Audio: Shukla Yajurveda: Krama Paath by Ved Vrind
Mādhyandina-Krama-Pātha 3.1-16
Saṁhitā-Pātha
samidhāgninduvasyata ghṛtairbodhayatātithim |
āsminhavyā juhotana ||3.1|| (rv8.44.1)
Pada-Pātha
samidheti sam-idhā | agnim | duvasyata | ghṛtaiḥ | bodhayata | atithim |
ā | asmin | havyā | juhotana ||
Krama-Pātha
1-2 | 1 iti 1 | 2-3 | 3-4 | 4-5 | 5-6 | 7 iti 7 ||
1-2 | 2-3 | 3-4 | 4 iti 4 ||
samidhāgnim | samidheti sam-idhā | agninduvasyata | duvasyata ghṛtaiḥ | ghṛtairbodhayata | bodhayatātithim | atithimityatithim ||
āsmin | asmin havyā | havyā juhotana | juhotaneti juhotana ||1||
susamiddhāya śociṣe ghṛtantīvrañjuhotana |
agnaye jātavedase ||3.2|| (rv5.5.1)
su-samiddhāya | śociṣe | ghṛtam | tīvram | juhotana |
agnaye | jāta-vedase ||
susamiddhāya śociṣe | susamiddhāyeti su-samiddhāya | śociṣe ghṛtam | ghṛtantīvram | tīvrañjuhotana | juhotaneti juhotana ||
agnaye jātavedase | jātavedasa iti jāta-vedase ||2||
tantvā samidbhiraṅgiro ghṛtena vardhayāmasi |
bṛhacchocā yaviṣṭhya ||3.3|| (rv6.16.11)
tam | tvā | samit-bhiḥ | aṅgiraḥ | ghṛtena | vardhayāmasi |
bṛhat | śoca | yaviṣṭhya ||
tantvā | tvā samidbhiḥ | samidbhiraṅgiraḥ | samidbhiriti samit-bhiḥ | aṅgiro ghṛtena | ghṛtena vardhayāmasi | vardhayāmasīti vardhayāmasi ||
bṛhacchoca | śoca yaviṣṭhya | yaviṣṭhyeti yaviṣṭhya ||3||
upa tvāgne haviṣmatīrghṛtācīryantu haryata |
juṣasva samidho mama ||3.4||
upa | tvā | agne | haviṣmatīḥ | ghṛtācīḥ | yantu | haryata |
juṣasva samidha'iti sam-idhaḥ |mama ||
upa tvā | tvāgne | agne haviṣmatīḥ | haviṣmatīrghṛtācīḥ | ghṛtācīryantu | yantu haryata | haryateti haryata ||
juṣasva samidhaḥ | samidho mama | samidha'iti sam-idhaḥ | mameti mama ||4||
bhūrbhuvaḥ svardyauriva bhūmnā pṛthivīva varimṇā |
tasyāste pṛthivi devayajani pṛṣṭhegnimannādamannādyāyādadhe ||3.5||
bhūḥ | bhuvaḥ | svaḥ | dyauriveti dyauḥ-iva | bhūmnā | pṛthivīveti pṛthivī-iva | varimṇā |
tasyāḥ | te | pṛthivi | devayajanīti deva-yajani | pṛṣṭhe | agnim | annādamiti anna-adam | annādyāyetyanna-adyāya | ā | dadhe ||
bhūrbhuvaḥ | bhuvaḥ svaḥ | svardyauriva | dyauriva bhūmnā | dyauriveti dyauḥ-iva | bhūmnā pṛthivīva | pṛthivīva varimṇā | pṛthivīveti pṛthivī-iva | varimṇeti varimṇā ||
tasyāste | te pṛthivi | pṛthivi devayajani | devayajani pṛṣṭhe | devayajanīti deva-yajani | pṛṣṭhegnim | agnimannādam | annādamannādyāya | annādamityanna-adam | annādyāyādadhe | annādyāyetyanna-adyāya | ādadhe | dadha'iti dadhe ||5||
āyaṅgauḥ pṛśnirakramīdasadanmātarampuraḥ |
pitarañca prayantsvaḥ ||3.6|| (rv10.189.1)
ā | ayam | gauḥ | pṛśniḥ | akramīt | asadat | mātaram | puraḥ |
pitaram | ca | prayanniti pra-yan | svariti svaḥ ||
āyam | ayaṅgauḥ | gauḥ pṛśniḥ | pṛśnirakramīt | akramīdasadat | asadanmātaram | mātarampuraḥ | pura'iti puraḥ ||
pitarañca | ca prayan | prayantsvaḥ | prayanniti pra-yan | svariti svaḥ ||6||
antaścarati rocanāsya prāṇādapānatī |
vyakhyanmahiṣo divam ||3.7|| (rv10.189.2)
