RV-10-85-19-Ghana
Ṛgveda-Saṁhitā 10.85.19
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायु॑ः ॥१९॥
navo̍-navo bhavati̱ jāya̍mā̱no 'hnā̍ṁ ke̱tur u̱ṣasā̍m e̱ty agra̍m |
bhā̱gaṁ de̱vebhyo̱ vi da̍dhāty ā̱yan pra ca̱ndramā̍s tirate dī̱rgham āyu̍ḥ ||19||
Pada-Pāṭha
नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।
भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥
nava̍ḥ-navaḥ (1) | bha̱va̱ti̱ (2) | jāya̍mānaḥ (3) | ahnā̍m (4) | ke̱tuḥ (5) | u̱ṣasā̍m (6) | e̱ti̱ (7) | agra̍m (8) |
bhā̱gam (1) | de̱vebhya̍ḥ (2) | vi (3) | da̱dhā̱ti̱ (4) | ā̱-yan (5) | pra (6) | ca̱ndramā̍ḥ (7) | ti̱ra̱te̱ (8) | dī̱rgham (9) | āyu̍ḥ (10) ||
Ghana-Pāṭha 1-2-2-1-1-2-3-3-2-1-1-2-3 | 2-3-3-2-2-3-4-4-3-2-2-3-4 | etc.
नवो॑नवो भवति भवति॒ नवो॑नवो॒ नवो॑नवो भवति॒ जाय॑मानो॒ जाय॑मानो भवति॒ नवो॑नवो॒ नवो॑नवो भवति॒ जाय॑मानः। नवो॑नव॒ इति॒ नव॑ःऽनवः।
भ॒व॒ति॒ जाय॑मानो॒ जाय॑मानो भवति भवति॒ जाय॑मा॒नोऽह्ना॒मह्नां॒ जाय॑मानो भवति भवति॒ जाय॑मा॒नोऽह्ना॑म्।
जाय॑मा॒नोऽह्न्॒मह्नां॒ जाय॑मानो॒ जाय॑मा॒नोऽह्नां॑ के॒तुः के॒तुरह्नां॒ जाय॑मानो॒ जाय॑मा॒नोऽह्नां॑ के॒तुः।
अह्नां॑ के॒तुः के॒तुरह्ना॒मह्नां॑ के॒तुरु॒षसा॑मु॒षसां॑ के॒तुरह्ना॒मह्नां॑ के॒तुरु॒षसा॑म्।
के॒तुरु॒षसा॑मु॒षसां॑ के॒तुः के॒तुरु॒षसा॑मेत्येत्यु॒षसां॑ के॒तुः के॒तुरु॒षसा॑मेति।
उ॒षसा॑मेत्येत्यु॒षसा॑मु॒षसा॑मे॒त्यग्र॒मग्र॑मेत्यु॒षसा॑मु॒षसा॑मे॒त्यग्र॑म्।
ए॒त्यग्र॒मग्र॑मेत्ये॒त्यग्र॑म्। अग्र॒मित्यग्र॑म्॥
भा॒गं दे॒वेभ्यो॑ दे॒वेभ्यो॑ भा॒गं भा॒गं दे॒वेभ्यो॒ वि वि दे॒वेभ्यो॑ भा॒गं भा॒गं दे॒वेभ्यो॒ वि।
दे॒वेभ्यो॒ वि वि दे॒वेभ्यो॑ दे॒वेभ्यो॒ वि द॑धाति दधाति॒ वि दे॒वेभ्यो॑ दे॒वेभ्यो॒ वि द॑धाति।
वि द॑धाति दधाति॒ वि वि द॑धात्या॒यन्ना॒यन्द॑धाति॒ वि वि द॑धात्या॒यन्।
द॒धा॒त्या॒यन्ना॒यन्द॑धाति दधात्या॒यन्प्र प्रायन्द॑धाति दधात्या॒यन्प्र।
आ॒यन्प्र प्रायन्ना॒यन्प्र च॒न्द्रमा॑श्च॒न्द्रमा॒ः प्रायन्ना॒यन्प्र च॒न्द्रमा॑ः। आ॒यन्नित्या॒ऽयन्।
प्र च॒न्द्रमा॑श्च॒न्द्रमा॒ः प्र प्र च॒न्द्रमा॑स्तिरते तिरते च॒न्द्रमा॒ः प्र प्र च॒न्द्रमा॑स्तिरते।
