Mādhyandina-Vājasaneyi-Saṁhitā,10.4
Rāṣṭra-Gītā version:
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यवर्चसस्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा मान्दा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा व्रजक्षित स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा वाशा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा शविष्ठा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा शक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा जनभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त
विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा विश्वभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तापः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त।
मधुमतीर्मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वाना अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः॥४॥
hariḥ om
sūryatvacasa stha rāṣṭradā rāṣṭraṁ me datta svāhā
sūryatvacasa stha rāṣṭradā rāṣṭram amuṣmai datta
sūryavarcasa stha rāṣṭradā rāṣṭraṁ me datta svāhā
sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta
māndā stha rāṣṭradā rāṣṭraṁ me datta svāhā
māndā stha rāṣṭradā rāṣṭram amuṣmai datta
vrajakṣita stha rāṣṭradā rāṣṭraṁ me datta svāhā
vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datta
vāśā stha rāṣṭradā rāṣṭraṁ me datta svāhā
vāśā stha rāṣṭradā rāṣṭram amuṣmai datta
śaviṣṭhā stha rāṣṭradā rāṣṭraṁ me datta svāhā
śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datta
śakvarī stha rāṣṭradā rāṣṭraṁ me datta svāhā
śakvarī stha rāṣṭradā rāṣṭram amuṣmai datta
janabhṛta stha rāṣṭradā rāṣṭraṁ me datta svāhā
janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta
viśvabhṛta stha rāṣṭradā rāṣṭraṁ me datta svāhā
viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai dattā-
paḥ svarāja stha rāṣṭradā rāṣṭram amuṣmai datta |
madhumatīr madhumatībhiḥ pṛcyantāṁ mahi kṣatraṁ kṣatriyāya vanvānā
anādhṛṣṭāḥ sīdata sahaujaso mahi kṣatraṁ kṣatriyāya dadhatīḥ ||10.4|| hariḥ om