2.2


श्री भगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।

अनार्यजुष्टमस्वर्ग्यकीर्तिकरमर्जुन ॥ २ ॥ 


śrī-bhagavān uvāca

kutas tvā kaśmalam idaṁ

viṣame samupasthitam

anārya-juṣṭam asvargyam

akīrti-karam arjuna 


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ш́рӣ-бхагава̄н ува̄ча — Господь сказал; (м, 1.1) (лиТ, 1.1)

кутах̣ — откуда; (ав) 

тва̄ — тебя; (йушмад, сарв, 2,1)

каш́малам — скверна; (с, 1.1)

идам — эта; (с, 1.1)

вишаме — в трудный час; (с, 7.1)

самупастхитам — пришедшая;  (с, 1.1)

ана̄рйа-джушт̣ам  — ариям не присущая; (с, 1.1)

асваргйам — которая не ведет на высшие планеты; (с, 1.1)

акӣрти-карам — бесславия причина; (с, 1.1)

арджуна — о Арджуна (м, 8.1)


आकाङ्क्षा ākāṅkṣā


Samupasthitam (пришедшее)

kim samupasthitam? (что пришедшее?) - idam samupasthitam (это пришедшее)


idam kim samupasthitam? (что это пришедшее?)  -  idam kaśmalam samupasthitam (эта скверна пришедшая)


kīdṛśam idam kaśmalam samupasthitam? (какая эта скверна пришедшая?)  -  anārya-juṣṭam idam kaśmalam samupasthitam  (не подобающая ариям эта скверна пришедшая)


anārya-juṣṭam punaś ca kīdṛśam idam kaśmalam samupasthitam? (не подобающая ариям и еще какая эта скверна пришедшая?)  -

anārya-juṣṭam asvargyam idam kaśmalam samupasthitam (не подобающая ариям, не ведущая в рай эта скверна пришедшая)


anārya-juṣṭam asvargyam punaś ca kīdṛśam idam kaśmalam samupasthitam? (не подобающая ариям, не ведущая в рай и еще какая эта скверна пришедшая?) - anārya-juṣṭam asvargyam akīrti-karam idam kaśmalam samupasthitam (не подобающая ариям, не ведущая в рай, приносящая бесславие эта скверна пришедшая)


kutra anārya-juṣṭam asvargyam akīrti-karam idam kaśmalam samupasthitam? (когда не подобающая ариям, не ведущая в рай, приносящая бесславие эта скверна пришедшая)?   -   viṣame anārya-juṣṭam asvargyam akīrti-karam idam kaśmalam samupasthitam

(в трудный час не подобающая ариям, не ведущая в рай, приносящая бесславие эта скверна пришедшая)


viṣame anārya-juṣṭam asvargyam akīrti-karam idam kaśmalam kaṁ samupasthitam? (в трудный час не подобающая ариям, не ведущая в рай, приносящая бесславие эта скверна к кому пришедшая?)   -   viṣame anārya-juṣṭam asvargyam akīrti-karam idam kaśmalam tvā samupasthitam

(в трудный час не подобающая ариям, не ведущая в рай, приносящая бесславие эта скверна к тебе пришедшая)


viṣame anārya-juṣṭam asvargyam akīrti-karam idam kaśmalam kutaḥ tvā samupasthitam?   (в трудный час не подобающая ариям, не ведущая в рай, приносящая бесславие эта скверна откуда к тебе пришедшая?) 


asmin śloke sambodhanapadaṁ kim? (в этой шлоке слово-обращение какое?) - arjuna


अन्वय:  anvayaḥ


श्री-भगवान् उवाच     

हे अर्जुन! विषमे अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् इदं कश्मलं कुतः त्वा समुपस्थितम्?

śrī-bhagavān uvāca     

he arjuna! viṣame anārya-juṣṭam asvargyam akīrti-karam idaṃ kaśmalaṃ kutaḥ tvā samupasthitam?


Дословный перевод:

Верховный Господь сказал:     О Арджуна, недостойная ариев, не ведущая на райские планеты, приводящая к бесславию, эта скверна откуда к тебе в этот трудный час пришедшая?


The Subodhinī commentary by Śrīdhara


tadeva vākyamāha śrībhagavānuvāca kuta iti | kuto hetostvā tvāṃ viṣame saṅkaṭe idaṃ kuśalaṃ samupasthitamayaṃ mohaḥ prāptaḥ, yata āryairasevitam | asvargyamadharmyamayaśaskaraṃ ca ||2|| 


Prabhupada


Верховный Господь сказал: О Арджуна, как могла эта скверна одолеть тебя? Такое поведение недостойно того, кто знает истинную цель жизни. Оно приведет человека не в рай, а к бесславию.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

कुतस्त्वा - कुतः + त्वा - विसर्गसन्धिः


समासः 

अनार्यजुष्टम् -   आर्यैः जुष्टम् - आर्यजुष्टम् - तृतीयातत्पुरुषः

 न आर्यजुष्टम् - नञ् तत्पुरुषः

अस्वर्ग्यम् -       न स्वर्ग्यम् - नञ् तत्पुरुषः

अकीर्तिकरम् - न कीर्तिकरम् -  नञ् तत्पुरुषः


कृदन्तः

समुपस्थितम् - सम् + उप + स्था + क्त (कर्तरि)

जुष्टम् - जुष् + क्त (कर्मणि)

(जुषीँ प्रीतिसेवनयोः तुदादिः , जुषते to serve, to please, to satisfy https://ashtadhyayi.com/dhatu/06.0008


तद्धितान्तः

कुतः - किम् + तसिल् - कस्मात् इत्यर्थः

sandhiḥ

kutastvā - kutaḥ + tvā - visargasandhiḥ


samāsaḥ 

anāryajuṣṭam -   āryaiḥ juṣṭam - āryajuṣṭam - tṛtīyātatpuruṣaḥ

 na āryajuṣṭam - nañ tatpuruṣaḥ

asvargyam -       na svargyam - nañ tatpuruṣaḥ

akīrtikaram - na kīrtikaram -  nañ tatpuruṣaḥ


kṛdantaḥ

samupasthitam - sam + upa + sthā + kta (kartari)

juṣṭam - juṣ + kta (karmaṇi)

(juṣīँ prītisevanayoḥ tudādiḥ , juṣate to serve, to please, to satisfy https://ashtadhyayi.com/dhatu/06.0008


taddhitāntaḥ

kutaḥ - kim + tasil - kasmāt ityarthaḥ