Audio: Shukla Yajurveda: Krama Paath by Ved Vrind

 

Mādhyandina-Krama-Pātha 3.1-16

 

Saṁhitā-Pātha


samidhāgninduvasyata ghṛtairbodhayatātithim |

āsminhavyā juhotana  ||3.1|| (rv8.44.1)

 

Pada-Pātha

 

samidheti sam-idhā | agnim | duvasyata | ghṛtaiḥ | bodhayata | atithim |

ā | asmin | havyā | juhotana ||

 

Krama-Pātha  

1-2 | 1 iti 1 | 2-3 | 3-4 | 4-5 | 5-6 | 7 iti 7 ||

1-2 | 2-3 | 3-4 | 4 iti 4 ||

 

samidhāgnim | samidheti sam-idhā | agninduvasyata | duvasyata ghṛtaiḥ | ghṛtairbodhayata | bodhayatātithim | atithimityatithim ||

āsmin | asmin havyā | havyā juhotana | juhotaneti  juhotana ||1||

 

 

susamiddhāya śociṣe ghṛtantīvrañjuhotana |

agnaye jātavedase  ||3.2|| (rv5.5.1)

 

su-samiddhāya | śociṣe | ghṛtam | tīvram | juhotana |

agnaye | jāta-vedase ||

 

susamiddhāya śociṣe | susamiddhāyeti su-samiddhāya | śociṣe ghṛtam | ghṛtantīvram | tīvrañjuhotana | juhotaneti  juhotana ||

agnaye jātavedase | jātavedasa iti jāta-vedase ||2||

 

 

tantvā samidbhiraṅgiro ghṛtena vardhayāmasi |

bṛhacchocā yaviṣṭhya  ||3.3||  (rv6.16.11)

 

tam | tvā | samit-bhiḥ | aṅgiraḥ | ghṛtena | vardhayāmasi |

bṛhat | śoca | yaviṣṭhya ||

 

tantvā | tvā samidbhiḥ | samidbhiraṅgiraḥ | samidbhiriti samit-bhiḥ | aṅgiro ghṛtena | ghṛtena vardhayāmasi | vardhayāmasīti vardhayāmasi ||

bṛhacchoca | śoca yaviṣṭhya | yaviṣṭhyeti yaviṣṭhya ||3||

 

 

upa tvāgne haviṣmatīrghṛtācīryantu haryata |

juṣasva samidho mama  ||3.4||

 

upa | tvā | agne | haviṣmatīḥ | ghṛtācīḥ | yantu | haryata |

juṣasva samidha'iti sam-idhaḥ |mama ||

 

upa tvā | tvāgne | agne haviṣmatīḥ | haviṣmatīrghṛtācīḥ | ghṛtācīryantu | yantu haryata | haryateti haryata ||

juṣasva samidhaḥ | samidho mama | samidha'iti sam-idhaḥ | mameti mama ||4||

 

 

bhūrbhuvaḥ svardyauriva bhūmnā pṛthivīva varimṇā |

tasyāste pṛthivi devayajani pṛṣṭhegnimannādamannādyāyādadhe  ||3.5||

 

bhūḥ | bhuvaḥ | svaḥ | dyauriveti dyauḥ-iva  | bhūmnā | pṛthivīveti pṛthivī-iva | varimṇā |

tasyāḥ | te | pṛthivi | devayajanīti deva-yajani | pṛṣṭhe | agnim | annādamiti anna-adam | annādyāyetyanna-adyāya | ā | dadhe ||

 

bhūrbhuvaḥ | bhuvaḥ svaḥ | svardyauriva | dyauriva bhūmnā | dyauriveti dyauḥ-iva | bhūmnā pṛthivīva | pṛthivīva varimṇā | pṛthivīveti pṛthivī-iva | varimṇeti varimṇā ||

tasyāste | te pṛthivi | pṛthivi devayajani | devayajani pṛṣṭhe | devayajanīti deva-yajani | pṛṣṭhegnim | agnimannādam | annādamannādyāya | annādamityanna-adam | annādyāyādadhe | annādyāyetyanna-adyāya | ādadhe | dadha'iti dadhe ||5||

 

 

āyaṅgauḥ pṛśnirakramīdasadanmātarampuraḥ |

pitarañca prayantsvaḥ  ||3.6||  (rv10.189.1)

 

ā | ayam | gauḥ | pṛśniḥ | akramīt | asadat | mātaram | puraḥ |

pitaram | ca | prayanniti pra-yan | svariti svaḥ ||

 

āyam | ayaṅgauḥ | gauḥ pṛśniḥ | pṛśnirakramīt | akramīdasadat | asadanmātaram | mātarampuraḥ | pura'iti puraḥ ||

pitarañca | ca prayan | prayantsvaḥ | prayanniti pra-yan | svariti svaḥ ||6||

 

