Using the following flash cards:
https://www.bookwidgets.com/play/KB6HMK8
सप्तमी विभक्ति forms of स्थानानि can be practiced as follows:
1) प्रथम विभक्तिः - विमानपत्तनम् ; सप्तमी विभक्तिः - विमानपत्तने
2) प्रथम विभक्तिः - विद्यालयः ; सप्तमी विभक्तिः - विद्यालये
Simple sentences can be formed by combining a नामपदम् and सर्वनामपदम् with स्थानानि as follows:
1) बालः, विद्यालयः can be combined to form the वाक्यं : बालः विद्यालये अस्ति
2) बालिका, उद्यानम् can be combined to form the वाक्यं : बालिका उद्याने अस्ति
3) माता, कार्यालयः can be combined to form the वाक्यं : माता कार्यालये अस्ति
4) सः, आपणम् can be combined to form the वाक्यं : सः आपणे अस्ति