3.17


यस्त्वात्मरतिरेव स्यादात्मतृप्त‍श्च मानवः ।

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥


yas tv ātma-ratir eva syād

ātma-tṛptaś ca mānavaḥ

ātmany eva ca santuṣṭas

tasya kāryaṁ na vidyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йах̣ — который; (йад, м, 1.1)

ту — но; (ав)

а̄тма-ратих̣ — черпающий наслаждение в самом себе; (м, 1.1)

эва — безусловно; (ав)

сйа̄т — будет; (видхилинг, 1.1)

а̄тма-тр̣птах̣ — самоудовлетворенный; (м, 1.1)

ча — и; (ав)

ма̄навах̣ — человек; (м, 1.1)

а̄тмани — в себе; (м, 7.1)

эва — только; (ав)

ча — и; (ав)

сантушт̣ах̣ — полностью умиротворенный; (м, 1.1)

тасйа — его; (тад, м, 6.1)

ка̄рйам — долг; (с, 1.1)

на — не; (ав)

видйате — существует (лаТ, 1.1)


पदार्थः padārthaḥ


यः मानवः तु = यः मनुष्यः। आत्म-रतिः एव = आत्मनि प्रीतिमान्। आत्म-तृप्तश् च = आत्मनि तृप्तिमान्। आत्मन्य् एव = स्वस्मिन् एव। सन्तुष्टः = सम्प्रीतः। स्यात् = भवेत्। तस्य = तादृशस्य मनुष्यस्य। कार्यं = कर्तव्यम्। न विद्यते = नास्ति 


yaḥ mānavaḥ tu = yaḥ manuṣyaḥ; ātma-ratiḥ eva = ātmani prītimān; ātma-tṛptaś ca = ātmani tṛptimān; ātmany eva = svasmin eva; santuṣṭaḥ = samprītaḥ; syāt = bhavet; tasya = tādṛśasya manuṣyasya; kāryaṁ = kartavyam; na vidyate = nāsti 


अन्वय:  anvayaḥ


यः मानवः तु आत्म-रतिः एव आत्म-तृप्तः च आत्मनि एव  सन्तुष्टः  स्यात् , तस्य कार्यं  न विद्यते। 

yaḥ mānavaḥ tu ātma-ratiḥ eva ātma-tṛptaḥ ca ātmani eva  santuṣṭaḥ  syāt , tasya kāryaṃ  na vidyate| 


The Subodhinī commentary by Śrīdhara


tadevaṃ na karmaṇāmārambhādityādinā ajñasya antaḥkaraṇaśuddhyarthaṃ karmayogamuktvā jñāninaḥ karmānupayogamāha yastviti dvābhyām | ātmanyeva ratiḥ prītiryasya saḥ | tataścātmanyeva tṛptaḥ svānandānubhavena nirvṛtaḥ | ataeva ātmanyeva santuṣṭo bhogāpekṣārahito yastasya kartavyaṃ karma nāstīti ||17|| 


Sanskrit Commentary By Sri Shankaracharya


||3.17|| yastu sāṃkhyaḥ ātmajñānaniṣṭhaḥ ātmaratiḥ ātmanyeva ratiḥ na viṣayeṣu yasya saḥ ātmaratireva syāt bhavet ātmatṛptaśca ātmanaiva tṛptaḥ na annarasādinā saḥ mānavaḥ manuṣyaḥ saṃnyāsī ātmanyeva ca saṃtuṣṭaḥ| saṃtoṣo hi bāhyārthalābhe sarvasya bhavati tamanapekṣya ātmanyeva ca saṃtuṣṭaḥ sarvato vītatṛṣṇa ityetat| yaḥ īdṛśaḥ ātmavit tasya kāryaṃ karaṇīyaṃ na vidyate nāsti ityarthaḥ||kiñca


English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

3.17 Tu, but; that manavah, man, the sannyasin, the man of Knowledge, steadfast in the knowledge of the Self; yah, who; atmaratih eva syat, rejoices only in the Self-not in the sense objects; and atma-trptah, who is satisfied only with the Self-not with food and drink; and is santustah, contented; eva, only; atmani, in the Self; tasya, for him; na vidyate, there is no; karyam, duty [Duty with a view to securing Liberation.] to perform. [Rati, trpti and santosa, though synonymous, are used to indicate various types of pleasures. Or, rati means attachment to objects; trpti means happiness arising from contact with some particular object; and santosa means happiness in general, arising from the acisition of some coveted object only.] All people surely feel contened by aciring an external thing. But this one, without depending on it, remains contented only with the Self; thta is to say, he remains detached from everything. The idea it that, for a man who is such a knower of the Self, there is no duty to undertake.


Prabhupada


Но для человека самоудовлетворенного, который черпает наслаждение в самом себе, который посвятил жизнь постижению своего «я» и ничего не желает, не существует никаких обязанностей.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

यस्तु - विसर्गसन्धिः (सकारः)

त्वात्मरतिः - यण् सन्धिः

आत्मरतिरेव - विसर्गसन्धिः (रेफः)

आत्मतृप्त‍श्च - विसर्गसन्धिः (सकारः), श्चुत्वसन्धिः 

आत्मन्येव - यण् सन्धिः 

सन्तुष्टस्तस्य - विसर्गसन्धिः (सकारः)


समासः

आत्मरतिः - आत्मनि एव रतिः यस्य सः - बहुव्रीहिः

आत्मतृप्त‍ः - आत्मनि एव तृप्तः - सप्तमीतत्पुरुषः

sandhiḥ

yastu - visargasandhiḥ (sakāraḥ)

tvātmaratiḥ - yaṇ sandhiḥ

ātmaratireva - visargasandhiḥ (rephaḥ)

ātmatṛpta‍śca - visargasandhiḥ (sakāraḥ), ścutvasandhiḥ 

ātmanyeva - yaṇ sandhiḥ 

santuṣṭastasya - visargasandhiḥ (sakāraḥ)


samāsaḥ

ātmaratiḥ - ātmani eva ratiḥ yasya saḥ - bahuvrīhiḥ

ātmatṛpta‍ḥ - ātmani eva tṛptaḥ - saptamītatpuruṣaḥ

Выполните, пожалуйста, задание на лат-лакару - настоящее время. Сверьтесь с ответами в следующем пдф-документе:

Д.з. Bg. 3.1-17. Недели 16-17.pdf
Д.з. Bg. 3.1-17. Недели 16-17 - Ответы.pdf