3.34


इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥


indriyasyendriyasyārthe

rāga-dveṣau vyavasthitau

tayor na vaśam āgacchet

tau hy asya paripanthinau


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


индрийасйа индрийасйа — у каждого чувств; (с, 6.1)

артхе — в его объекте (соответствующего чувства); (м, 7.1)

ра̄га-двешау  — привязанность и неприязнь; (м, 1.2)

вйавастхитау встроены/зафиксированы; (м, 1.2)

тайох̣ — их; (тад, м, 6.2)

на — не; (ав)

ваш́ам — под власть; (м, 2.1)

а̄гаччхет — пусть придет; (видхилинГ, 1.1)

тау — эти; (тад, м, 1.2)

хи — безусловно; (ав)

асйа — его; (идам, м, 6.1)

парипантхинау — два препятствия (м, 1.2)


अन्वय:  anvayaḥ


इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ । तयोः वशम् न आगच्छेत् । तौ हि अस्य परिपन्थिनौ। 

indriyasya indriyasya arthe rāgadveṣau vyavasthitau | tayoḥ vaśam na āgacchet | tau hi asya paripanthinau| 


The Subodhinī commentary by Śrīdhara


nanvevaṃ prakṛtyadhīneva cetpuruṣasya pravṛttistarhi vidhiniṣedhaśāstrasya vaiyarthyaṃ prāptamityāśaṅkyāha indriyasyeti | indriyasyendriyasyetivīpsayā sarveṣāmindriyāṇāṃ pratyekamityuktam | arthe svasvaviṣaye'nukūle rāgaḥ pratikūle dveṣa ityevaṃ rāgadveṣau vyavasthitāvavaśyaṃ bhāvinau | tataśca tadanurūpā pravṛttiriti bhūtānāṃ prakṛtiḥ | tathāpi tayorvaśavartī na bhavediti śāstreṇa niyamyate | hi yasmād | asya mumukṣostau parinpanthinau pratipakṣau | ayaṃ bhāvaḥ viṣayasmaraṇādinā rāgadveṣaāvutpādyānavahitaṃ puruṣamanarthe'tigambhīre srotasīva prakṛtirbalā pravartayati | śāstraṃ tu tataḥ prāgeva viṣayeṣu rāgadveṣapratibandhake parameśvarabhajanādau taṃ pravartayati | tataśca gambhīrasrotaḥpātātpūrvameva nāvamāśrita iva nānarthaṃ prāpnoti | tadevaṃ svābhāvikī paśvādisadṛśīṃ pravṛttiṃ tyaktvā dharme pravartitavyamityuktam ||34|| 


Sanskrit Commentary By Sri Shankaracharya


||3.34|| indriyasyendriyasya arthe sarvendriyāṇāmarthe śabdādiviṣaye iṣṭe rāgaḥ aniṣṭe dveṣaḥ ityevaṃ pratīndriyārthaṃ rāgadveṣau avaśyaṃbhāvinau tatra ayaṃ puruṣakārasya śāstrārthasya ca viṣaya ucyate| śāstrārthe pravṛttaḥ pūrvameva rāgadveṣayorvaśaṃ nāgacchet| yā hi puruṣasya prakṛtiḥ sā rāgadveṣapuraḥsaraiva svakārye puruṣaṃ pravartayati| tadā svadharmaparityāgaḥ paradharmānuṣṭhānaṃ ca bhavati| yadā punaḥ rāgadveṣau tatpratipakṣeṇa niyamayati tadā śāstradṛṣṭireva puruṣaḥ bhavati na prakṛtivaśaḥ| tasmāt tayoḥ rāgadveṣayoḥ vaśaṃ na āgacchet yataḥ tau hi asya puruṣasya paripanthinau śreyomārgasya vighnakartārau taskarau iva pathītyarthaḥ||tatra rāgadveṣaprayukto manyate śāstrārthamapyanyathā paradharmo'pi dharmatvāt anuṣṭheya eva iti tadasat


Prabhupada


Привязанность и неприязнь, возникающие в результате взаимодействия чувств с объектами восприятия, можно научиться регулировать, соблюдая определенные правила. Не следует идти на поводу у привязанности и неприязни, ибо они являются препятствием на духовном пути.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

इन्द्रियस्येन्द्रियस्य - गुणसन्धिः

इन्द्रियस्यार्थे - सवर्णदीर्घसन्धिः

तयोर्न - विसर्गसन्धिः (रेफः)

ह्यस्य - यण् सन्धिः


समासः

रागद्वेषौ - रागः च द्वेषः च - द्वन्द्वः


विशेषः

इन्द्रियस्य इन्द्रियस्य - कार्त्स्न्यस्य गम्यमानत्वात् इन्द्रियशब्दस्य द्वित्वम्। सर्वेषाम् अपि इन्द्रियाणाम् इति अर्थः। 

sandhiḥ 

indriyasyendriyasya - guṇasandhiḥ

indriyasyārthe - savarṇadīrghasandhiḥ

tayorna - visargasandhiḥ (rephaḥ)

hyasya - yaṇ sandhiḥ


samāsaḥ

rāgadveṣau - rāgaḥ ca dveṣaḥ ca - dvandvaḥ


viśeṣaḥ

indriyasya indriyasya - kārtsnyasya gamyamānatvāt indriyaśabdasya dvitvam| sarveṣām api indriyāṇām iti arthaḥ|