Search bhajans bhajanmala.com/
Even Swamiji’s compositions are filled with invaluable lessons. Some bhajans are purely to glorify the Lord; some bhajans impart spiritual lessons in addition to glorifying Him; some bhajans incorporate the discussion between the devotee and the Lord along with glorifying Him and there are some bhajans which can be sung easily in any language. In addition, Swamiji has composed bhajans in vernacular languages such as Tamil, Hindi etc. Some bhajans are in the form of mantras. If such bhajans are repeatedly sung, the devotee’s bond with the Supreme Lord strengthens.
In these present days too, many poets, erudite scholars and devotees discuss His transcendental deeds. My mother, Jayalakshmi mata, has written many songs glorifying this Lord. Some of her poetic compositions were found; many could not be traced. Her compositions were in simple Kannada, the language that is commonly understood by village folks. She would sing for Krishna. Krishna would perhaps be visible to her! When I was an infant, she would carry me and then sing her compositions on Krishna. Only those compositions, which she would sing during my childhood, remain in my memory and I have made them available to you all. Who knows whether she saw the Lord in her son? Who knows the extent of darshan she had of the Lord? She was a divine Yogini. To me, she was a Guru. To her, I offer obeisance. She could witness the Lord’s childhood activities within her mind and with this she would be ecstatic.
ID: 237
ragam yaman kalyāṇi
talam ādi
deity dattā
composer Śrī Ganapathy Sachchidananda Swāmijī
compositionLanguage hindī
rāga : yamankalyāṇi
tāḷa : ādi
pallavi :
datta nām kā kar kē sumiran
datta kr̥pā ham pāyēṅgē
datta dēv kī kar tē pūjan
nit din samay bitāyēṅgē
caraṇaṁ :
datta kī pāvan caraṇ kō chūkar
durguṇ sab kō tyāgēṅgē
palpal harpal hamsab mil kar
datta kī mahimā gāyēṅgē ...1
caraṇ mē tērē tīrath sārē
ārati tērē utārēṅgē
janam janam kī daiv hamāri
saccidānand kō samajhēṅgē ...2
ID: 73
ragam kalyāṇi
talam ādi
deity dattā
compositionLanguage hindī
composer Śrī Ganapathy Sachchidananda Swāmijī
pallavi :
datt kē guṇ tum gāvo bhāyī
datt kē guṇ tum gāvo
apanī śraddhā baḍhāvō bhāī
apanī śraddhā baḍhāvō
caraṇaṁ :
guru kī bāṇī sun lō antar malin miṭāvō
ahaṅkār kō tyāgō bhāyī
mātā pitā prati śraddhā baḍhāvō ...1
guru kī bāṇī sun lō ālas guṇ kō tyāgō
dharma nirat ban jāvo bhāyī
kārya kāj prati śraddhā baḍhāvō ...2
guru kī bāṇī sun lō jñān kī tr̥ṣṇā baḍhāvō
antar timir haṭāvō bhāyī
vēd purāṇ pē śraddhā baḍhāvō ...3
guru kī bāṇī sun lō samsār sukh kō tyāgō
ātma jñān kō khōjō bhāyī
saccidānand par śraddhā baḍhāvō ...4
ragam vācaspati
talam ādi
deity dattā
pallavi :
datta! suguṇā! gataguṇa! saguṇā!
śaraṇaṁ karuṇā prāṇā!