antarityantaḥ | carati | rocanā | asya | prāṇāt | apānatītyapa-anatī |
vi | akhyat | mahiṣaḥ | divam ||
antaścarati | antarityantaḥ | carati rocanā | rocanāsya | asya prāṇāt | prāṇādapānatī | apānatītyapa-anatī ||
vyakhyat | akhyanmahiṣaḥ | mahiṣo divam | divamiti divam ||7||
trim̐śaddhāma vi rājati vāk pataṅgāya dhīyate |
prati vastoraha dyubhiḥ ||3.8|| (rv10.189.3)
trim̐śat | dhāma | vi | rājati | vāk | pataṅgāya | dhīyate |
prati | vastoḥ | aha | dyubhiriti dyubhiḥ ||
trim̐śaddhāma | dhāma vi | vi rājati | rājati vāk | vākpataṅgāya | pataṅgāya dhīyate | dhīyata'iti dhīyate ||
prati vastoḥ | vastoraha | aha dyubhiḥ | dyubhiriti dyubhiḥ ||8||
agnirjyotirjyotiragniḥ svāhā sūryo jyotirjyotiḥ sūryaḥ svāhā |
agnirvarco jyotirvarcaḥ svāhā sūryo varco jyotirvarcaḥ svāhā |
jyotiḥ sūryaḥ sūryo jyotiḥ svāhā ||3.9||
agniḥ | jyotiḥ | jyotiḥ | agniḥ | svāhā | sūryaḥ | jyotiḥ | jyotiḥ | sūryaḥ | svāhā ||
agniḥ | varcaḥ | jyotiḥ | varcaḥ | svāhā | sūryaḥ | varcaḥ | jyotiḥ | varcaḥ | svāhā ||
jyotiḥ | sūryaḥ | sūryaḥ | jyotiḥ | svāhā ||
agnirjyotiḥ | yjotirjyotiḥ | jyotiragniḥ | agniḥ svāhā | svāhā sūryaḥ | sūryo jyotiḥ | jyotirjyotiḥ | jyotiḥ sūryaḥ | sūryaḥ svāhā | svāheti svāhā ||
agnirvarcaḥ | varco jyotiḥ | jyotirvarcaḥ | varcaḥ svāhā | svāhā sūryaḥ | sūryo varcaḥ | varco jyotiḥ | jyotirvarcaḥ | varcaḥ svāhā | svāheti svāhā ||
jyotiḥ sūryaḥ | sūryaḥ sūryaḥ | sūryo jyotiḥ | jyotiḥ svāhā | svāheti svāhā ||9||
sajūrdevena savitrā sajū rātryendravatyā |
juṣāṇo'agnirvetu svāhā |
sajūrdevena savitrā sajūruṣasendravatyā |
juṣāṇaḥ sūryo vetu svāhā ||3.10||
sajūriti sa-jūḥ | devena | savitrā | sajūriti sa-jūḥ | rātryā | indravatyetyindra-vatyā |
juṣāṇaḥ | agniḥ | vetu | svāhā |
uṣasā | sūryaḥ ||
sajūrdevena | sajūriti sa-jūḥ | devena savitrā | savitrā sajūḥ | sajū rātryā | sajūriti sa-jūḥ | rātryendravatyā | indravatyetīndra-vatyā ||
juṣāṇo'agniḥ | agnirvetu | vetu svāhā | svāheti svāhā ||10||
uṣasā sūryaḥ | sūrya'iti sūryaḥ ||
upaprayanto'adhvarammantram̐vvocemāgnaye |
āre'asme ca śṛṇvate ||3.11|| (rv1.74.1)
upaprayanta'ityupa-prayantaḥ | adhvaram | mantram | vocema | agnaye |
āre | asme'ityasme | ca | śṛṇvate ||
upaprayanto'adhvaram | upaprayanta'ityupa-prayantaḥ | adhvarammantram | mantram̐vvocema | vocemāgnaye | agnaya'ityagnaye ||
āre'asme | asme ca | asme'ityasme | ca śṛṇvate | śṛṇvata'iti śṛṇvate ||11||
agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā'ayam |
apām̐ retām̐si jinvati ||3.12|| (rv8.44.16)
agniḥ | mūrdhā | divaḥ | kakut | patiḥ | pṛthivyāḥ | ayam |
apām | retām̐si | jinvati ||
agnirmūrdhā | mūrdhā divaḥ | divaḥ kakut | kakutpatiḥ | patiḥ pṛthivyāḥ | pṛthivyā'ayam | ayamityaham ||
apām̐ retām̐si | retām̐si jinvati | jinvatīti jinvati ||12||
ubhā vāmindrāgnī'āhuvadhyā'ubhā rādhasaḥ saha mādayadhyai |
ubhā dātārāviṣām̐ rayīṇāmubhā vājasya sātaye huve vām ||3.13|| (rv6.60.13)
ubhā | vām | indrāgnī'itīndrāgnī | āhuvadhyā'ityā-huvadhyai | ubhā | rādhasaḥ | saha | mādayadhyai |
