ramacharithram-naraayaneeyam

34-1

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे

पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।

तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो

रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥१॥


34-2

कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो

यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेद: ।

नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा

लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥२॥



34-3

मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्

कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।

भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा

राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैस्सदारै: ॥३॥



34-4

आरुन्धाने रुषान्धे भृगुकुल तिलके संक्रमय्य स्वतेजो

याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ।

शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं

तातारब्धोऽभिषेकस्तव किल विहत: केकयाधीशपुत्र्या ॥४॥


34-5

तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधार:

पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी।

नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-

न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥५॥



34-6

श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं

तप्तो दत्वाऽम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च

अत्रिं नत्वाऽथ गत्वा वनमतिविपुलं दण्डकं चण्डकायं

हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भो: शारभङ्गीम् ॥६॥



34-7

नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्य:

प्रत्यश्रौषी: प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।

ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं

मोदात् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥७॥



34-8

प्राप्ताया: शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा

तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लूननासाम् ।

दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं

व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥८॥


34-9

सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-

सारङ्ग सारसाक्ष्या स्पृहितमनुगत: प्रावधीर्बाणघातम् ।

तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षी-

त्तेनार्तोऽपि त्वमन्त: किमपि मुदमधास्तद्वधोपायलाभात् ॥९॥


34-10

भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-

त्युक्त्वा याते जटायौ दिवमथ सुहृद: प्रातनो: प्रेतकार्यम् ।

गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं

सम्प्राप्तो वातसूनुं भृशमुदितमना: पाहि वातालयेश ॥१०॥

================================================

35-1

नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभे: कायमुच्चै:

क्षिप्त्वाङ्गुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् ।

हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्या

वर्षावेलामनैषीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥१॥


35-2

सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-

मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।

सन्देशं चाङ्गुलीयं पवनसुतकरे प्रादिशो मोदशाली

मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासै: ॥२॥


35-3

त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-

प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्वाङ्गुलीयम् ।

प्रक्षुद्योद्यानमक्षक्षपणचणरण: सोढबन्धो दशास्यं

दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥३॥


35-4

त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमी-

चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाण: ।

तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष-

प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥४॥


35-5

कीशैराशान्तरोपाहृतगिरिनिकरै: सेतुमाधाप्य यातो

यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रै: स्वसैन्यै: ।

व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा

वेगान्नागास्त्रबद्ध: पतगपतिगरुन्मारुतैर्मोचितोऽभू: ॥५॥


35-6

सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-

घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।

मायाक्षोभेषु वैभीषणवचनहृतस्तम्भन: कुम्भकर्णं

सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥६॥


35-7

गृह्णन् जम्भारिसंप्रेषितरथकवचौ रावणेनाभियुद्ध्यन्

ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् ।

देवश्रेणीवरोज्जीवितसमरमृतैरक्षतै: ऋक्षसङ्घै-

र्लङ्काभर्त्रा च साकं निजनगरमगा: सप्रिय: पुष्पकेण ॥७॥


35-8

प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी-

र्मैथिल्यां पापवाचा शिव! शिव! किल तां गर्भिणीमभ्यहासी: ।

शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दय: शूद्रपाशं

तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥८॥


35-9

वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे

सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभू: ।

हेतो: सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यै:

साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥९॥


35-10

सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं

विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या ।

नो चेत् स्वात्मानुभूते: क्व नु तव मनसो विक्रिया चक्रपाणे

स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥१०॥

========================================================