Mādhyandina-Vājasaneyi-Saṁhitā,16.1-16

नमस्ते रुद्र मन्यव उतो त इषवे नमः।

बाहुभ्यामुत ते नमः॥१॥

namaste rudra manyava uto ta iṣave namaḥ |

bāhubhyāmuta te namaḥ ||1||

या ते रुद्र शिवा तनूरघोरापापकाशिनी।

तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि॥२॥

yā te rudra śivā tanūraghorāpāpakāśinī |

tayā nastanvā śantamayā giriśantābhicākaśīhi ||2||

यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे।

शिवां गिरित्र तां कुरु मा हिँसीः पुरुषं जगत्॥३॥

yāmiṣuṁ giriśanta haste bibharṣyastave |

śivāṁ giritra tāṁ kuru mā him̐sīḥ puruṣaṁ jagat ||3||

शिवेन वचसा त्वा गिरिशाच्छा वदामसि।

यथा नः सर्वमिज्जगदयक्ष्मँ सुमना असत्॥४॥

śivena vacasā tvā giriśācchā vadāmasi |

yathā naḥ sarvamijjagadayakṣmam̐ sumanā asat ||4||

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्।

अहीँश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्योधराचीः परासुव॥५॥

adhyavocadadhivaktā prathamo daivyo bhiṣak |

ahīm̐śca sarvāñjaṁbhayantsarvāśca yātudhānyodharācīḥ parāsuva ||5||

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः।

ये चेनँ रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैषाँ हेड ईमहे॥६॥

asau yastāmro aruṇa uta babhruḥ sumaṅgalaḥ |

ye cenam̐ rudrā abhito dikṣu śritāḥ sahasraśo vaiṣām̐ heḍa īmahe ||6||

असौ यो ऽवसर्पति नीलग्रीवो विलोहितः।

उतैनं गोपा अदृशन्नदृशन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥

asau yo 'vasarpati nīlagrīvo vilohitaḥ |

utainaṁ gopā adṛśannadṛśannudahāryaḥ sa dṛṣṭo mṛḍayāti naḥ ||7||

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।

अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरं नमः॥८॥

namo'stu nīlagrīvāya sahasrākṣāya mīḍhuṣe |

atho ye asya sattvāno'haṁ tebhyo'karaṁ namaḥ ||8||

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्।

याश्च ते हस्त इषवः परा ता भगवो वप॥९॥

pramuñca dhanvanastvamubhayorārtnyorjyām |

yāśca te hasta iṣavaḥ parā tā bhagavo vapa ||9||

विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ उत।

अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥१०॥

vijyaṁ dhanuḥ kapardino viśalyo bāṇavām̐ uta |

aneśannasya yā iṣava ābhurasya niṣaṅgadhiḥ ||10||

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः।

तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज॥११॥

yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ |

tayāsmānviśvatastvamayakṣmayā paribhuja ||11||

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः।

अथो य इषुधिस्तवारे अस्मन्निधेहि तम्॥१२॥

pari te dhanvano hetirasmānvṛṇaktu viśvataḥ |

atho ya iṣudhistavāre asmannidhehi tam ||12||

अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे।

निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥१३॥

avatatya dhanustvam̐ sahasrākṣa śateṣudhe |

niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava ||13||

नमस्त आयुधायानातताय धृष्णवे।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥

namasta āyudhāyānātatāya dhṛṣṇave |

ubhābhyāmuta te namo bāhubhyāṁ tava dhanvane ||14||

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मां न उक्षितम्।

मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥१५॥

mā no mahāntamuta mā no arbhakaṁ mā na ukṣantamuta māṁ na ukṣitam |

mā no vadhīḥ pitaraṁ mota mātaraṁ mā naḥ priyāstanvo rudra rīriṣaḥ ||15||

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः।

मा नो वीरान्रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे॥१६॥

mā nastoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ |

mā no vīrānrudra bhāmino vadhīrhaviṣmantaḥ sadamittvā havāmahe ||16||