guNitAksharANi/गुणिताक्षराणि = Consonant/व्यञ्जनम् + Vowel/स्वरः. Ex: त् + अ = त , त् + ए = ते
samyuktAksharANi/सम्युक्ताक्षराणि = Consonant/व्यञ्जनम् + Consonant/व्यञ्जनम्. Ex: त् + य् = त्य, त् + र = त्र
See SplittingWords. Example : आचार्यः = आ + च् + आ + र् + य् + अः
See 9 distinct Conjunct letters + difference when र is involved in the conjunct:
- क्ष - ex : आरक्षकः (police), पक्षः (wing), शिक्षा (learning)
- त्र - ex : त्रीणि (three), नेत्रम् (eye)
- ज्ञ - ex : यज्ञः (sacrifice), ज्ञानम् (wisdom), विज्ञानम् (science)
- श्र - ex : श्रीमन्तः (wealthy/rich), श्रीनिकेतः, श्रीवत्सवः (example nouns)
- क्त - ex : रक्तः (red color), युक्तः (worthy)
- द्य - ex : विद्या (knowledge/learning) , अद्य (today)
- द्म - ex : पद्मः (lotus)
- ह्म - ex :
- ह्य - ex : ह्यः (yesterday), सह्यः (tolerable)
- र्क , र्य - ex: आचार्यः (teacher), तर्कः (logic) - र before a व्यञ्जनम्
- क्र , ग्र - ex : चक्रम् (wheel) , ग्रहः (planet) - र after a व्यञ्जनम्
- Common forms (line at the end of the first consonant drops off):
- ग् + य् +अ = ग्य
- स् + व् + अ = स्व
- ण् + य् + अ = ण्य
- Common forms (A part of the first consonant drops off):
- क् +व् +अ = क्व
- त् +व् + अ = त्व