Atharvaveda-Saṁhitā 2.29
पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॒३॒॑ बले॑।
आ॒यु॒ष्य॑म॒स्मा अ॒ग्निः सूर्यो॒ वर्च॒ आ धा॒द्बृह॒स्पति॑ः ॥१॥
pārthi̍vasya̱ rase̍ devā̱ bhaga̍sya ta̱nvo̱3̱̍ bale̍ |
ā̱yu̱ṣya̍m a̱smā a̱gniḥ sūryo̱ varca̱ ā dhā̱d bṛha̱spati̍ḥ ||1||
आयु॑र॒स्मै धे॑हि जातवेदः प्र॒जां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै।
रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ॥२॥
āyu̍r a̱smai dhe̍hi jātavedaḥ pra̱jāṁ tva̍ṣṭar adhi̱nidhe̍hy a̱smai |
rā̱yas poṣa̍ṁ savita̱r ā su̍vā̱smai śa̱taṁ jī̍vāti śa̱rada̱s tavā̱yam ||2||
आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ।
जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥३॥
ā̱śīr ṇa̱ ūrja̍m u̱ta sau̍prajā̱stvaṁ dakṣa̍ṁ dhatta̱ṁ dravi̍ṇa̱ṁ sace̍tasau |
jaya̱ṁ kṣetrā̍ṇi̱ saha̍sā̱yam i̍ndra kṛṇvā̱no a̱nyān adha̍rān tsa̱patnā̍n ||3||
इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो न॒ आग॑न्।
ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत् ॥४॥
indre̍ṇa da̱tto varu̍ṇena śi̱ṣṭo ma̱rudbhi̍r u̱graḥ prahi̍to na̱ āga̍n |
e̱ṣa vā̍ṁ dyāvāpṛthivī u̱pasthe̱ mā kṣu̍dha̱n mā tṛ̍ṣat ||4||
ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्।
ऊर्ज॑म॒स्मै द्यावा॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒माप॑ः ॥५॥
ūrja̍m asmā ūrjasvatī dhatta̱ṁ payo̍ asmai payasvatī dhattam |
ūrja̍m a̱smai dyāvā̍pṛthi̱vī a̍dhātā̱ṁ viśve̍ de̱vā ma̱ruta̱ ūrja̱m āpa̍ḥ ||5||
शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चा॑ः।
स॒वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥६॥
śi̱vābhi̍ṣ ṭe̱ hṛda̍yaṁ tarpayāmy anamī̱vo mo̍diṣīṣṭhāḥ su̱varcā̍ḥ |
sa̱vā̱sinau̍ pibatāṁ ma̱ntham e̱tam a̱śvino̍ rū̱paṁ pa̍ri̱dhāya̍ mā̱yām ||6||
इन्द्र॑ ए॒तां स॑सृजे वि॒द्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा।
तया॒ त्वं जी॑व श॒रद॑ः सु॒वर्चा॒ मा त॒ आ सु॒स्रोद्भि॒षज॑स्ते अक्रन् ॥७॥
indra̍ e̱tāṁ sa̍sṛje vi̱ddho agra̍ ū̱rjāṁ sva̱dhām a̱jarā̱ṁ sā ta̍ e̱ṣā |
tayā̱ tvaṁ jī̍va śa̱rada̍ḥ su̱varcā̱ mā ta̱ ā su̱srod bhi̱ṣaja̍s te akran ||7||
Atharvaveda-Saṁhitā 3.30
सहृ॑दयं सांम॒नस्यमवि॑द्वेषं कृणोमि वः।
अ॒न्यो अ॒न्यम॒भि ह॑र्यत व॒त्सं जा॒तमि॑वा॒घ्न्या ॥१॥
sahṛ̍dayaṁ sāṁma̱nasyam avi̍dveṣaṁ kṛṇomi vaḥ |
a̱nyo a̱nyama̱bhi ha̍ryata va̱tsaṁ jā̱tami̍vā̱ghnyā ||1||
अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः।
जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥२॥
anu̍vrataḥ pi̱tuḥ pu̱tro mā̱trā bha̍vatu̱ saṁma̍nāḥ |
jā̱yā patye̱ madhu̍matī̱ṁ vāca̍ṁ vadatu śanti̱vām ||2||
मा भ्राता॒ भ्रात॑रं द्विक्ष॒न्मा स्वसा॑रमु॒त स्वसा॑।
स॒म्यञ्च॒ः सव्र॑ता भू॒त्वा वाचं॑ वदत भ॒द्रया॑ ॥३॥
mā bhrātā̱ bhrāta̍raṁ dvikṣa̱n mā svasā̍ram u̱ta svasā̍ |
sa̱myañca̱ḥ savra̍tā bhū̱tvā vāca̍ṁ vadata bha̱drayā̍ ||3||
येन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः।
तत् कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ॥४॥
yena̍ de̱vā na vi̱yanti̱ no ca̍ vidvi̱ṣate̍ mi̱thaḥ |
tat kṛ̍ṇmo̱ brahma̍ vo gṛ̱he sa̱ṁjñāna̱ṁ puru̍ṣebhyaḥ ||4||
ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्त॒ः सधु॑रा॒श्चर॑न्तः।
अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न् व॒ः संम॑नसस्कृणोमि ॥५॥
jyāya̍svantaś ci̱ttino̱ mā vi yau̍ṣṭa saṁrā̱dhaya̍nta̱ḥ sadhu̍rā̱ś cara̍ntaḥ |
a̱nyo a̱nyasmai̍ va̱lgu vada̍nta̱ eta̍ sadhrī̱cīnā̍n va̱ḥ saṁma̍nasas kṛṇomi ||5||
स॒मा॒नी प्र॒पा स॒ह वो॑ऽन्नभा॒गः स॑मा॒ने योक्त्रे॑ स॒ह वो॑ युनज्मि।
स॒म्यञ्चो॒ऽग्निं स॑पर्यता॒रा नाभि॑मिवा॒भित॑ः ॥६॥
sa̱mā̱nī pra̱pā sa̱ha vo̍ 'nna-bhā̱gaḥ sa̍mā̱ne yoktre̍ sa̱ha vo̍ yunajmi |
sa̱myañco̱ 'gniṁ sa̍paryatā̱rā nābhi̍m ivā̱bhita̍ḥ ||6||
स॒ध्री॒चीना॑न् व॒ः संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्।
दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥७॥
sa̱dhrī̱cīnā̍n va̱ḥ saṁma̍nasas kṛṇo̱my eka̍-śnuṣṭīnt sa̱ṁvana̍nena̱ sarvā̍n |
de̱vā i̍vā̱mṛta̱ṁ rakṣa̍māṇāḥ sā̱yaṁ-prā̍taḥ saumana̱so vo̍ astu ||7||