anupallavi:
pracakati yā tvayi kila bhā
diśa diśa tāṁ mayi kr̥payā
caraṇaṁ :
trijagati gāḍhaṁ samatā mahitaṁ
jñānaṁ vipulaṁ vitarasi nūnaṁ
kaṇa kaṇa gāṁ mati mati gāṁ
citamucitāṁ gamayasi tāṁ ....1
hariharabhāvaṁ vidhitā mapi tāṁ
nityaṁ bhajasē bahukaradhārin
tata iha māṁ vara garimā
tava sacidānandayati ....2
guru ēk dīp hai
ragam hēmavati
talam ādi
deity guru
compositionLanguage hindī
pallavi:
guru ēk dīp hai
divya dhām dikhāyē
caraṇaṁ:
guru ēk prīt hai
brahma sē milāyē …1
guru saṅg satya hai
sab vēd gāyē …2
guru sarvarūp hai
datta prabhu pāyē …3
ānandalahari hāḍirella
ragam śaṅkarābharaṇaṁ
talam ādi
deity guru
pallavi :
ānandalahari hāḍirella
namma satyāvatuṅgara mātinella
caraṇaṁ :
tējōvantarivaru tējōpālarivaru
tējasvi ivaru tējōvantarivaru ...1
bhajanapālarivaru vēdapālarivaru
tyāgaśīlarivaru tyāgavantarivaru ...2
satyavanta satya dharma satyapālarivaru
jñānavanta jñānapāla jñānaśūrarivaru ...3
gītalōla gītagamya gītaguṇarivaru
bhaktilōla jñānapuruṣa jñānavantarivaru ...4
gaṇahoma priyaru gaṇanādhapālaru
sarvapālarivaru sarvavantarivaru ...5
huṭṭidāga bhasmadhāri tējōvantarivaru
hasanmukha hasanpāla dēvādidēva ...6
kanakapuri kāḍinalli jayalakṣmi putraru
nāṭyalōla nāṭyananda saccidānandarivaru ...7
ragam miśrakhamās
talam ādi
deity guru
pallavi :
ham sab hai tērē baccē svāmi
tūhai hamārādātā svāmīnāthā
saṅg sadātum hamārē rehanā
tūhai hamāra vidhātā svāmīnāthā
anupallavi :
svāmīnāthā saccidānandā
jayagurunāthā saccidānandā
caraṇaṁ :
jīvan bhar karū sumiran tērā
ghaḍi ghaḍi pal pal nām lū tērā
var dē aisā dātā svāmīnāthā
svāmīnāthā saccidānanda
jayagurunāthā saccidānanda ...1
tuhai tū bas tūhītū
tūhītū hai sab kuch mērā
tujh bin kuch nā bhātā svāmīnāthā
svāmīnāthā saccidānanda
jayagurunāthā saccidānanda ...2
tūhī vēdā tūhī purāṇā - tūhī bhakti tūhī jñāna
tūhī rāma tūhī kr̥ṣṇa - tūhī viṣṇu tūhī brahma
tūhi mahēśā tūhi gaṇēśā - tūhī bhavānī tū jagadīśā
bār bār avatār tū lēkar
sabakō rāh dikhāyā svāmīnāthā ...3
dhanyahai vō jisnē tujhē pāyā
kahē kumār bhaj saccidānanda
tērē saṅg mē rah kar svāmī
mainē sab kuch pāyā svāmīnāthā ...4
āj ke śubhadin ham karē ar paṇ
tērē caraṇ mē apanā jīvan
hamāri āyubhi lag jāye tujh kō
tērā maṅgaḷ dās hai gātā svāmīnāthā ...5
tujh mē svāmī tīrath sārē
lagatē hō tum sab sē pyārē
sāth hamē bhī lēcal apanē
jahā bhi tūhai jātā svāmīnāthā ...6
ragam malahari
talam ādi
deity gaṇapati
(gaṇapati mantra kīrtana -3)
pallavi:
gaurīsuta vina tādharaṇā
śubha mati māpaya sādaraṇā
gaṇapati gaṇapati gaṇapati dēvā
gaṇapati gaṇapati gaṇapati dēvā
caraṇaṁ:
vaktāraṁ śrōtāraṁ
dātāraṁ sandhātāraṁ
mantramayā saṁ rakṣasi mā
cintāmaṇi gaṇa pati dēvā ...1
śiṣya manūcā naṁ dēvā
rakṣasi mūlā dhārēśā
śakti traya nuta vighnēśa
saccidānandā-dvaya rūpā ...2
ID: 1173
deity śiva
ragam amr̥tavarṣiṇi
talam ādi
pallavi:
abhayaṁ kuru mā mabhaya śiva
amr̥taṁ kuru mā mamr̥ta śiva
caraṇaṁ:
agadaṁ kuru mā magada śiva
ajaraṁ kuru mā majara śiva
amalaṁ kuru mā mamala śiva
adhikaṁ kuru mā madhika śiva ...1
sabalaṁ kuru māṁ sabala śiva
sadhanaṁ kuru māṁ sadhana śiva
sajayaṁ kuru māṁ sajaya śiva
saphalaṁ kuru māṁ saphala śiva ...2
kalpē kalpē sthira rūpō
na hi tvadanyaḥ kō pyasti
tasmānmāmapi mr̥ti rahitaṁ
kuru kuru sacidānanda śiva ...3
ID: 1291
talam ādi
deity śiva
ragam cakravākaṁ
(madhyamaśr̥ti)
pallavi:
śambhō śambhō gaṅgā sāṅgā
dagdhānaṅgā ambā sāṅgā
caraṇaṁ:
ēhi dhīrā īhā dūrā
pāhi vīrā bhāvā dhārā ...1
nijabhā bhāsvad yōgānandat
sadbhaktāḷīcakravākā ...2
sarvātītā sarvōpētā
sarvōnnītā sacidānandā ...3
ID: 2227
ragam sarasāṅgi
talam ādi
deity śiva
umā mahēśvara! ōṅkārā!
ramā ramāśaya san̄cārā!
ardhasatīśvara! amarēśā!
baddha vimōcana sandēśā!