 

antaścarati rocanāsya prāṇādapānatī |

vyakhyanmahiṣo divam  ||3.7||  (rv10.189.2)

 

antarityantaḥ | carati | rocanā | asya | prāṇāt | apānatītyapa-anatī |

vi | akhyat | mahiṣaḥ | divam ||

 

antaścarati | antarityantaḥ | carati rocanā |  rocanāsya | asya prāṇāt | prāṇādapānatī | apānatītyapa-anatī ||

vyakhyat | akhyanmahiṣaḥ | mahiṣo divam | divamiti divam ||7||

 

 

trim̐śaddhāma vi rājati vāk pataṅgāya dhīyate |

prati vastoraha dyubhiḥ  ||3.8||  (rv10.189.3)

 

trim̐śat | dhāma | vi | rājati | vāk | pataṅgāya | dhīyate |

prati | vastoḥ | aha | dyubhiriti dyubhiḥ ||

 

trim̐śaddhāma | dhāma vi | vi rājati | rājati vāk | vākpataṅgāya  | pataṅgāya dhīyate | dhīyata'iti dhīyate ||

prati vastoḥ | vastoraha | aha dyubhiḥ | dyubhiriti dyubhiḥ ||8||

 

 

agnirjyotirjyotiragniḥ svāhā sūryo jyotirjyotiḥ sūryaḥ svāhā |

agnirvarco jyotirvarcaḥ svāhā sūryo varco jyotirvarcaḥ  svāhā |

jyotiḥ sūryaḥ sūryo jyotiḥ svāhā  ||3.9||

 

agniḥ | jyotiḥ | jyotiḥ | agniḥ | svāhā | sūryaḥ | jyotiḥ | jyotiḥ | sūryaḥ | svāhā ||

agniḥ | varcaḥ | jyotiḥ | varcaḥ | svāhā | sūryaḥ | varcaḥ | jyotiḥ | varcaḥ | svāhā ||

jyotiḥ | sūryaḥ | sūryaḥ | jyotiḥ | svāhā ||

 

agnirjyotiḥ | yjotirjyotiḥ | jyotiragniḥ | agniḥ svāhā | svāhā sūryaḥ | sūryo jyotiḥ | jyotirjyotiḥ | jyotiḥ sūryaḥ | sūryaḥ svāhā | svāheti svāhā ||

agnirvarcaḥ | varco jyotiḥ | jyotirvarcaḥ | varcaḥ svāhā | svāhā sūryaḥ | sūryo varcaḥ | varco jyotiḥ | jyotirvarcaḥ | varcaḥ  svāhā | svāheti svāhā ||

jyotiḥ sūryaḥ | sūryaḥ sūryaḥ | sūryo jyotiḥ | jyotiḥ svāhā | svāheti svāhā ||9||

 

 

sajūrdevena savitrā sajū rātryendravatyā |

juṣāṇo'agnirvetu svāhā |

sajūrdevena savitrā sajūruṣasendravatyā |

juṣāṇaḥ sūryo vetu svāhā  ||3.10||

 

sajūriti sa-jūḥ | devena | savitrā | sajūriti sa-jūḥ | rātryā | indravatyetyindra-vatyā |

juṣāṇaḥ | agniḥ | vetu | svāhā |

uṣasā | sūryaḥ ||

 

sajūrdevena | sajūriti sa-jūḥ | devena savitrā | savitrā sajūḥ | sajū rātryā | sajūriti sa-jūḥ | rātryendravatyā | indravatyetīndra-vatyā ||

juṣāṇo'agniḥ | agnirvetu | vetu svāhā | svāheti svāhā ||10||

uṣasā sūryaḥ | sūrya'iti sūryaḥ ||

 

 

upaprayanto'adhvarammantram̐vvocemāgnaye |

āre'asme ca śṛṇvate  ||3.11||  (rv1.74.1)

 

upaprayanta'ityupa-prayantaḥ | adhvaram | mantram | vocema | agnaye |

āre | asme'ityasme | ca | śṛṇvate ||

 

upaprayanto'adhvaram | upaprayanta'ityupa-prayantaḥ | adhvarammantram | mantram̐vvocema | vocemāgnaye |  agnaya'ityagnaye ||

āre'asme | asme ca | asme'ityasme | ca śṛṇvate | śṛṇvata'iti śṛṇvate ||11||

 

 

agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā'ayam |

apām̐ retām̐si jinvati  ||3.12|| (rv8.44.16)

 

agniḥ | mūrdhā | divaḥ | kakut | patiḥ | pṛthivyāḥ | ayam |

apām | retām̐si | jinvati ||

 

agnirmūrdhā | mūrdhā divaḥ | divaḥ kakut | kakutpatiḥ | patiḥ pṛthivyāḥ | pṛthivyā'ayam | ayamityaham ||

apām̐ retām̐si | retām̐si jinvati | jinvatīti jinvati ||12||

 

