3.40


इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥


indriyāṇi mano buddhir

asyādhiṣṭhānam ucyate

etair vimohayaty eṣa

jñānam āvṛtya dehinam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


индрийа̄н̣и — чувства; (с, 1.3)

манах̣ — ум; (с, 1.1)

буддхих̣ — разум; (ж, 1.1)

асйа — этого (вожделения); (идам, м, 6.1)

адхишт̣ха̄нам — место пребывания; (с, 1.1)

учйате — называется; (лаТ, кармаНи, 1.1)

этаих̣ — всеми этими; (м, 3.3)

вимохайати — повергает в иллюзию; (лаТ, Нич, 1.1) https://ashtadhyayi.com/dhatu/04.0095 

эшах̣ — это (вожделение); (этад, м, 1.1)

джн̃а̄нам — знание; (с, 2.1)

а̄вр̣тйа — покрыв; (ав)

дехинам — воплощенное в теле существо (м, 2.1)


पदार्थः padārthaḥ


इन्द्रियाणि = नेत्रादीनि। मनः = चित्तम्। बुद्धिः च = धीः च। अस्य = एतस्य कामस्य। अधिष्ठानम् = आश्रयः। उच्यते = कथ्यते। एषः = एषः कामः। एतैः = एभिः। आवृत्य = आच्छाद्य। देहिनम् = शरीरिणम्। विमोहयति = विविधं मोहयति 


indriyāṇi = netrādīni; manаḥ = cittam; buddhiḥ са = dhīḥ ca; asyа = etasya kāmasya; аdhiṣṭhānam = āśrayaḥ; ucyate = kathyate; eṣaḥ = eṣaḥ kāmaḥ; etaiḥ = ebhiḥ; āvṛtya = ācchādya; dehinam = śarīriṇam; vimohayati = vividhaṁ mohayati 


अन्वय:  anvayaḥ


इन्द्रियाणि , मनः , बुद्धिः च अस्य अधिष्ठानम् उच्यते। एषः (कामः) एतैः ज्ञानम् आवृत्य , देहिनं विमोहयति। 

indriyāṇi , manaḥ , buddhiḥ ca asya adhiṣṭhānam ucyate| eṣaḥ (kāmaḥ) etaiḥ jñānam āvṛtya , dehinaṃ vimohayati| 


Дословный перевод:

Чувства, ум и разум его местом пребывания называются. Он ими знание покрыв, душу вводит в заблуждение.


The Subodhinī commentary by Śrīdhara


idānīṃ tasyādhiṣṭhānaṃ kathayan jayopāyamāha indriyāṇīti dvābhyām | viṣayadarśanaśravaṇādibhiḥ saṃkalpenādhyavasāyena ca kāmasya āvirbhāvādindriyāṇi ca manaśca buddhiścāsyādhiṣṭhānamucyate | etairindriyādibhirdarśanādivyāpāravadbhirāśrayabhūtairvivekajñānamāvṛtya dehinaṃ vimohayati ||40|| 


Sanskrit Commentary By Sri Shankaracharya


||3.40|| indriyāṇi manaḥ buddhiśca asya kāmasya adhiṣṭhānam āśrayaḥ ucyate| etaiḥ indriyādibhiḥ āśrayaiḥ vimohayati vividhaṃ mohayatieṣa kāmaḥ jñānam āvṛtya ācchādya dehinaṃ śarīriṇam||yataḥ evam


Prabhupada


Оплотом вожделения являются чувства, ум и разум. С их помощью вожделение покрывает истинное знание живого существа и повергает его в иллюзию.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

मनो बुद्धिः - मनः + बुद्धिः - विसर्गसन्धिः (उकारः, गुणः)

बुद्धिरस्य - बुद्धिः + अस्य - विसर्गसन्धिः (रेफः)

एतैर्विमोहयति - एतैः + विमोहयति - विसर्गसन्धिः (रेफः)

विमोहयत्येषः - विमोहयति + एषः - यण् सन्धिः

एष ज्ञानम् - एषः + ज्ञानम् - विसर्गसन्धिः (लोपः)


कृदन्तः

अधिष्ठानम् - अधि + स्था + ल्युट् (अधिकरणे)

आवृत्य - आङ् + वृतु + ल्यप्


०४.००९५ (कौमुदीधातुः- ११९८) मुहँ वैचित्त्ये (दिवादिः परस्मैपदी अकर्मकः वेट् पुषादिः रधादिः )

कर्तरि लट्लकारः (परस्मैपदम्)

मुह्यति मुह्यतः मुह्यन्ति

मुह्यसि मुह्यथः मुह्यथ

मुह्यामि मुह्यावः मुह्यामः


णिजन्ते लट्लकारः (परस्मैपदम्)

मोहयति मोहयतः मोहयन्ति

मोहयसि मोहयथः मोहयथ

मोहयामि मोहयावः मोहयामः

sandhiḥ

mano buddhiḥ - manaḥ + buddhiḥ - visargasandhiḥ (ukāraḥ, guṇaḥ)

buddhirasya - buddhiḥ + asya - visargasandhiḥ (rephaḥ)

etairvimohayati - etaiḥ + vimohayati - visargasandhiḥ (rephaḥ)

vimohayatyeṣaḥ - vimohayati + eṣaḥ - yaṇ sandhiḥ

eṣa jñānam - eṣaḥ + jñānam - visargasandhiḥ (lopaḥ)


kṛdantaḥ

adhiṣṭhānam - adhi + sthā + lyuṭ (adhikaraṇe)

āvṛtya - āṅ + vṛtu + lyap


04.0095 (kaumudīdhātuḥ- 1198) muhaँ vaicittye (divādiḥ parasmaipadī akarmakaḥ veṭ puṣādiḥ radhādiḥ )

kartari laṭlakāraḥ (parasmaipadam)

muhyati muhyataḥ muhyanti

muhyasi muhyathaḥ muhyatha

muhyāmi muhyāvaḥ muhyāmaḥ


ṇijante laṭlakāraḥ (parasmaipadam)

mohayati mohayataḥ mohayanti

mohayasi mohayathaḥ mohayatha

mohayāmi mohayāvaḥ mohayāmaḥ