भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.2 द्वन्द्वः dvandvaḥ
चार्थे द्वन्द्वः cārthe dvandvaḥ। Двандва – в значении соединения, как с союзом ча - «и»
चार्थः - समावेशः/योजनम् | cārthaḥ - samāveśaḥ/yojanam. Союз च – в смысле «соединения».
Общее правило для самас группы द्वन्द्वः dvandvaḥ -
इतरेतरः itaretaraḥ - компоненты самасы находятся как индивидуальности, число соответствует количеству перечисленных лиц/предметов -
रामकृष्णौ गच्छतः rāmakṛṣṇau gacchataḥ - रामश्च कृष्णश्च rāmaśca kṛṣṇaśca
समाहारः samāhāraḥ - компоненты формируют единую группу, всегда единственное число -
पाणिपादम् pāṇipādam - पाणी च पादौ च pāṇī ca pādau ca – две руки и две ноги –
रथिकाश्वारोहम् rathikāśvāroham – подразумевается армия, в которой много тех, кто сражается на колесницах - रथिकाः rathikāḥ и на лошадях - अश्वारोहाः aśvārohāḥ
УПОТРЕБЛЕНИЕ –
Если мы видим द्वन्द्वः dvandvaḥ самасу в шлоке или тексте, мы можем определить ее вид в зависимости от контекста и по роду и числу, где इतरेतरः всегда разная, в то время как समाहारः samāhāraḥ это всегда группа (ср.р, ед.ч).
Если мы сами хотим соединить несколько слов в этот вид самасы, то зависит от того, что мы имеем ввиду – каждое слово отдельно или их группу. В некоторых случаях мы можем сказать это, употребив оба вида самас –
घटपटम् ghaṭapaṭam и घटपटौ ghaṭapaṭau – обе самасы верны.
НО! Есть определенные правила (описаны в сутрах), где должна быть употреблена только समाहारः , один из таких случаев – природная вражда между видами – кот и мышь, мангуст и змея -
अहिनकुलम् ahinakulam - अहिः च नकुलः च अनयोः समाहारः ahiḥ ca nakulaḥ ca anayoḥ samāhāraḥ - змеи и мангусты - समाहारः samāhāraḥ
Обратите внимание на отличие समाहारद्विगुः samāhāradviguḥ (принадлежит татпурушам) и द्वन्द्वः समाहारः dvandvaḥ samāhāraḥ (отдельная категория) –
समाहारद्विगुः samāhāradviguḥ имеет цифру/номер в начале -
त्रिलोकी trilokī (ж.р.) - त्रयाणां लोकानां समाहारः trayāṇāṃ lokānāṃ samāhāraḥ - группа из 3х планет
द्वन्द्वः समाहारः dvandvaḥ samāhāraḥ - если разные слова находятся вместе в одной группе -
पुत्रपौत्रम् putrapautram - पुत्राः च पौत्राः च एतेषां समाहारः putrāḥ ca pautrāḥ ca eteṣāṃ samāhāraḥ
7.2.1 इतरेतरः itaretaraḥ
इतरेतरः itaretaraḥ - компоненты самасы находятся как индивидуальности, число соответствует количеству перечисленных лиц/предметов -
रामकृष्णौ गच्छतः rāmakṛṣṇau gacchataḥ - रामश्च कृष्णश्च rāmaśca kṛṣṇaśca
अन्तिमपदस्य लिङ्गम् antimapadasya liṅgam – род такой, как у последнего слова в самаста-падам
पदार्थसङ्ख्याम् आश्रित्य वचनम् padārthasaṅkhyām āśritya vacanam – число соответствует количеству перечисленных лиц/предметов –
ब्रह्मा च विष्णुः च देवी च brahmā ca viṣṇuḥ ca devī ca - ब्रह्मविष्णुदेव्यः brahmaviṣṇudevyaḥ - здесь трое - Брахма и Вишну – м.р, последнее слово – Деви – ж.р. Окончание – в ж.р., мн.числе
7.2.1.1 द्विपदद्वन्द्वः dvipadadvandvaḥ