śuddhabrahma svākāśā!
uddhara mā miha paramēśā! ...1
hara! pāpaṁ hara śiva sadayā!
bhava! cittē bhava praḷayarayā!
śiva! hē śivatara! śivāpriyā!
mr̥ḍa! mē hr̥dayaṁ tvaṁ mr̥ḍaya! ...2
pan̄cākṣara japa suprītā!
pan̄cānana! tvaṁ jagatpitā!
pan̄caprāṇā-nāṁ pātā!
saccidānandā! sandhātā! ...3
ID: 1182
ragam abhōgi
talam ādi
deity śiva
pallavi :
sundara sundara śivā śivā
karuṇābandhura śivā śivā
caraṇaṁ :
jagadabhi rāmā śivāśivā
vigaḷita bhēdā śivāśivā
madana manōhara śivāśivā
mr̥dula vilāsā śivāśivā ...1
mama jananāntarasakhā śivā
nija rūpāyita sukhā śivā
karuṇā rūpa spandā śivā
giriśā saccidānandā śivā ...2
ID: 1172
ragam sāramati
talam ādi
deity śiva
pallavi :
jyōtirliṅgākārā dvādaśa rūpā paramaśivā
jñānākārā kālākārā nirvikārā śivāśivā
caraṇaṁ :
tārānāyaka jāḍya nivāraka
bhiṣagasi mr̥tyun̄jayā jaya
kṣayavr̥ddhibhyāṁ sōmīyābhyāṁ
trijagadbhu ktipradā jayā ...1
saurāṣṭra dēśē prabhāsatīrthē
sōmēśvara hē jayā jaya
manassamādhi pradāna dakṣā
sacidānandā jayā jaya ..2
ID: 1296
ragam hamsanādaṁ
talam ādi
deity śiva
pallavi :
jyōtirliṅgākārā dvādaśa rūpā paramaśivā
jñānākārā kālākārā nirvikārā śivāśivā
caraṇaṁ :
gaṇēśa pakṣā nama ōṁ
kumāra śikṣā nama ōṁ
bhramarasatīśā nama ōṁ
kraun̄canagasthā nama ōṁ ...1
śrīgirivāsā namaōṁ
mallīkārjuna namaōṁ
śāśvata jyōtī nama ōṁ
sacidānandā nama ōṁ ...2
ID: 1297
ragam hindōḷa
talam ādi
deity śiva
pallavi :
jyōtirliṅgākārā
dvādaśa rūpā paramaśivā
jñānākārā kālākārā
nirvikārā śivāśivā
caraṇaṁ :
nr̥pē candrasēnē
manāk sānukampa !
ahō gōpabālē
anantānurāga ! …1
mahākāḷikēśa !
mahākāla liṅga !
avantīpurē svāmin
saccidānanda saṅga ! …2
ragam śrīran̄jani
talam ādi (tisranaḍa)
deity śiva
pallavi :
nāgabhūṣā! nādatōṣā!
naṭitarōṣā! namakabhāṣā!
caraṇaṁ :
tripura nāśā! dhīmahi tvāṁ
tripuṭipāśā ttrāhi dhīśa!
garaḷakaṇṭhā! gānalōlā!
kaluṣa jālaṁ kṣāḷayēśa! ...1
dvivada carmōpātta vastrā!
vikaṭa māyādhvamsa śastra!
tridiva gaṅgōllāsi śīrṣā!
tribhuva nīkā - ruṇya varṣā! ...2
lulita jūrtē! liṅgamūrtē!
lalita kīrtē! lāsya pūrtē!
niṭala dr̥ṣṭi dhvastamōhā!
nibiḍa saccidānanda dēhā! ...3
talam ādi
deity śiva
ragam yōgini
pallavi :
vandē śivaṁ gaurīdhavaṁ
gaurīdhavaṁ vandē śivaṁ
caraṇaṁ :
ghōra maghōraṁ ghōrāghōraṁ
ghōrādghōraṁ haramīḍē
śānta maśāntaṁ śāntāśāntaṁ
śāntācchāntaṁ śivamīḍē ...1
sarvaṁ śarvaṁ kharva makharvaṁ
durgaṁ bhargaṁ mārgamamārgaṁ
tyrakṣaṁ dakṣaṁ rūkṣamarūkṣaṁ
caṇḍaṁ śauṇḍaṁ khaṇḍamakhaṇḍaṁ ...2
rudra rūpa muttamaṁ - rōdana pramārjanaṁ
bhadra rūpa munnataṁ - bhavyasampadārjanaṁ
mudritādrijātanuṁ - mōhajāla varjanaṁ
sacidānandarūpiṇaṁ - sarvapāpa bharjanaṁ ...3
ragam kāmavardhini
talam khaṇḍanaḍa
deity śiva
pallavi:
nirguṇame nī guṇamu kāgā ō śiva
endukayyā ī tataṅgamantā ?