 

ubhā vāmindrāgnī'āhuvadhyā'ubhā rādhasaḥ saha mādayadhyai |

ubhā dātārāviṣām̐ rayīṇāmubhā vājasya sātaye huve vām  ||3.13|| (rv6.60.13)

 

ubhā | vām | indrāgnī'itīndrāgnī | āhuvadhyā'ityā-huvadhyai | ubhā | rādhasaḥ | saha | mādayadhyai |

ubhā | dātārau | iṣām | rayīṇām | ubhā | vājasya | sātaye | huve | vām ||

 

ubhā vām | vāmindrāgnī | indrāgnī'āhuvadhyai | indrāgnī'itīndrāgnī | āhuvadhyā'ubhā | āhuvadhyā'ityā-huvadhyai | ubhā rādhasaḥ | rādhasaḥ saha | saha mādayadhyai | mādayadhyā'iti mādayadhyai ||

ubhā dātārau | dātārāviṣām | viṣām̐ rayīṇām | rayīṇāmubhā | ubhā vājasya | vājasya sātaye | sātaye huve | huve vām | vāmiti vām ||13||

 

 

ayante yonirṛtviyo yato jāto'arocathāḥ | (rv3.29.10a)

tañjānannagna'ārohāthā no vardhayā rayim  ||3.14||

 

ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ |

tam | jānan | agne | ā | roha | atha | naḥ | vardhaya | rayim ||

 

ayante | te yoniḥ | yonirṛtviyaḥ | ṛtviyo yataḥ | yato jātaḥ | jāto'arocathāḥ | arocathā'ityarocathāḥ ||

tañjānan | jānannagne | agna'āroha | āroha | rohātha | athā naḥ | no vardhaya | vardhayā rayim | rayimiti rayim ||14||

 

 

ayamiha prathamo dhāyi dhātṛbhirhotā yajiṣṭho'adhvareṣvīḍyaḥ |

yamapnavāno bhṛgavo virurucurvaneṣu citram̐vvibhvam̐vviśeviśe  ||3.15|| (rv4.7.1)

 

ayam | iha | prathamaḥ | dhāyi | dhātṛbhiriti dhātṛ-bhiḥ | hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ |

yam | apnavānaḥ | bhṛgavaḥ | virurucuriti vi-rurucuḥ | vaneṣu | citram | vibhvamiti vi-bhvam | viśeviśa'iti viśe-viśe ||

 

ayamiha | iha prathamaḥ | prathamo dhāyi | dhāyi dhātṛbhiḥ | dhātṛbhirhotā | dhātṛbhiriti dhātṛ-bhiḥ | hotā yajiṣṭhaḥ | yajiṣṭho'adhvareṣu | adhvareṣvīḍyaḥ | īḍya'itīḍyaḥ ||

yamapnavānaḥ | apnavāno bhṛgavaḥ | bhṛgavo virurucuḥ | virurucurvaneṣu | virurucuriti vi-rurucuḥ | vaneṣu citram | citram̐vvibhvam | vibhvam̐vviśeviśe | vibhvamiti vi-bhvam | viśeviśa'iti viśe-viśe ||15||

 

 

asya pratnāmanu dyutam̐ śukranduduhre'ahrayaḥ |

payaḥ sahasrasāmṛṣim  ||3.16|| (rv9.54.1)

 

asya | pratnām | anu | dyutam | śukram | duduhre | ahrayaḥ |

payaḥ | sahasrasāmiti sahasra-sām | ṛṣim ||

 

asya pratnām | pratnāmanu | anu dyutam | dyutam̐ śukram | śukranduduhre | duduhre'ahrayaḥ | ahraya'ityahrayaḥ ||

payaḥ sahasrasām | sahasrasāmṛṣim | sahasrasāmiti sahasra-sām | ṛṣimityṛṣim ||16|


Notes

 

1. When in Krama (word 1- word 2) the first word is shown with itikaraṇa in the Padapātha then this word of the Padapātha is placed after the Krama. Example in 3.1: samidhāgnim | samidheti sam-idhā | (Padapātha reads: samidheti sam-idhā | agnim)

 

2. The Krama sequence 1-2 | 2-3 | … ends at the avasāna ( | ) shown in the Saṁhitā. In Krama the last word before the avasāna is shown both before and after iti. Examples in 3.1: atithimityatithim, juhotaneti  juhotana (Padapātha reads atithim, juhotana).

 

3. There are 115 exceptions in which the Krama continues (see Kramasaṁdhāna  Śikṣā). One of the 115 exceptions is shown in 3.10:

 

sajūrdevena savitrā sajūruṣasendravatyā |

juṣāṇaḥ sūryo vetu svāhā  ||3.10||

 

The green marked words are dropped in the Padapātha (uṣasā | sūryaḥ). In the Saṁhitā uṣasā is placed before the avasāna and sūryaḥ after the avasāna but Krama (uṣasā sūryaḥ) continues.