

法の界域(法界):dhamma-dhātu

法の身体(法身):dhamma-kāya

法の〔差異の〕定置:dhamma-vavatthāna

法の止住の知恵:dhammaṭṭhiti-ñāa

法の随念:dhammānussati

法の〔認識の〕場所(法処):dhammāyatana

法の判別:dhamma-vicaya

膨張したもの:uddhumātaka

方法:naya

朋友:mitta

保護:gopanā

菩薩:bodhisatta

墓所:sīvathikā

菩提:bodhi

施し:dāna

ほのめかしの言説:parikathā

梵・梵〔天〕:brahmā

梵行:brahma-cariya

梵住:brahma-vihāra

煩悩(漏):āsava

煩悩の滅尽者・煩悩が滅尽した者:khīāsava

梵の世:brahma-loka

凡夫:puthujjana

 

 

マ行

 

 

邁進:ussāha

前:pubba

前もって為すべきこと:pubba-kicca

学び:sikkhā

学びの境処(学処):sikkhā-pada

迷い(痴):moha

身:kāya

味感:rasa

味感の界域(味界):rasa-dhātu

味感の〔認識の〕場所(味処):rasāyatana

微塵:au

身の界域(身界):kāya-dhātu

身の機能(身根):kāyindriya

身の識知〔作用〕(身識):kāya-viññāa

身の識知〔作用〕の界域(身識界):kāya-viññāa-dhātu

身の十なるもの:kāya-dasaka

身の〔認識の〕場所(身処):kāyāyatana

水:āpo

水:udaka

自らのもの:saka

水の界域:āpo-dhātu

水の遍満:āpo-kasia

道:patha

道:magga

満ち足りていること:santuṭṭhitā

道と道ならざるもの:maggāmagga

道の知恵:magga-ñāa

三つの衣料の者:te-cīvarika, te-cīvarin

耳:sota

耳の界域(耳界):sota-dhātu

耳の機能(耳根):sotindriya

耳の識知〔作用〕(耳識):sota-viññāa

耳の識知〔作用〕の界域(耳識界):sota-viññāa-dhātu

耳の〔認識の〕場所(耳処):sotāyatana

明知:vijjā

未来:anāgata

未来の事象についての知恵:anāgatasa-ñāa

見られ聞かれ思われ識られたもの:diṭṭha-suta-muta-viññāta

見られたもの:diṭṭha

見ること:dassana

無一物:akiñcana

無因・無因のもの・無因の者:ahetuka

無我:anattan, anatta

無我の随観:anattānupassanā

無我の表象(無我想):anatta-saññā

無願:appaihita

無願の界域:appaihita-dhātu

無願の解脱:appaihita-vimokkha

無願の随観:appaihitānupassanā

報い(異熟・果報):vipāka

報いの転起:vipāka-vaṭṭa

〔報いを生まない純粋〕所作:kiriya, kiriyā

無作:akiriya

無作の見解:akiriyā-diṭṭhi

貪り(貪):rāga

貪り(貪):lobha

無常:anicca

無上:anuttara

無常の随観:aniccānupassanā

無常の表象(無常想):anicca-saññā

無所有:ākiñcañña

無所有なる〔認識の〕場所(無所有処):ākiñcaññāyatana

結び付いたもの:sampayutta

無相:animitta

無相の界域:animitta-dhātu

無相の解脱:animitta-vimokkha

無相の随観:animittānupassanā

無知:aññāa

六つの〔認識の〕場所(六処):saāyatana

牟尼:muni

無二なるもの:advaya

無明:avijjā

村:gāma

無量・無量なるもの:appamaññā

無量なるもの:appamāa

眼:akkhi

眼:cakkhu

明示・明示すること:pakāsana, pakāsanā

名称:sakhā

瞑想(静慮・禅):jhāna

〔瞑想の境地に〕近接する〔禅定〕(近行):upacāra

〔瞑想の境地に〕専注する〔禅定〕(安止):appanā