antayu nīvai uṇḍagā ō śiva
endukayyā tōlubommalāṭa ?
anupallavi:
niṅgi nippu nīru nēla gāli nīvu
endukayyā nīku abhiṣēkamu ?
jīvulanu puṭṭin̄ci pōṣin̄cu nāthuḍavu
endukayyā nīku naivēdyamu?
nēnu nīvāḍanani ninnu nālōgani
kanuvippu kaligin̄cuṭakunēmō!
marmamul delpuṭaku
mudamunandicuṭaku
triguṇamul dāṭin̄cuṭakunēmō !
caraṇaṁ:
kān̄cīpurammuna kailāsanāthuḍa !
śrīraṅgamandunna jambunātha !
aruṇācalēśvara! agni svarūpa !
kāḷahastīśvara! vāyuliṅga !
cidambarēśvara! ānanda naṭarāja!
pan̄cabhūtēśuḍavu nīvē kadā !
sthūlamu nīvai sūkṣmamu nīvai
kāraṇamu nīvai unnāvugā
āpadalu tolagin̄ci arivargamul dunimi
saccidānandammu nandīyavā!
ragam ānandabhairavivale
talam ādi
deity śiva
pallavi :
namaḥ pārvatī patayē harahara
mahā dēva śambhō mahā dēva śambhō
caraṇaṁ:
hālāhalanē jvālāmukhanē
phālanētrane kapāladharanē ...1
ḍhakkāḍamaruga ḍiṇḍimalōcana
śūlapāṇi ḍamaruganātha ...2
gajacarmāmbara kāmitadātā
bhasmavilōla bhavabhayanāśana ...3
nandi vāhana nāga bhūṣaṇa
śvēta ambara śūlapāṇi ...4
saccidānandā ātmavāsi
īśapatīśā nirmalacarita ...5
ID: 1048
ragam śaṅkarābharaṇaṁ
talam ādi
deity hanumān
pallavi:
hanumanta balavanta calavanta yaśavanta
guṇavanta mahasanta jayavanta śubhacinta
caraṇaṁ:
brahma tēja kapirāja surabhāja rāmabhuja
duṣṭanāśa bhaktavaśa viśvēśa rāmēśa ...1
mahāvīra raṇadhīra gambhīra mahāśūra
śubhasāra duḥkhadūra guṇadhīra karuṇākara ...2
pan̄cānana sandhānana gandhamādana kiraṇānana
viśvarūpa virūpākṣa uṣṭravāhana dhyānanirata ...3
an̄jananda ānanda vāyukanda dēvavandya
abhayananda sētubandha rāmananda saccidananda ...4
ID: 1019
hanumā māruti ān̄janēyā (telugu)
ragam mōhana
talam ādi
deity hanumān
compositionLanguage telugu
pallavi :
hanumā! māruti! ān̄janēyā!
kapivara! raghuvara padadāsā!
caraṇaṁ :
hariharulokaṭai saṅkalpin̄caga
bhuvi molacina surabhūruhamā!
suravarulandara gāvaga hariharu
liddaru dālcina astrammā! ...1
dēvatalandaru tama tama śaktula
okacō dācina bhūgr̥hamā!
munulaku cūpaga brahmayonarcina
bhakti jñānammula bommā! ...2
raghupati kīriti mullōkālaku
cāṭaga neguru patākammā
nādōpāsana yan̄cula veligeḍu
sacidānandapu dīpammā! ...3
ID: 1102
ragam śaṅkarābharaṇaṁ
talam ēka (miśranaḍa)
deity hanumān
pallavi :
ān̄janēyā! gativi nīvē
jayamu śubhamula nīvayā!
