नीहार-हार-घनसार-सुधाकराभां
कल्याणदां कनक-चम्पक दामभूषां |
उत्तुङ्ग-पीन-कुचकुम्भ-मनोहराङ्गी
वाणीं नमामि मनसा वचसा विभूत्यै || ध्यानश्लोकः ||
या वेदान्तार्थ-तत्त्वैक-स्वरूपा परमार्थतः |
नामरूपात्मना व्यक्ता सा मां पातु सरस्वती || १ ||
या साङ्गोपाङ्ग वेदेषु चतुर्ष्वेकैव गीयते
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती || २ ||
या वर्ण-पद-वाक्यार्थ-स्वरूपेणैव वर्तते |
अनादि-निधनानन्ता सा मां पातु सरस्वती || ३ ||
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी |
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती || ४ ||
अन्तर्याम्यात्मना विश्वम् त्रैलोक्यं या नियच्छति |
रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती || ५ ||
या प्रत्यग्दृष्टिभिर्-जीवैर्-व्यज्यमानानुभूयते |
व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती || ६ ||
नामजात्यादिभिर्-भेदैरष्टधा या विकल्पिता |
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती || ७ ||
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् |
सर्वकामदुघा धेनुः सा मां पातु सरस्वती || ८ ||
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना |
योगी याति परम् स्थानं सा मां पातु सरस्वती || ९ ||
नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः |
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती || १० ||
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम |
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती || ११ ||
नमस्ते शारदे देवि काश्मीरपुरवासिनि |
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे || १२ ||
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी |
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा || १३ ||
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता |
महासरस्वती देवी जिह्वाग्रे सन्निविश्यताम् || १४ ||
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा |
भक्तजिह्वाग्रसदना शमादिगुणदायिनी || १५ ||
नमामि यामिनीनाथ - लेखालङ्कृत - कुन्तलाम् |
भवानीं भवसन्ताप - निर्वापण - सुधानदीम् || १६ ||
फलश्रुतिः
यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति |
सोऽभ्यर्चैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ||
Voice Recording:
https://drive.google.com/file/d/1GWEcXAZ7vqm3V6AoQkjTQgmiBXrJrhyc/view?usp=sharing (ध्यान श्लोक + श्लोकाः १ - २)
https://drive.google.com/file/d/1Ln5P38asBqD7Z_hZ96roYiv6A7LuPkVZ/view?usp=sharing (श्लोकाः ३ - ४)
https://drive.google.com/file/d/1X9v9oGrkQWkRBg9hESlOnZzKM3i9jVB0/view?usp=sharing (श्लोकाः ५ - ६)
https://drive.google.com/file/d/19MU7zC-zQ3WipzPYPymo6zj_2gvCoCfi/view?usp=sharing (श्लोकाः ७ - ९ )
https://drive.google.com/file/d/1CH_9JuuHYuGK4c9bgpX0MQzNA5Hj6Hc_/view?usp=sharing (श्लोकाः १० - १३)
https://drive.google.com/file/d/1GiwfVJdXtGxWMdJ34dBNwZlv2vudHDSa/view?usp=sharing (श्लोकाः १४ - १६ + फलश्रुतिः)