सूत्रदारः - एकस्मिन् वने खरनखरः नाम सिंहः निवसति | सः एकदा बुभुक्षया इतस्ततः भ्रमति | परन्तु कुत्रापि आहारं न प्राप्नोति | सः सूर्यास्तमन समये पर्वते एकां गुहां पश्यति | तत्र गत्वा चिन्तयति |
sUtradArah - ekasmin vane kharanakharah nAma simhah nivasati | sah ekadA buBhukshayA itastatah Bhramati | parantu kutrApi AhAram na prApnoti | sah sUryAstamana samaye parvate ekAm guhAm pashyati | tatra gatvA chintayati |
Ina
खरनखरः (सिंहः) - अत्र रात्रौ कोऽपि मृगः निश्चयेन आगच्छति | अतः अहं अत्रैव गुप्तः तिष्ठामि |
kharanakharah (simhah) - atra rAtrau kopi mrugAh Agacchati | atah aham atra eva guptah tishTAmi |
सूत्रदारः - तदा गुहायाः निवासी दधिपुच्छः नाम शृगालः आगच्छति | सः सिंहस्य पदपद्धतिं पश्यति अपि च चिन्तयति |
sUtradArah - tadA guhAyAh nivAsI dadhipucchah nAma shrugAlah Agacchati | sah simhasya padapaddhatim pashyati api cha chintayati |
दधिपुच्छः (शृगालः) - सिंहस्य पदपद्धतिः केवलं अन्तः गच्छति न तु बहिः | (anxious)अहो| किमिदम् ? गुहायाः अन्तः सिंहः अस्ति वा? किं करोमि? कथं जानामि ?
dadhipucchah (shrugAlah) - simhasya padapaddhatih kevalam antah gacchati na tu bahih | (anxious) aho | kimidam? guhAyAh antah simhah asti vA? kim karomi?katham jAnAmi?
दधिपुच्छः (शृगालः) - (gets an idea and says loudly) अहो बिला | अहो बिला | (listens in silence ) अहो बिला | अहो बिला | भोः| किमर्थं न वदति? प्रति दिनं यदा अहं आगच्छामि तदा मां आह्वयति | अद्य किमर्थं न आह्वयति ? किमर्थं उत्तरं न ददाति? यदि उत्तरं न प्राप्नोमि तर्हि अन्यबिलं गच्छामि |
dadhipucchah (shrugAlah) - (gets an idea and says loudly) aho bilA | aho bilA | (listens in silence) aho bilA | aho bilA | bhoh | kimartham na vadati ? prati dinam yadA aham AgacchAmi tadA mAm Ahvayati | adya kimartham na Ahvayati ? kimartham uttaram na dadAti ? yadi uttaram na prApnomi tarhi anyabilam gacchAmi |
खरनखरः (सिंहः) - (pacing and thinking deeply) एषा गुहा प्रतिदिनं प्रायः उत्तरं ददाति | अद्य भयात् न वदति | अतः अहमेव आह्वयामि | तत् शृत्वा शृगालः गुहां यदा प्रविशति तं शृगालं तदा अहं खादामि |
kharanakharah (simhah) - (pacing and thinking deeply) eshA guhA pratidinam prAyah uttaram dadAti | adya bhayAt na vadati | atah ahameva AhvayAmi | tat shrutvA shrugAlah guhAm yadA pravishati tam shrugAlam tadA aham khAdAmi |
खरनखरः (सिंहः) - Roar loudly
kharanakharah (simhah) - Roar loudly
सूत्रदारः - सिंहनादस्य प्रतिद्वनिम् श्रुत्वा वने सर्वेऽपि मृगाः भीताः भवन्ति |
sUtradArah - simhanAdasya pratidvanim shrutvA vane sarvepi mrugAh bhItAh bhavanti |
मृगाः - make scared animal sounds
Animals - make scared animal sounds
सूत्रदारः - शृगालः तत् श्रुत्वा झटिति पलायनम् करोति |
sUtradArah - shrugAlah tat shrutvA jhaTiti palAyanam karoti |
दधिपुच्छः (शृगालः) - runs away
dadhipucchah (shrugAlah) - runs away
सूत्रदारः - Moral is "सम्यक् विमृश्य एव किमपि कार्यं करणीयम्|" , Think through before you do anything
sUtradArah - Moral is "samyak vimrushya eva kimapi kAryam karaNIyam" , Think through before you do anything
Youtube link (Dialogues have been simplified from how it is in the video. Link is for parents reference only)