caraṇaṁ :
amma duḥkhamu bāpināvu
ayya bāsaṭa nilacināvu
jāti kantaku prāṇadānamu
cēsi san̄jīvanuḍavaitivi ...1
śaktimūrtivi nīve yainanu
dāni garikeganaina talapavu
dāni nitarulu kōri pogaḍina
dāni phalamunu vāri kittuvu ...2
kāntivēgamu nandu koniyū
vidyalimmani veṇṭabaḍitivi
hariharātmata nandikoniyu
sarva sēvaka padavi nuṇṭivi ...3
bhava samudramu dāṭi vēsiyu
mammu bōṭula maruvavaitivi
ninnu kontē kolacucunnanu
sacidanandamuliccu cuṇṭivi ...4
ID: 1030
ragam dēś
talam ādi (tisranaḍa)
deity hanumān
compositionLanguage hindī
composer Śrī Ganapathy Sachchidananda Swāmijī
pallavi :
kōṭi sūrya tēja mārutī
utārēm̐ mil kē tērī āratī
caraṇaṁ :
pārijāt taruvar kē
mūl mēm̐ tū vās karē
tērē dil mēm̐ siyārām
mērē dil mēm̐ tū basē ...1
rāmāyaṇ mēm̐ tērā
mukhya pātra darśāyē
cālīsā pāṭh sē
ātma tattv mil jāyē ...2
rāmabāṇ rōkanē mēm̐
tū hī sakṣam hai
rām aur tērē man kī
bhāvnā ēk hai ...3
tērē madhur gāyan sē
patthar bhī pighal gayē
nārad aur tumbur bhī
tērē bhakta ban gayē ...4
nau vidhān bhakti mēm̐
tujh samān kaun hai
saccidānand pūrṇarūp
tū virājamān hai ...5
ID: 981
ragam cārukēśi
talam ēka (miśranaḍa)
deity hanumān
pallavi :
pavana nandana! sundara!
pāhi pāhi parātpara!
caraṇaṁ :
bāladōṣaṁ bhūtabādhāṁ
bāliśatvaṁ nāśaya
bālasūrya grāhakastvaṁ
buddhiśaktiṁ mē diśa ...1
rāma sēvānirata vīra!
rāma nāma parāyaṇa!
janakatanayā duḥkhahārin
sacidānandaṁ prāpaya ...2
ID: 8141
deity viṣṇu
composition Language samskr̥taṁ
pallavi:
pr̥thvī dharānanta śrī bhū varāhā
sanvitsvarūpā śrī bhū varāhā
dōrvīrya vikramā śrī bhū varāhā
garvitāsura māra śrī bhū varāhā
caraṇaṁ :
kīrtitākhila tīrtha krōḍānanā
tarkitāgama jāla vēdāvanā
tr̥pta cittāvadhē saccidghanā
saccidānanda śrīgurubhāvanā
ID: 8151
ragam varaṁ
deity viṣṇu
compositionLanguage samskr̥taṁ
composer Śrī Datta Vijayānanda Tīrtha Swāmījī
śrīvarāha mahaṁ bhajē
bhū varāha maharniśaṁ
caraṇaṁ:
varavaraṁ jayaśubhakaraṁ
paramaśiva sakhamakṣaraṁ
khura tr̥ṇīkr̥ta sāgaraṁ
suramuni stuta śrīkhuraṁ…1
racita dharaṇī rakṣaṇaṁ
sūcitākhila tāraṇaṁ
san̄citādi nivāraṇaṁ
saccidānandāpaṇaṁ…2
ID: 8155
ragam kalyāṇi
talam ādi (tisranaḍa)
deity viṣṇu
composer Śrī Ganapathy Sachchidananda Swāmijī
composition Language english
Refrain:
Sarvam khalvidam Brahma
If you can be… you can see
Sub-refrain:
Guru bless me with Tattvamasi
Only then… I can see
Stanza-1:
Faith ‘n’ surrender is Pranipaata
Spiritual urge is Pariprashna
With these qualities do Seva
Krishna will see your Bhakti Shraddha
Stanza-2:
Krishna is Brahma-Vishnu-Shiva
Krishna is Mata-Pita, Bandhu, Sakha
Krishna guides us in Dharma-Karma
Krishna is the only key to Moksha
Stanza-3:
Follow Krishna always sincerely
In thought, word, deed meticulously
Krishna is the inner light in me
Omniscient, Infinite, Sachchidananda Sea
ragam dharmavati
talam ādi
deity viṣṇu
composer Jayalakṣmi Māta
pallavi :
gōvinda jai jai gōpāla jai
rādhāramaṇa jaya rāma kr̥ṣṇa jai
caraṇaṁ :
viśāla rūpa jai viśvarakṣa jai
dāmōdarā jai rādhākr̥ṣṇa jai ...1
dharaṇīndra prabhu jai padmanābha jai
ramaṇīya mōhana kr̥ṣṇa hari jai ...2