रामकृष्णौ rāmakṛṣṇau - रामश्च कृष्णश्च rāmaśca kṛṣṇaśca
सीतारामौ sītārāmau - सीता च रामः च sītā ca rāmaḥ ca
लक्ष्मीसरस्वत्यौ lakṣmīsarasvatyau - लक्ष्मीः च सरस्वती च lakṣmīḥ ca sarasvatī ca
7.2.1.2 बहुपदद्वन्द्वः bahupadadvandvaḥ
हरिहरगुरवः hariharaguravaḥ - हरिश्च हरश्च गुरुश्च hariśca haraśca guruśca
ब्रह्मविष्णुमहेश्वराः brahmaviṣṇumaheśvarāḥ - ब्रह्मा च विष्णुः च महेश्वरः च brāhma ca viṣṇuḥ ca maheśvaraḥ ca
रामलक्ष्मणभरतशत्रुघ्नाः rāmalakṣmaṇabharataśatrughnāḥ - रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च rāmaḥ ca lakṣmaṇaḥ ca bharataḥ ca śatrughnaḥ ca
Пожалуйста, обратите еще раз внимание на то, что в самасе соединяются प्रातिपदिकम् prātipadikam каждого внутреннего слова и सन्धिः sandhiḥ в самасах обязательны –
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
B) गीताभ्यासः [1]
लक्ष्मीनारायण-संहिता Lakṣmīnārāyaṇa-saṃhitā 1.91.6
मन्थनं मन्दरं कृत्वा वासुकिं रज्जुमेव च ॥ ६ ॥
कृत्वा सुरासुराः सर्वे ममन्थुः क्षीरसागरम्॥ ७ ॥
manthanaṃ mandaraṃ kṛtvā vāsukiṃ rajjumeva ca || 6 ||
kṛtvā surāsurāḥ sarve mamanthuḥ kṣīrasāgaram || 7 ||
मन्दरं मन्थनं कृत्वा , वासुकिम् एव रज्जुम् कृत्वा च , सर्वे सुरासुराः क्षीरसागरम् ममन्थुः ।
mandaraṃ manthanaṃ kṛtvā , vāsukim eva rajjum kṛtvā ca , sarve surāsurāḥ kṣīrasāgaram mamanthuḥ |
समास: samāsaḥ
सुरासुराः - सुराः च असुराः च - इतरेतरद्वन्द्वः surāsurāḥ - surāḥ ca asurāḥ ca - itaretaradvandvaḥ
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥
sukha-duḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi (2.38)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
сукха-дух̣кхе — счастье и горе; (с, 2.2)
саме — одинаковые; (с, 2.2)
кр̣тва̄ — сделав; (ав)
ла̄бха-ала̄бхау — потерю и приобретение; (м, 2.2)
джайа-аджайау — победу и поражение; (м, 2.2)
татах̣ — потому; (ав)
йуддха̄йа — для битвы; (с, 4.1)
йуджйасва — сражайся; (лоТ, 2.1)
на — не; (ав)
эвам — так; (ав)
па̄пам — результат греха; (с, 2.1)
ава̄псйаси — обретешь (лРТ, 2.1)
अन्वय: anvayaḥ
सुख-दुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व। एवं पापं न अवाप्स्यसि।
sukha-duḥkhe lābhālābhau jayājayau same kṛtvā tataḥ yuddhāya yujyasva| evaṃ pāpaṃ na avāpsyasi|
समास: samāsaḥ
सुखदुःखे - सुखं च दुःखं च, ते - इतरेतरद्वन्द्वः
sukhaduḥkhe - sukhaṃ ca duḥkhaṃ ca, te - itaretaradvandvaḥ
लाभालाभौ - लाभः च अलाभः च, तौ - इतरेतरद्वन्द्वः
lābhālābhau - lābhaḥ ca alābhaḥ ca, tau - itaretaradvandvaḥ
जयाजयौ - जयः च अजयः च, तौ - इतरेतरद्वन्द्वः
jayājayau - jayaḥ ca ajayaḥ ca, tau - itaretaradvandvaḥ
7.2.2 समाहारः samāhāraḥ
समाहारः samāhāraḥ - компоненты формируют единую группу, всегда единственное число -
पाणिपादम् pāṇipādam - पाणी च पादौ च pāṇī ca pādau ca – две руки и две ноги
रथिकाश्वारोहम् rathikāśvāroham – подразумевается армия, в которой много тех, кто сражается на колесницах - रथिकाः rathikāḥ и на лошадях - अश्वारोहाः aśvārohāḥ
सर्वदा नपुंसकलिङ्गम् एकवचनम् sarvadā napuṃsakaliṅgam ekavacanam – всегда в ед.ч, ср.роде.
