3.42


इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥


indriyāṇi parāṇy āhur

indriyebhyaḥ paraṁ manaḥ

manasas tu parā buddhir

yo buddheḥ paratas tu saḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


индрийа̄н̣и — органы чувств; (c, 1.3)

пара̄н̣и — стоящие выше; (c, 1.3)

а̄хух̣ — говорят; (лаТ, 1.3) https://ashtadhyayi.com/dhatu/02.0039 

индрийебхйах̣ — чувств; (с, 5.3)

парам — стоящий выше; (c, 1.1)

манах̣ — ум; (c, 1.1)

манасах̣ — ума; (с, 5.1)

ту — же; (ав)

пара̄ — стоящий выше; (ж, 1.1)

буддхих̣ — разум; (ж, 1.1)

йах̣ — который; (йад, м, 1.1)

буддхех̣ — разума; (ж, 5.1)

паратах̣ — выше; (ав)

ту — же; (ав)

сах̣ — он (тад, м, 1.1)


अन्वय:  anvayaḥ


इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः परं मनः। मनसः तु परा बुद्धिः। यः बुद्धेः परतः सः (आत्मा अस्ति)। 

indriyāṇi parāṇi āhuḥ, indriyebhyaḥ paraṁ manaḥ, manasaḥ tu parā buddhir, yaḥ buddheḥ parataḥ saḥ (ātmā asti)


Дословный перевод:

Чувства высшие, говорят. Чувств выше ум. Ума однако выше разум. Кто разума выше – он (душа).


The Subodhinī commentary by Śrīdhara


yatra cittapraṇidhānena indriyāṇi niyantuṃ śakyante, tadātmasvarūpaṃ dehādibhyo vivicya darśayati indriyāṇīti | indriyāṇi dehādibhyo grāhyebhyaḥ parāṇi śreṣṭhānyāhuḥ sūkṣmatvātprakāśakatvācca | ataeva tadvyatiriktatvamapyarthāduktaṃ bhavati | indriyebhyaśca saṅkalpātmakaṃ manaḥ paraṃ tatpravartakatvāt | manasastu niścayātmikā buddhiḥ parā | niścayapūrvakatvātsaṅkalpasya | yastu buddheḥ paratastatsākṣitvenāvasthitaḥ sarvāntaraḥ sa ātmā | taṃ vimohayati dehinamiti dehiśabdokta ātmā sa iti parāmṛśyate ||42|| 


The Gūḍhārthadīpikā commentary by Madhusūdana


nanu yathā kathaṃcidbāhyendriyaniyamasambhave'pyāntaratṛṣṇātyāgo'tiduṣkara iti cen, na | raso'pyasya paraṃ dṛṣṭvā nivartate [Gītā 2.59] ityatra paradarśanasya rasābhidhānīyakatṛṣṇātyāgasādhanasya prāgukteḥ | tarhi ko'sau paro yaddarśanāttṛṣṇānivṛttirityāśaṅkya śuddhamātmānaṃ paraśabdavācyaṃ dehādibhyo vivicya darśayati indriyāṇīti | śrotrādīni jñānendriyāṇi pañca sthūlaṃ jaḍaṃ paricchinnaṃ bāhyaṃ ca dehamapekṣya parāṇi sūkṣmatvātprakāśakatvādvyāpakatvādantaḥsthatvācca prakṛṣṭānyāhuḥ paṇḍitāḥ śrutayo | tathendriyebhyaḥ paraṃ
manaḥ saṅkalpavikalpātmakaṃ tatpravartakatvāt | tathā manasastu parā buddhiradhyavasāyātmikā | adhyavasāyo hi niścayastatpūrvaka eva saṅkalpādirmanodharmaḥ | yastu buddheḥ paratastadbhāsakatvenāvasthito yaṃ dehinamindriyādibhirāśrayairyuktaḥ kāmo jñānāvaraṇadvāreṇa mohayatītyuktaṃ sa buddherdraṣṭā para ātmā | sa eṣa iha praviṣṭaḥ itivaddvyavahitasyāpi dehinastadā parāmarśaḥ | atrārthe śrutiḥ