ubhā | dātārau | iṣām | rayīṇām | ubhā | vājasya | sātaye | huve | vām ||
ubhā vām | vāmindrāgnī | indrāgnī'āhuvadhyai | indrāgnī'itīndrāgnī | āhuvadhyā'ubhā | āhuvadhyā'ityā-huvadhyai | ubhā rādhasaḥ | rādhasaḥ saha | saha mādayadhyai | mādayadhyā'iti mādayadhyai ||
ubhā dātārau | dātārāviṣām | viṣām̐ rayīṇām | rayīṇāmubhā | ubhā vājasya | vājasya sātaye | sātaye huve | huve vām | vāmiti vām ||13||
ayante yonirṛtviyo yato jāto'arocathāḥ | (rv3.29.10a)
tañjānannagna'ārohāthā no vardhayā rayim ||3.14||
ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ |
tam | jānan | agne | ā | roha | atha | naḥ | vardhaya | rayim ||
ayante | te yoniḥ | yonirṛtviyaḥ | ṛtviyo yataḥ | yato jātaḥ | jāto'arocathāḥ | arocathā'ityarocathāḥ ||
tañjānan | jānannagne | agna'āroha | āroha | rohātha | athā naḥ | no vardhaya | vardhayā rayim | rayimiti rayim ||14||
ayamiha prathamo dhāyi dhātṛbhirhotā yajiṣṭho'adhvareṣvīḍyaḥ |
yamapnavāno bhṛgavo virurucurvaneṣu citram̐vvibhvam̐vviśeviśe ||3.15|| (rv4.7.1)
ayam | iha | prathamaḥ | dhāyi | dhātṛbhiriti dhātṛ-bhiḥ | hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ |
yam | apnavānaḥ | bhṛgavaḥ | virurucuriti vi-rurucuḥ | vaneṣu | citram | vibhvamiti vi-bhvam | viśeviśa'iti viśe-viśe ||
ayamiha | iha prathamaḥ | prathamo dhāyi | dhāyi dhātṛbhiḥ | dhātṛbhirhotā | dhātṛbhiriti dhātṛ-bhiḥ | hotā yajiṣṭhaḥ | yajiṣṭho'adhvareṣu | adhvareṣvīḍyaḥ | īḍya'itīḍyaḥ ||
yamapnavānaḥ | apnavāno bhṛgavaḥ | bhṛgavo virurucuḥ | virurucurvaneṣu | virurucuriti vi-rurucuḥ | vaneṣu citram | citram̐vvibhvam | vibhvam̐vviśeviśe | vibhvamiti vi-bhvam | viśeviśa'iti viśe-viśe ||15||
asya pratnāmanu dyutam̐ śukranduduhre'ahrayaḥ |
payaḥ sahasrasāmṛṣim ||3.16|| (rv9.54.1)
asya | pratnām | anu | dyutam | śukram | duduhre | ahrayaḥ |
payaḥ | sahasrasāmiti sahasra-sām | ṛṣim ||
asya pratnām | pratnāmanu | anu dyutam | dyutam̐ śukram | śukranduduhre | duduhre'ahrayaḥ | ahraya'ityahrayaḥ ||
payaḥ sahasrasām | sahasrasāmṛṣim | sahasrasāmiti sahasra-sām | ṛṣimityṛṣim ||16|
Notes
1. When in Krama (word 1- word 2) the first word is shown with itikaraṇa in the Padapātha then this word of the Padapātha is placed after the Krama. Example in 3.1: samidhāgnim | samidheti sam-idhā | (Padapātha reads: samidheti sam-idhā | agnim)
2. The Krama sequence 1-2 | 2-3 | … ends at the avasāna ( | ) shown in the Saṁhitā. In Krama the last word before the avasāna is shown both before and after iti. Examples in 3.1: atithimityatithim, juhotaneti juhotana (Padapātha reads atithim, juhotana).
3. There are 115 exceptions in which the Krama continues (see Kramasaṁdhāna Śikṣā). One of the 115 exceptions is shown in 3.10:
sajūrdevena savitrā sajūruṣasendravatyā |
juṣāṇaḥ sūryo vetu svāhā ||3.10||
The green marked words are dropped in the Padapātha (uṣasā | sūryaḥ). In the Saṁhitā uṣasā is placed before the avasāna and sūryaḥ after the avasāna but Krama (uṣasā sūryaḥ) continues.