Для связки внутри объяснительного предложения используется любое местоимение - एतेषां eteṣāṃ, अनयोः anayoḥ и другие по смыслу.
7.2.2.1 समाहारः samāhāraḥ
संज्ञापरिभाषम् saṃjñāparibhāṣam - संज्ञा च परिभाषा च अनयोः समाहारः saṃjñā ca paribhāṣā ca anayoḥ samāhāraḥ
घटपटम् ghaṭapaṭam - घटः च पटः च अनयोः समाहारः ghaṭaḥ ca paṭaḥ ca anayoḥ samāhāraḥ - горшки и одежды
7.2.2.2 नित्यसमाहारः nityasamāhāraḥ
पाणिपादम् pāṇipādam - पाणी च पादौ च एतेषां समाहारः pāṇī ca pādau ca eteṣāṃ samāhāraḥ
काकोलूकम् kākolūkam - काकाः च उलूकाः च एतेषां समाहारः kākāḥ ca ulūkāḥ ca eteṣāṃ samāhāraḥ - вороны и совы
पुत्रपौत्रम् putrapautram - पुत्राः च पौत्राः च एतेषां समाहारः putrāḥ ca pautrāḥ ca eteṣāṃ samāhāraḥ
दासीदासम् dāsīdāsam - दासी च दासः च अनयोः समाहारः dāsī ca dāsaḥ ca anayoḥ samāhāraḥ
अहिनकुलम् ahinakulam - अहिः च नकुलः च अनयोः समाहारः ahiḥ ca nakulaḥ ca anayoḥ samāhāraḥ - змеи и мангусты
यूकालिक्षम् - यूकाः च लिक्षाः च एतासां समाहारः yūkālikṣam - yūkāḥ ca likṣāḥ ca etāsāṃ samāhāraḥ - блошки и вошки
Примеры из Бхагавад Гиты [1] –
[1] https://vedabase.io/ru/library/bg/
11.23
बहुवक्त्रनेत्रम् - वक्त्राणि च नेत्राणि च एतेषां समाहारः, वक्त्रनेत्रम् - समाहारद्वन्द्वः ।
bahuvaktranetram - vaktrāṇi ca netrāṇi ca eteṣāṃ samāhāraḥ, vaktranetram - samāhāradvandvaḥ|
बहु वक्त्रनेत्रम् यस्य तत् बहुवक्त्रनेत्रम् , तत् - बहुव्रीहिः।
bahu vaktranetram yasya tat bahuvaktranetram , tat - bahuvrīhiḥ|
बहुबाहूरुपादम् - बाहवश्च ऊरवश्च पादाश्च एतेषां समाहारः , बाहूरुपादम् - समाहारद्वन्द्वः ।
bahubāhūrupādam - bāhavaśca ūravaśca pādāśca bāhūrupādam - samāhāradvandvaḥ|
बहु बाहूरुपादं यस्य तत्, तत् - बहुव्रीहिः। bahu bāhūrupādaṃ yasya tat, tat - bahuvrīhiḥ|
2.57
शुभाशुभम् - शुभं च अशुभं च अनयोः समाहारः - समाहारद्वन्द्वः ।
śubhāśubham - śubhaṃ ca aśubhaṃ ca anayoḥ samāhāraḥ - samāhāradvandvaḥ|
11.10-11
अनेकवक्त्रनयनम् - वक्त्रं च नयनं च अनयोः समाहारः वक्त्रनयनम् - समाहारद्वन्द्वः ।
anekavaktranayanam - vaktraṃ ca nayanaṃ ca anayoḥ samāhāraḥ vaktranayanam - samāhāradvandvaḥ|