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ |
manasastu parā buddhirbuddherātmā mahān paraḥ ||
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |
puruṣānna paraṃ kiṃcitsā kāṣṭhā parā gatiḥ || [KaṭhU 1.3.10-11] iti |

atrātmanaḥ paratvasyaiva vākyatātparyaviṣayatvādindriyādiparatvasyāvivakṣitatvādindriyebhyaḥ parā arthā iti sthāne'rthebhyaḥ parāṇīndriyāṇīti vivakṣābhedena bhagavaduktaṃ na virudhyate | buddherasmadādivyaṣṭibuddheḥ sakāśānmahānātmā samaṣṭibuddhirūpaḥ paraḥ mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ iti vāyupurāṇavacanāt | mahato hairaṇyagarbhyā buddheḥ paramavyaktamavyākṛtaṃ sarvajagadbījaṃ māyākhyaṃ māyāṃ tu prakṛtiṃ vidyāditi śruteḥ | taddhedaṃ tarhyavyākṛtamāsītiti ca | avyaktātsakāśātsakalajaḍavargaprakāśakaḥ
puruṣaḥ pūrṇa ātmā paraḥ | tasmādapi kaścidanyaḥ paraḥ syādityata āha puruṣānna paraṃ kiṃciditi | kuta evaṃ yasmātsā kāṣṭhā samāptiḥ sarvādhiṣṭhānatvāt | parā gatiḥ | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padamityādiśrutiprasiddhā parā gatirapi saivetyarthaḥ | tadetatsarvaṃ yo buddheḥ paratastu sa ityanenoktam ||42||


Sanskrit Commentary By Sri Shankaracharya


||3.42|| indriyāṇi śrotrādīni pañca dehaṃ sthūlaṃ bāhyaṃ paricchinnaṃ ca apekṣya saukṣmyāntaratvavyāpitvādyapekṣayā parāṇi prakṛṣṭāni āhuḥ paṇḍitāḥ| tathā indriyebhyaḥ paraṃ manaḥ saṃkalpavikalpātmakam| tathā manasaḥ tu parā buddhiḥ niścayātmikā| tathā yaḥ sarvadṛśyebhyaḥ buddhyantebhyaḥ ābhyantaraḥ yaṃ dehinam indriyādibhiḥ āśrayaiḥ yuktaḥ kāmaḥ jñānāvaraṇadvāreṇa mohayati ityuktam| buddheḥ paratastu saḥ saḥ buddheḥ draṣṭā paramātmā||tataḥ kim


Prabhupada


Органы чувств выше неодушевленной материи, ум выше чувств, разум выше ума, а над разумом стоит она [душа].


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

पराण्याहुः - यण् सन्धिः

आहुरिन्द्रियेभ्यः - विसर्गसन्धिः (रेफः)

मनसस्तु - विसर्गसन्धिः (सकारः)

बुद्धिर्यः - विसर्गसन्धिः (रेफः)

यो बुद्धेः - विसर्गसन्धिः (उकारः, गुणः)

परतस्तु - विसर्गसन्धिः (सकारः)



०२.००३९ (कौमुदीधातुः- १०४४) ब्रूञ् व्यक्तायां वाचि (अदादिः उभयपदी द्विकर्मकः सेट् )

कर्तरि लट्लकारः (परस्मैपदम्)

ब्रवीति, आह ब्रूतः, आहतुः ब्रुवन्ति, आहुः

ब्रवीषि, आत्थ ब्रूथः, आहथुः ब्रूथ

ब्रवीमि ब्रूवः ब्रूमः

sandhiḥ 

parāṇyāhuḥ - yaṇ sandhiḥ

āhurindriyebhyaḥ - visargasandhiḥ (rephaḥ)

manasastu - visargasandhiḥ (sakāraḥ)

buddhiryaḥ - visargasandhiḥ (rephaḥ)

yo buddheḥ - visargasandhiḥ (ukāraḥ, guṇaḥ)

paratastu - visargasandhiḥ (sakāraḥ)



02.0039 (kaumudīdhātuḥ- 1044) brūñ vyaktāyāṃ vāci (adādiḥ ubhayapadī dvikarmakaḥ seṭ )

kartari laṭlakāraḥ (parasmaipadam)

bravīti, āha brūtaḥ, āhatuḥ bruvanti, āhuḥ

bravīṣi, āttha brūthaḥ, āhathuḥ brūtha

bravīmi brūvaḥ brūmaḥ