KBAU-3.9.17-21

Kāṇva-Bṛhadāraṇyaka-Upaniṣad 3.9.17-21       (Titus)

= Kāṇva-Shatapatha-Brāhmaṇa 16.6.9.17-21

= Mādhyandina-Shatapatha-Brāhmaṇa 14.6.9.18-22       (Titus)

Rare Vedic Chanting (Video)

KBAU 3.9.17

रे॒त एव य॒स्याय॒तनँ हृ॒दयं लोको म॒नो ज्यो॒तिर्यो वै तं पु॒रुषं विद्यात्स॒र्वस्यात्म॒नः परा॒यणँ स वै॒ वेदिता॒ स्याद् याज्ञवल्क्य वे॒द वा॒ अहं तं पु॒रुषँ स॒र्वस्यात्म॒नः परा॒यणं यमा॒त्थ य॒ ए॒वायं॒ पुत्रम॒यः पु॒रुषः स॒ एष व॒दैव॒ शाकल्य त॒स्य का॒ देवते॒ति प्रजा॒पतिरि॒ति होवाच॥

re̱ta eva ya̱syāya̱tanam̐  hṛ̱dayaṁ loko ma̱no jyo̱tiryo vai taṁ pu̱ruṣaṁ vidyātsa̱rvasyātma̱naḥ parā̱yaṇam̐ sa vai̱ veditā̱ syād yājñavalkya ve̱da vā̱ ahaṁ taṁ pu̱ruṣam̐ sa̱rvasyātma̱naḥ parā̱yaṇaṁ yamā̱ttha ya̱ e̱vāya̱ṁ putrama̱yaḥ pu̱ruṣaḥ sa̱ eṣa va̱daiva̱ śākalya ta̱sya kā̱ devate̱ti prajā̱patiri̱ti hovāca ||

KBAU 3.9.18

शा॒कल्ये॒ति होवाच या॒ज्ञवल्क्यस्त्वाँ॒ स्विदिमे॒ ब्राह्मणा॒ अङ्गारावक्ष॒यणमक्रता३ इ॒ति॥

śā̱kalye̱ti hovāca yā̱jñavalkyastvā̱m̐ svidime̱ brāhmaṇā̱ aṅgārāvakṣa̱yaṇamakratā3 i̱ti ||

KBAU 3.9.19

या॒ज्ञवल्क्ये॒ति होवाच शा॒कल्यो य॒दिदं॒ कुरुपञ्चाला॒नां ब्राह्मना॒नत्य॒वादीः किं ब्र॒ह्म विद्वानि॒ति दि॒शो वेद स॒देवाः स॒प्रतिष्ठा इ॒ति यद्दि॒शो वे॒त्थ स॒देवाः स॒प्रतिष्ठाः॥

yā̱jñavalkye̱ti hovāca śā̱kalyo ya̱dida̱ṁ kurupañcālā̱nāṁ brāhmanā̱natya̱vādīḥ kiṁ bra̱hma vidvāni̱ti di̱śo veda sa̱devāḥ sa̱pratiṣṭhā i̱ti yaddi̱śo ve̱ttha sa̱devāḥ sa̱pratiṣṭhāḥ ||

KBAU 3.9.20

किं॒देवतोऽस्यां प्रा॒च्यां दि॒श्यसी॒त्यादित्य॒देवत इ॒ति स॒ आदित्यः क॒स्मिन्प्र॒तिष्ठित इ॒ति च॒क्षुषी॒ति क॒स्मिन्नु च॒क्षुः प्र॒तिष्ठितमि॒ति रूपेष्वि॒ति च॒क्षुषा हि॒ रूपा॒णि प॒श्यति क॒स्मिन्नु॒ रूपा॒णि प्र॒तिष्ठितानी॒ति हृ॒दय इ॒ति होवाच हृ॒दयेन हि॒ रूपा॒णि जाना॒ति हृ॒दये॒ ह्येव॒ रूपा॒णि प्र॒तिष्ठितानि भवन्ती॒त्येव॒मे॒वैत॒द्याज्ञवल्क्य॥

ki̱ṁdevato'syāṁ prā̱cyāṁ di̱śyasī̱tyāditya̱devata i̱ti sa̱ ādityaḥ ka̱sminpra̱tiṣṭhita i̱ti ca̱kṣuṣī̱ti ka̱sminnu ca̱kṣuḥ pra̱tiṣṭhitami̱ti rūpeṣvi̱ti ca̱kṣuṣā hi̱ rūpā̱ṇi pa̱śyati ka̱sminnu̱ rūpā̱ṇi pra̱tiṣṭhitānī̱ti hṛ̱daya i̱ti hovāca hṛ̱dayena hi̱ rūpā̱ṇi jānā̱ti hṛ̱daye̱ hyeva̱ rūpā̱ṇi pra̱tiṣṭhitāni bhavantī̱tyeva̱me̱vaita̱dyājñavalkya ||

किं॒देवतोऽस्यां द॒क्षिणायां दि॒श्यसी॒ति यम॒देवत इ॒ति स॒ यमः क॒स्मिन्प्र॒तिष्ठित इ॒ति यज्ञ इ॒ति  क॒स्मिन्नु॒ यज्ञः प्र॒तिष्ठित इ॒ति॥

ki̱ṁdevato'syāṁ da̱kṣiṇāyāṁ di̱śyasī̱ti yama̱devata i̱ti sa̱ yamaḥ ka̱sminpra̱tiṣṭhita i̱ti yajña i̱ti  ka̱sminnu̱ yajñaḥ pra̱tiṣṭhita i̱ti ||

Notes:

1. In the text above the candrabindu ( ँ ) is used for the anusvāra before r, ś, ṣ, s and h. The usual pronunciation in Yajurveda is "gum". In some chanting books it is written as ग्ं (gṁ). In the pronunciation of the Kāṇvas the anusvāra ṁ is dropped and what remains is the added ग् (g) which is pronounced as "ge". Examples from the text above:

 य॒स्याय॒तनँ हृ॒दयं => य॒स्याय॒तन (गे) हृ॒दयं  ya̱syāya̱tanam̐  hṛ̱dayaṁ => ya̱syāya̱tana (ge) hṛ̱dayaṁ

परा॒यणँ स => परा॒यण (गे) स  parā̱yaṇam̐ sa => parā̱yaṇa (ge) sa

2. If the anusvāra is preceded by a long vowel and  ś, ṣ, s or h is followed by another consonant the pronunciation is "ga". Example:

या॒ज्ञवल्क्यस्त्वाँ॒ स्विदिमे॒ => या॒या॒ज्ञवल्क्यस्त्वा॒ (ग॒) स्विदिमे॒

yā̱jñavalkyastvā̱m̐ svidime̱  => yā̱jñavalkyastvā̱ (ga̱) svidime̱

Through the doubling of the s of svi one hears (ग॒स्)  (ga̱s).

3. If the anusvāra is preceded by a short vowel and  ś, ṣ, s or h is followed by another consonant the pronunciation is "gga".