瞑想の支分:jhānaga

迷妄(痴):moha, sammoha

迷妄なき〔あり方〕(無痴):amoha, asammoha

名誉:kitti

迷乱した者:mūha

滅壊(滅):bhaga

滅壊の随観:bhagānupassanā

滅至:attha-gama

滅尽(滅):khaya

滅尽の随観:khayānupassanā

眼の界域(眼界):cakkhu-dhātu

眼の機能(眼根):cakkhundriya

眼の識知〔作用〕(眼識):cakkhu-viññāa

眼の識知〔作用〕の界域(眼識界):cakkhu-viññāa-dhātu

眼の十なるもの:cakkhu-dasaka

眼の〔認識の〕場所(眼処):cakkhāyatana

眼の門:cakkhu-dvāra

綿密に注視すること:paccavekkhaa

綿密に注視する〔作用〕の知恵:paccavekkhaa-ñāa

妄執:pariyuṭṭhāna

目的:payojana

文字:vyañjana, viyañjana

求め:icchā

物惜(慳):macchariya, macchera

〔物事が〕縁によって生起する〔道理〕(縁起):paicca-samuppāda

〔もはや〕学ぶことなき者(無学):asekha

諸々の形成〔作用〕の放捨(行捨):sakhārupekkhā

門:dvāra

 

 

ヤ行

 

 

野外にある者:abbhokāsin, abbhokāsika

夜叉:yakkha

病:vyādhi

病:roga

闇:tama, tamo

優位(増上):adhipati

優位・優位たること:adhipateyya, ādhipacca, ādhipateyya

優越の戒:adhisīla

優越の心:adhicitta

優越の智慧:adhipaññā

融通無礙〔の智慧〕(無礙):paisambhidā

愉悦:abhinandana, abhinandanā

愉悦:nandi, nandī

夢:supina

世:loka

要素:sambhāra

様態:pariyāya

善き境遇(善趣):sugati, suggati

善き至達者(善逝):sugata

善き朋友:kalyāamitta

欲〔の思い〕:chanda

欲望・欲望〔の対象〕:kāma

欲望の行境:kāmāvacana

欲望の生存(欲有):kāma-bhava

欲望の属性(五妙欲):kāmagua

欲望〔の対象〕にたいする誤った行ない(邪淫):kāmesu micchācāra

欲望〔の対象〕にたいする欲〔の思い〕:kāmacchanda

欲念:nikanti

欲求:icchā

四つの界域の〔差異の〕定置:catu-dhātu-vavatthāna

世の界域:loka-dhātu

世の法:loka-dhamma

依り所・依り所とするもの:upadhi

預流たる者:sotāpanna

預流〔道〕:sotāpatti

喜び:ārāma

喜び:nandi, nandī

喜び:pīti

喜び:rati

喜ぶこと:abhinandana, abhinandanā

 

 

ラ行

 

 

楽:sukha

利益:hita

理解:paivedha

離去:virati

離断:veramaī

律:vinaya

利得:lābha

離貪:virāga

離貪の随観:virāgānupassanā

龍:nāga

流儀:pakāra

量:pamāa

量:matta

両・両者:ubhaya, dubhaya

両・両者:ubho

良家の子息(善男子):kula-putta

領受すること・領受する〔作用〕:sampaicchana

〔良心の〕咎め(愧):ottappa

〔良心の〕咎めなき〔生き方〕(無愧):anottappa

了知:aññā

了知されていないもの:aññāta

両部の解脱者:ubhato-bhāga-vimutta

離欲:nikkhama

離欲:nekkhamma

林園:ārāma

輪廻:sasāra

励起:paggaha

励行:samācāra

劣戒:dussīla

劣戒:dussīliya

連鎖:anusandhi

老化:jarā

労苦:vyāpāra

労苦なきもの:avyāpāra

論:vāda

 

 

ワ行

 

 

輪:cakka

禍:upaddava

僅か:appa

「〔わたしは〕存在する」という思量(我慢):asmi-māna