RV-10-71-2-Ghana
Ṛgveda-Saṁhitā 10.71.2
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥२॥
saktu̍m iva̱ tita̍unā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci ||2||
Pada-Pāṭha
सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त । अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निऽहि॑ता । अधि॑ । वा॒चि ॥
saktu̍m-iva (1) | tita̍unā (2) | pu̱nanta̍ḥ (3) | yatra̍ (4) | dhīrā̍ḥ (5) | mana̍sā (6) | vāca̍m (7) | akra̍ta (8) |
atra̍ (1) | sakhā̍yaḥ (2) | sa̱khyāni̍ (3) | jā̱na̱te̱ (4) | bha̱drā (5) | e̱ṣā̱m (6) | la̱kṣmīḥ (7) | ni-hi̍tā (8) | adhi̍ (9) | vā̱ci (10) ||
Ghana-Pāṭha 1-2-2-1-1-2-3-3-2-1-1-2-3 | 2-3-3-2-2-3-4-4-3-2-2-3-4 | etc.
सक्तु॑मिव॒ तित॑उना॒ तित॑उना॒ सक्तु॑मिव॒ सक्तु॑मिव॒ तित॑उना पु॒नन्त॑ः पु॒नन्त॒स्तित॑उना॒ सक्तु॑मिव॒ सक्तु॑मिव॒ तित॑उना पु॒नन्त॑ः। सक्तु॑मि॒वेति॒ सक्तु॑म्ऽइव।
तित॑उना पु॒नन्त॑ः पु॒नन्त॒स्तित॑उना॒ तित॑उना पु॒नन्तो॒ यत्र॒ यत्र॑ पु॒नन्त॒स्तित॑उना॒ तित॑उना पु॒नन्तो॒ यत्र॑।
पु॒नन्तो॒ यत्र॒ यत्र॑ पु॒नन्त॑ः पु॒नन्तो॒ यत्र॒ धीरा॒ धीरा॒ यत्र॑ पु॒नन्त॑ः पु॒नन्तो॒ यत्र॒ धीरा॑।
यत्र॒ धीरा॒ धीरा॒ यत्र॒ यत्र॒ धीरा॒ मन॑सा॒ मन॑सा॒ धीरा॒ यत्र॒ यत्र॒ धीरा॒ मन॑सा।
धीरा॒ मन॑सा॒ मन॑सा॒ धीरा॒ धीरा॒ मन॑सा॒ वाचं॒ वाचं॒ मन॑सा॒ धीरा॒ धीरा॒ मन॑सा॒ वाच॑म्।
मन॑सा॒ वाचं॒ वाचं॒ मन॑सा॒ मन॑सा॒ वाच॒मक्र॒ताक्र॑त॒ वाचं॒ मन॑सा॒ मन॑सा॒ वाच॒मक्र॑त।
वाच॒मक्र॒ताक्र॑त॒ वाचं॒ वाच॒मक्र॑त। अक्र॑ते॒त्यक्र॑त॥
अत्रा॒ सखा॑य॒ः सखा॑यो॒ऽत्रात्रा॒ सखा॑यः स॒ख्यानि॑ स॒ख्यानि॒ सखा॑यो॒ऽत्रात्रा॒ सखा॑यः स॒ख्यानि॑।
सखा॑यः स॒ख्यानि॑ स॒ख्यानि॒ सखा॑य॒ः सखा॑यः स॒ख्यानि॑ जानते जानते स॒ख्यानि॒ सखा॑य॒ः सखा॑यः स॒ख्यानि॑ जानते।
स॒ख्यानि॑ जानते जानते स॒ख्यानि॑ स॒ख्यानि॑ जानते भ॒द्रा भ॒द्रा जा॑नते स॒ख्यानि॑ स॒ख्यानि॑ जानते भ॒द्रा।
जा॒न॒ते॒ भ॒द्रा भ॒द्रा जा॑नते जानते भ॒द्रैषा॑मेषां भ॒द्रा जा॑नते जानते भ॒द्रैषा॑म्।
भ॒द्रैषा॑मेषां भ॒द्रा भ॒द्रैषां॑ ल॒क्ष्मीर्ल॒क्ष्मीरे॑षां भ॒द्रा भ॒द्रैषां॑ ल॒क्ष्मीः।
ए॒षां॒ ल॒क्ष्मीर्ल॒क्ष्मीरे॑षामेषां ल॒क्ष्मीर्निहि॑ता॒ निहि॑ता ल॒क्ष्मीरे॑षामेषां ल॒क्ष्मीर्निहि॑ता।