jai jai kr̥ṣṇa jaya hari kr̥ṣṇa
mana mōhana jai śrīdhara jai ...3
jai jagadīśa jaya mr̥dubhāṣā
saccidānandā narasimha jai ...4
ragam vāsanti
talam ādi
deity viṣṇu
composer Jayalakṣmi Māta
tōrabandha kr̥ti
pallavi :
ananta śayana āpadbāndhava āśritajana pālā
nanda nandana navanītacōra iralāre ninnagali
caraṇaṁ :
tanu mana ninnadu, nannadu embudu nīnē togō
śakaṭa śikṣaka sūtra nāṭaka br̥ndāvana gōpā ...1
yayāti rakṣaka yama nirdēśaka śrīgōpāla
nārāyaṇa hari nambide ninnanu manasali nī bā ...2
āpadrakṣaka ānandadāyaka gōpījana lōlā
saccidānandane lakṣmīramaṇane jayavē jaya jayavu ...3
ID: 657
ragam cārukēśi
talam ādi
deity dēvī
pallavi :
ādiśakti paramēśvari durgē
rakṣisu nammanu tāyē
caraṇaṁ :
cen̄culakṣmi narasimhana rāṇi
sirisampadavanu nīḍemage ...1
sītā māte ātmārāmaḷe
nammaya kaṣṭava pariharisu ...2
parvatarājana putri pārvati
pāru māḍu nammaya duḥkha ...3
brahmana manasina vāṇī dēvī
nīgisu bēga namma avidye ...4
saccidānandini nava durgē
ānanda cendava koḍu namage ...5
ID: 359
ragam sindhubhairavi
talam ādi
deity dēvī
pallavi :
śrīmātā mānini mahēśvari
nambide-namma saccidānandini
caraṇaṁ :
sarvamāye janani
jagadīśvari lalite
jayavanu hēḷuve māte
abhayavanu koḍu tāye ...1
sakalage nī tāyi
sr̥ṣṭige brahmāṇi
jaya jayavu śrī lalitā
mātege jayavu .... mātege jayavu ...2
śrī
mātā
mānini
mahēśvari
nambi denamma
sacci dānandini
sarvamāyegajanani
ja ga dī śvari la li te
jayavanu hēḷuve māte
abhayavakoḍu tāye
sakalage nī tāyi
sr̥ṣṭige brahmāṇi
jayajayavu
śrī lalitā
mātege
jaya
vu
ID: 305
ragam yaman kalyāṇi
deity dēvī
talam khaṇḍanaḍa
composer Śrī Ganapathy Sachchidananda Swāmijī
compositionLanguage hindī
pallavi:
jai dēvī durgā - jai ṣērāvālī
jai dēvī mātā - jai bhadrakālī
jai śāradā mām̐ - jai mahālakṣmī
jagadamba māī rājarājēśvarī
caraṇ:
agnimaṇḍal sē - tū ubharāī
tārōṁ mē - sūraj mē - kānti tērī
pr̥thvi mē - jala mē - āg mē tūhī
prāṇavāyu tū hī vyōmakēśī ...1
piṇḍāṇḍ brahmāṇḍ tū nē banāī
sr̥ṣṭi carācar tū hī gaurī
icchā - jñān - kriyā śakti tū hī
anaghāmba māī rājarājēśvarī ...2
śōṣaṇ hārī - pōṣaṇ kārī
jīvan sam̐vām̐rī durgilakṣmī
satkarm duṣkarm kī tū sākṣī
kalimal miṭāō mīnākṣī ...3
jayalakṣmī dēvi! tū hī parāśakti
kāśī viśālākṣī tū hī śivānī
mātā sarasvatī - sujñān dāyī
caṇḍī - cāmuṇḍī - śaktidurgī ...4
vēdamantr karatē - tērā varṇan
harihar brahmā - karatē sēvan
dēvarṣigaṇ gātē - tērā kīrtan
aṣṭa dik pālak - karatē naman ...5
yantr - mantr - tantr - tū hī bhavānī
śrīcakr - ṣaṭcakr - tū hi kuṇḍalinī
svar varṇ dēvī - śrī rāgarāgiṇī
ardhanārīśvarī - śrutilay rūpiṇī ...6
kēyūr - campak - padma - mandār
tarasatē karanē - tujhakō siṅgār
maṇimay - māṇiky - muktāhār
cāhatē karanē - tērā alaṅkār ...7
vaisē tō durgam - durlabh tū māī
bhakti kē vaś mē - jhaṭ sē ājātī
tāmas vināśī - satvaguṇ sāthī
ṣaṭ vairi nāśī - jvālāmukhī ...8
jai saptamātr̥kā - jai vanadurgā
aṣṭādaśa śakti - navadurgā
vaiṣṇavī virajā kāmākhyā
vindhyādēvī saccidānanda ...9
ragam harikāmbhōji
talam ādi
deity dēvī
pallavi:
jagamula nēlē tallivi nīvu
jagannāthasōdarivīvu
jalajāyata nētrivi nīvu
