नामपदम् refers to specific पुरुषः/महिला, वस्तु, स्थलम्
Ex:
वानरः (Monkey) , स्यूतः (Bag) , आसन्दः (Chair) , वृक्षः (Tree)
कुञ्चिका (Key) , बालिका (Girl), लता (Climber)
वनम् (Forest/Park) , क्षेत्रम् (Region), स्थलम् (Place)
सर्वनामपदम् more generic reference to the नामपदम्
Ex:
सः (he - farther away) , एषः (he - closer)
सा (she - farther away), एषा (she - closer)
तत् (that), एतत् (this)