ल॒क्ष्मीर्निहि॑ता॒ निहि॑ता ल॒क्ष्मीर्ल॒क्ष्मीर्निहि॒ताध्यधि॒ निहि॑ता ल॒क्ष्मीर्ल॒क्ष्मीर्निहि॒ताधि॑।
निहि॒ताध्यधि॒ निहि॑ता॒ निहि॒ताधि॑ वा॒चि वा॒च्यधि॒ निहि॑ता॒ निहि॒ताधि॑ वा॒चि। निहि॒तेति॒ निऽहि॑ता।
अधि॑ वा॒चि वा॒च्यध्यधि॑ वा॒चि। वा॒चीति॑ वा॒चि॥
saktu̍miva̱ tita̍unā̱ tita̍unā̱ saktu̍miva̱ saktu̍miva̱ tita̍unā pu̱nanta̍ḥ pu̱nanta̱s tita̍unā̱ saktu̍miva̱ saktu̍miva̱ tita̍unā pu̱nanta̍ḥ | saktu̍mi̱veti̱ saktu̍m-iva |
tita̍unā pu̱nanta̍ḥ pu̱nanta̱s tita̍unā̱ tita̍unā pu̱nanto̱ yatra̱ yatra̍ pu̱nanta̱s tita̍unā̱ tita̍unā pu̱nanto̱ yatra̍ |
pu̱nanto̱ yatra̱ yatra̍ pu̱nanta̍ḥ pu̱nanto̱ yatra̱ dhīrā̱ dhīrā̱ yatra̍ pu̱nanta̍ḥ pu̱nanto̱ yatra̱ dhīrā̍ |
yatra̱ dhīrā̱ dhīrā̱ yatra̱ yatra̱ dhīrā̱ mana̍sā̱ mana̍sā̱ dhīrā̱ yatra̱ yatra̱ dhīrā̱ mana̍sā |
dhīrā̱ mana̍sā̱ mana̍sā̱ dhīrā̱ dhīrā̱ mana̍sā̱ vāca̱ṁ vāca̱ṁ mana̍sā̱ dhīrā̱ dhīrā̱ mana̍sā̱ vāca̍m |
mana̍sā̱ vāca̱ṁ vāca̱m mana̍sā̱ mana̍sā̱ vāca̱m akra̱tākra̍ta̱ vāca̱ṁ mana̍sā̱ mana̍sā̱ vāca̱m akra̍ta |
vāca̱m akra̱tākra̍ta̱ vāca̱ṁ vāca̱m akra̍ta | akra̍te̱ty akra̍ta ||
atrā̱ sakhā̍ya̱ḥ sakhā̍yo̱ 'trātrā̱ sakhā̍yaḥ sa̱khyāni̍ sa̱khyāni̱ sakhā̍yo̱ 'trātrā̱ sakhā̍yaḥ sa̱khyāni̍ |
sakhā̍yaḥ sa̱khyāni̍ sa̱khyāni̱ sakhā̍ya̱ḥ sakhā̍yaḥ sa̱khyāni̍ jānate jānate sa̱khyāni̱ sakhā̍ya̱ḥ sakhā̍yaḥ sa̱khyāni̍ jānate |
sa̱khyāni̍ jānate jānate sa̱khyāni̍ sa̱khyāni̍ jānate bha̱drā bha̱drā jā̍nate sa̱khyāni̍ sa̱khyāni̍ jānate bha̱drā |
jā̱na̱te̱ bha̱drā bha̱drā jā̍nate jānate bha̱draiṣā̍m eṣāṁ bha̱drā jā̍nate jānate bha̱draiṣā̍m |
bha̱draiṣā̍m eṣāṁ bha̱drā bha̱draiṣā̍ṁ la̱kṣmīr la̱kṣmīr e̍ṣāṁ bha̱drā bha̱draiṣā̍ṁ la̱kṣmīḥ |
e̱ṣā̱ṁ la̱kṣmīr la̱kṣmīr e̍ṣām eṣāṁ la̱kṣmīr nihi̍tā̱ nihi̍tā la̱kṣmīr e̍ṣām eṣāṁ la̱kṣmīr nihi̍tā |
la̱kṣmīr nihi̍tā̱ nihi̍tā la̱kṣmīr la̱kṣmīr nihi̱tādhy adhi̱ nihi̍tā la̱kṣmīr la̱kṣmīr nihi̱tādhi̍ |
nihi̱tādhy adhi̱ nihi̍tā̱ nihi̱tādhi̍ vā̱ci vā̱cy adhi̱ nihi̍tā̱ nihi̱tādhi̍ vā̱ci | nihi̱teti̱ ni-hi̍tā |
adhi̍ vā̱ci vā̱cy adhy adhi̍ vā̱ci | vā̱cīti̍ vā̱ci ||