jayamula nīvē jayalakṣmī
anupallavi:
abhayamu nimmū māyammā
aṇuvaṇuvū nī koluvu gadammā
caraṇaṁ:
andaramū ninu ārādhintumu
ādaramuna mā ārti dīrpumā
aṇḍavu nīvai alarucuṇḍagā
andunu kōrika lanniyu māku …1
"īṁ" padavēdyavu īśamanōhari
ī nā ullamu ika nī yillai
impulu nimpucu ilapai pan̄cuta
endunu sacidā-nandamula …2
śrīśaila bhramarāmbā
ragam rāmapriya
talam ādi
deity dēvī
aṣṭādaśa śaktipīṭha kīrtana
pallavi :
śrīśaila bhramarāmbā
māṁ pāyāt priyasāmbā
caraṇaṁ :
harimāyā jitamāyā
śrutigēyā śivajāyā
mr̥duśīlā natapālā
śubhalīlā dhr̥taśūlā....1
śrīśaila sthira bhūṣā
mallīśa priyayōṣā
sarvajagat cayavēṣā
sacidānandōnmēṣā....2
ragam kharaharapriya
talam ādi
deity dēvī
pallavi:
sā lakṣmī ssā durgā
sā māṁ pāyāt durgīlakṣmī
caraṇaṁ:
durgamāsura dhvamsakāriṇī
durgati vyathā dōṣahāriṇī
bharga vallabhā bhavya vibhramā
nirgatākhila dvaitasambhramā ...1
lakṣmīrēṣā śaśibhūṣā sajjana sampatkara tōṣā
saumyā sundaratara vēṣā
jñānāsaṅga dvaya pōṣā ...2
himsanaṁ naśyati - saumyatā varthatē
śrīśca jñānaṁ tathā - yadbalāt jr̥mbhatē ...3
yatpadāṁ bhōjayō - rbhāvanā pāvanā
saccidānandadā - durgi lakṣmīriyaṁ ...4
ID: 1843
ragam rāgamālika
talam ādi
deity tatva
pallavi:(kīravāṇi)
gītāsāraṁ śr̥ṇuta sadā
manasi vikāsaṁ vahatamudā
kāmaṁ krōdhaṁ tyajata hr̥dā
bhūyāt sanvit parasukhadā
Always listen to the essence of the Gita. It makes the mind blossom. Alleviate desire and anger. Blessed by this message, remain in bliss.
「バガヴァッド・ギーター」の教えに常に耳を傾けなさい。 それはマインド(意思)を開花させ、欲望と怒りを和らげる。 このメッセージに祝福され、至福の中にとどまりなさい。
caraṇaṁ:
viṣāda yōgāt pārthēna
bhaṇitaṁ kin̄cinmōha dhiyā
taṁ sandigdhaṁ mōcayituṁ
gītāśāstraṁ gītamidaṁ ...1
Besotted with grief, Arjuna spoke like one deluded. To destroy his dilemma, this song of God, the Gita, sprang forth.
アルジュナは悲しみに打ちひしがれて、まるで妄言のように語った。 彼のジレンマ(葛藤)を解消するために、この神の歌「ギーター」が生まれた。
sāṅkhyaṁ jñānaṁ jānīhi
śaraṇāgati patha mavāpnuhi
ātma nitya ssarvagatō
nainaṁ kin̄cit klēdayati ...2
Know that Sankhya is Truth. Follow the path of surrender. Soul is eternal and all-pervasive. It is changeless and indestructible.
サーンキャ哲学が真理であることを知りなさい。 神に従順し、霊性の道を辿りなさい。 魂は永遠であり、遍在している。 それは不変であり、破壊することはできない。
(mōhana)
phalēṣu saktiṁ maiva kuru
kāryaṁ karma tu samācara
karmābaddhaḥ paramēti
karmaṇi saṅgaḥ pātayati ...3
Avoid anticipating the fruits of action. Do what you must do. Being desire-free brings Liberation. Attachment to action acts against you.
行為の見返りを期待しないように。やらなければならないことをやりなさい。 欲望を持たないことが、解放をもたらす。 行為への執着は、あなたにとって不利に働く。
karmākarma vikarmatvaṁ
cintaya cātmani karmagatiṁ
nāsti jñānasamaṁ lōkē
tyaja cāhaṅkr̥ti miha dēhē ...4
Know right action from wrong action. None lives with no action. Know that Knowledge is supreme. Abandon ego. Know that body is not you.
正しい行為と、間違った行為を知りなさい。 行為をなさない人間はいない。 知識が至高であることを知りなさい。エゴを捨てなさい。 肉体は自分ではないことを知りなさい。
(kāpi)
vaha samabuddhiṁ sarvatra
bhava samadarśī tvaṁ hi sakhē
yōnanuraktō na dvēṣṭi
yōgī yōgaṁ jānāti ...5
Everything is the same. See things that way. Ever be even-minded. Have no affinity. Have no aversion. Accept whatever comes. That is Yoga.