च॒न्द्रमा॑स्तिरते तिरते च॒न्द्रमा॑श्च॒न्द्रमा॑स्तिरते दी॒र्घं दी॒र्घं ति॑रते च॒न्द्रमा॑श्च॒न्द्रमा॑स्तिरते दी॒र्घम्।
ति॒र॒ते॒ दी॒र्घं दी॒र्घं ति॑रते तिरते दी॒र्घमायु॒रायु॑र्दी॒र्घं ति॑रते तिरते दी॒र्घमायु॑ः।
दी॒र्घमायु॒रायु॑र्दी॒र्घं दी॒र्घमायु॑ः। आयु॒रित्यायु॑ः॥
navo̍-navo bhavati bhavati̱ navo̍-navo̱ navo̍-navo bhavati̱ jāya̍māno̱ jāya̍māno bhavati̱ navo̍-navo̱ navo̍-navo bhavati̱ jāya̍mānaḥ | navo̍-nava̱ iti̱ nava̍ḥ-navaḥ |
bha̱va̱ti̱ jāya̍māno̱ jāya̍māno bhavati bhavati̱ jāya̍mā̱no 'hnā̱m ahnā̱ṁ jāya̍māno bhavati bhavati̱ jāya̍mā̱no 'hnā̍m |
jāya̍mā̱no 'hnā̱m ahnā̱ṁ jāya̍māno̱ jāya̍mā̱no 'hnā̍ṁ ke̱tuḥ ke̱tur ahnā̱ṁ jāya̍māno̱ jāya̍mā̱no 'hnā̍ṁ ke̱tuḥ |
ahnā̍ṁ ke̱tuḥ ke̱tur ahnā̱m ahnā̍ṁ ke̱tur u̱ṣasā̍m u̱ṣasā̍ṁ ke̱tur ahnā̱m ahnā̍ṁ ke̱tur u̱ṣasā̍m |
ke̱tur u̱ṣasā̍m u̱ṣasā̍ṁ ke̱tuḥ ke̱tur u̱ṣasā̍m ety ety u̱ṣasā̍ṁ ke̱tuḥ ke̱tur u̱ṣasā̍m eti |
u̱ṣasā̍m ety ety u̱ṣasā̍m u̱ṣasā̍m e̱ty agra̱m agra̍m ety u̱ṣasā̍m u̱ṣasā̍m e̱ty agra̍m |
e̱ty agra̱m agra̍m ety e̱ty agra̍m | agra̱m ity agra̍m ||
bhā̱gaṁ de̱vebhyo̍ de̱vebhyo̍ bhā̱gaṁ bhā̱gaṁ de̱vebhyo̱ vi vi de̱vebhyo̍ bhā̱gaṁ bhā̱gaṁ de̱vebhyo̱ vi |
de̱vebhyo̱ vi vi de̱vebhyo̍ de̱vebhyo̱ vi da̍dhāti dadhāti̱ vi de̱vebhyo̍ de̱vebhyo̱ vi da̍dhāti |
vi da̍dhāti dadhāti̱ vi vi da̍dhāty ā̱yann ā̱yan da̍dhāti̱ vi vi da̍dhāty ā̱yan |
da̱dhā̱ty ā̱yann ā̱yan da̍dhāti dadhāty ā̱yan pra prāyan da̍dhāti dadhāty ā̱yan pra |
ā̱yan pra prāyann ā̱yan pra ca̱ndramā̍ś ca̱ndramā̱ḥ prāyann ā̱yan pra ca̱ndramā̍ḥ | ā̱yann ity ā̱-yan |
pra ca̱ndramā̍ś ca̱ndramā̱ḥ pra pra ca̱ndramā̍s tirate tirate ca̱ndramā̱ḥ pra pra ca̱ndramā̍s tirate |
ca̱ndramā̍s tirate tirate ca̱ndramā̍ś ca̱ndramā̍s tirate dī̱rghaṁ dī̱rghaṁ ti̍rate ca̱ndramā̍ś ca̱ndramā̍s tirate dī̱rgham |
ti̱ra̱te̱ dī̱rghaṁ dī̱rghaṁ ti̍rate tirate dī̱rgham āyu̱r āyu̍r dī̱rghaṁ ti̍rate tirate dī̱rgham āyu̍ḥ |
dī̱rgham āyu̱r āyu̍r dī̱rghaṁ dī̱rgham āyu̍ḥ | āyu̱r ity āyu̍ḥ ||