SYV-31-22-Shikha
Mādhyandina-Vājasaneyi-Saṁhitā, 31.22
Saṁhitā-Pāṭha
śrīś ca te lakṣmīś ca patnyāv ahorātre pārśve nakṣatrāṇi rūpam aśvinau vyāttām |
iṣṇann iṣāṇāmuṁ ma iṣāṇa sarvalokaṁ ma iṣāṇa ||31.22||
Pada-Pāṭha
śrīḥ | ca | te | lakṣmīḥ | ca | patnyau | ahorātre ity ahorātre | pārśve iti pārśve | nakṣatrāṇi | rūpam | aśvinau | vyāttām iti vi āttām | iṣṇan | iṣāṇa | amum | me | iṣāṇa | sarvalokam iti sarva lokam | me | iṣāṇa |
Śikhā-Pāṭha 1-2-2-1-1-2-3 | 2-3-3-2-2-3-4 | …
hariḥ om |
śrīś ca ca śrīḥ śrīś ca te | ca te te ca ca te lakṣmīḥ | te lakṣmīr lakṣmīs te te lakṣmīś ca | lakṣmīś ca ca lakṣmīr lakṣmīś ca patnyau | ca patnyau patnyau ca ca patnyāv ahorātre | patnyāv ahorātre ahorātre patnyau patnyāv ahorātre pārśve | ahorātre pārśve pārśve ahorātre ahorātre pārśve nakṣatrāṇi | ahorātre ity ahorātre | pārśve nakṣatrāṇi nakṣatrāṇi pārśve pārśve nakṣatrāṇi rūpam | pārśve iti pārśve | nakṣatrāṇi rūpam̐ rūpaṁ nakṣatrāṇi nakṣatrāṇi rūpam aśvinau | rūpam aśvināv aśvinau rūpam̐ rūpam aśvinau vyāttām | aśvinau vyāttāṁ vyāttām aśvināv aśvinau vyāttām | vyāttām iti vi āttām |
iṣṇann iṣāṇeṣāṇeṣṇann iṣṇann iṣāṇāmum | iṣāṇāmum amum iṣāneṣāṇāmuṁ me | amuṁ me me mum amuṁ ma iṣāṇa | ma iṣāṇeṣāṇa me ma iṣāṇa sarvalokam | iṣāṇa sarvalokam̐ sarvalokam iṣāṇeṣāṇa sarvalokaṁ me | sarvalokaṁ me me sarvalokam̐ sarvalokaṁ ma iṣāṇa | sarvalokam iti sarva lokam | ma iṣāṇeṣāṇa me ma iṣāṇa | iṣāṇetīṣāṇa | hariḥ om