अनेकं वक्त्रनयनं यस्मिन् तत् अनेकवक्त्रनयनम् - बहुव्रीहिः।
anekaṃ vaktranayanaṃ yasmin tat anekavaktranayanam - bahuvrīhiḥ|
9.21
गतागतम् - गतं च आगतं च अनयोः समाहारः - समाहारद्वन्द्वः ।
gatāgatam - gataṃ ca āgataṃ ca anayoḥ samāhāraḥ - samāhāradvandvaḥ|
17.22
अदेशकाले - देशः च कालः च अनयोः समाहारः, देशकालम् - समाहारद्वन्द्वः ।
adeśakāle - deśaḥ ca kālaḥ ca anayoḥ samāhāraḥ - deśakālam - samāhāradvandvaḥ|
न देशकालम्, अदेशकालम्, तस्मिन् - नञ् तत्पुरुषः।
na deśakālam, adeśakālam, tasmin - nañ tatpuruṣaḥ|
13.27
स्थावरजङ्गमम् - स्थावरं च जङ्गमं च अनयोः समाहारः - समाहारद्वन्द्वः ।
sthāvarajaṅgamam - sthāvaraṃ ca jaṅgamaṃ ca anayoḥ samāhāraḥ - samāhāradvandvaḥ|
18.44
कृषिगोरक्ष्यवाणिज्यम् - कृषिः च गौरक्ष्यं च वाणिज्यं च एतेषां समाहारः - समाहारद्वन्द्वः ।
kṛṣigorakṣyavāṇijyam - kṛṣiḥ ca gaurakṣyaṃ ca vāṇijyaṃ eteṣāṃ samāhāraḥ - samāhāradvandvaḥ|
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā (2.57)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
йах̣ — который; (м, 1.1)
сарватра — повсюду; (ав)
анабхиснехах̣ — не испытывающий привязанности; (м, 1.1)
тат тат — то то; (с, 2.1)
пра̄пйа — достигнув; (ав)
ш́убха-аш́убхам — хорошее и дурное; (с, 2.1)
на — не; (ав)
абхинандати — восхваляет; (laṭ 1.1)
на — не; (ав)
двешт̣и — ненавидит; (laṭ 1.1)
тасйа — его; (м, 6.1)
праджн̃а̄ — совершенное знание; (ж, 1.1)
пратишт̣хита̄ — твердо (ж, 1.1)
अन्वय: anvayaḥ
यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभं प्राप्य न अभिनन्दति न द्वेष्टि , तस्य प्रज्ञा प्रतिष्ठिता।
yaḥ sarvatra anabhisnehaḥ tat tat śubhāśubhaṃ prāpya na abhinandati na dveṣṭi , tasya prajñā pratiṣṭhitā|
समास: samāsaḥ
शुभाशुभम् - शुभं च अशुभं च अनयोः समाहारः - समाहारद्वन्द्वः ।
śubhāśubham - śubhaṃ ca aśubhaṃ ca anayoḥ samāhāraḥ - smāhāradvandvaḥ |
अनभिस्नेहः - न विद्यते अभिस्नेहः यस्य सः - नञ् बहुव्रीहिः।
anabhisnehaḥ - na vidyate abhisnehaḥ yasya saḥ - nañ bahuvrīhiḥ।
7.2 द्वन्द्वः dvandvaḥ -
7.2.1 इतरेतरः itaretaraḥ & 7.2.2 समाहरः samāharaḥ