In these examples:
1) सः कथां पठति
सः is नामपदम्
पठति is क्रियापदम्
कथां is कर्मपदम् (object)
The नामपदम् (noun) performs a क्रिया (action) on the कर्मपदम् (object)
2) अहं श्लोकं वदामि
अहं is नामपदम्
वदामि is क्रियापदम्
श्लोकं is कर्मपदम् (object)
The कर्मपदम् is always in द्वितीया विभक्तिः form, while नामपदम् is always in प्रथमा विभक्तिः form
3) भूमिका देवं नमति
भूमिका is नामपदम्
नमति is क्रियापदम्
देवं is कर्मपदम् (object)
पुल्लिङ्ग पदम्
देवः is in प्रथमा विभक्तिः form
देवं is in द्वितीया विभक्तिः form
स्त्रीलिङ्ग पदम्
भूमिका is in प्रथमा विभक्तिः form
भूमिकां is in द्वितीया विभक्तिः form
जननी is in प्रथमा विभक्तिः form
जननीम् is in द्वितीया विभक्तिः form
नपुंसकलिङ्ग पदम्
फलम् is in प्रथमा विभक्तिः form. द्वितीया विभक्तिः form is also फलम्
In this PDF we see examples of how the question to "किम् ?" is a कर्मपदम् and it is always in द्वितीया विभक्तिः form:
https://drive.google.com/file/d/1ZPs9KyXUoqvJlYga42uYv1acdoucvzkQ/view?usp=sharing
In this PDF we see examples of how the question to "कुत्र गच्छति?" is a कर्मपदम् and it is always in द्वितीया विभक्तिः form:
https://drive.google.com/file/d/19-iEbkEfc2ak1eGooeZ9hhIOyGCN6ieI/view?usp=sharing