万物はすべてが平等である。 物事をそう見なさい。 平常心でいなさい。 物欲を持たないこと。 嫌悪感を持たないこと。 何が来ても受け入れる。 それがヨーガである。
mitraṁ tava tē śatrurapi
tvamēva nānyō janturayi!
yuktastvaṁ bhava cēṣṭāsu
āhārādiṣu vividhāsu ...6
You are your own friend. You are your own foe. You have no enemy other than yourself. Be good in behavior. Avoid too much food, sleep, and fun.
あなたは、あなた自身の友人である。 あなたは、あなた自身の敵である。 あなたには、自分以外の敵はいない。 品行方正でありなさい。 食事、睡眠の取りすぎ、享楽にふけるのを避けなさい。
(kalyāṇi)
anātmarūpā maṣṭavidhāṁ
prakr̥ti mavidyāṁ jānīhi
jīva ssaiva hi paramātmā
yasmin prōtaṁ sarvamidaṁ ...7
Nature, not Self, has eight forms; earth, water, fire, air, space, mind, intellect, and ego. Prakriti (Nature) is ignorance. It is not the Soul. The Supreme Self sustains Creation.
プラクリティ(物質の原理)は、自己ではありません。プラクリティには、地、水、火、風、空、意思、知性、自我の8つの姿がある。 プラクリティは無知である。それは魂ではない。至高の自己が創造を支えています。
akṣara para vara puruṣaṁ taṁ
dhyāyan prētō yāti paraṁ
tata stamēva dhyāyan tvaṁ
kālaṁ yāpaya naśyantaṁ ...8
In the last breath, mediate on Purusha, to attain Liberation. He is imperishable. Spend lifetime in contemplation. Wasting time, wastes life.
最後のひと呼吸でプルシャ(精神の原理)を瞑想し、解脱を得なさい。 プルシャは不滅である。 生涯を観照に費やしなさい。 時間を無駄にすることは、人生を無駄にすることである。
(hindōḷa)
sarvaṁ brahmārpaṇa buddhyā
karma kriyatāṁ samabuddhyā
bhaktyā dattaṁ patramapi
phalamapi tēna svīkriyatē ...9
Surrender everything to Brahman, the Supreme Spirit. Offer with pure devotion, a leaf, fruit, flower, or water. God accepts it with and joy.
至高の主ブラフマンにすべてを委ねなさい。 純粋な献身をもって、葉、果実、花、あるいは水を捧げなさい。 神はそれを喜びを持って受け入れてくださる。
yatra vibhūti śśrī yuktā
yatra vibhūti ssattvayutā
tatra tamīśaṁ paśyantaṁ
nērṣyā dvēṣau sajjētē ...10
See God in affluence, magnificence, radiance, and intelligence. Satva Guna is godly, never touched by jealousy, greed, or hatred.
豊かさ、壮大さ、輝き、知性の中に神を見よ。 サットヴァ(純質)は神的属性であり、嫉妬、貪欲、憎悪の入り込む余地はない。
(amr̥tavarṣiṇi)
kālastasya mahān rūpō
lōkān sarvān saṅgrasati
bhaktyā bhagavadrūpaṁ taṁ
prabhavati lōka ssandraṣṭuṁ ...11
God manifests as Time, the Destroyer, devouring everything. Those of pure devotion alone see Him in this Cosmic Form.
神は破壊者である時間として現れ、すべてを食い尽くす。 純粋で信心深い者だけが、この宇宙の姿としての神を見ることができる。
bhakti stasmin ratirūpā
saiva hi bhaktōddharaṇacaṇā
bhāvaṁ tasyā mādhāya
buddhiṁ tasmi nnivēśaya ...12
Devotion and love for the divine, uplift the devotee. Instill such love. Immerse the heart in unwevering devotion devoid of desire and hate.
神への信心と愛が、帰依者を高揚させる。 そのような愛を教え込みなさい。 欲望や憎しみを排除した、永遠の信愛に心を浸しなさい。
(cārukēśi)
kṣētraṁ tadjñaṁ jānīhi
kṣētrē mamatāṁ mā kuru ca
ātmānaṁ yō jānāti
ātmani sōyaṁ nanu ramatē ...13
Know the Kshetra and the Kshetrajna, the body and its indweller. Revel in the Soul, the resident, not the body, the mere shelter.
クシェートラとクシェートラジュナ、身体とその内住者を知りなさい。 単なる家である肉体ではなく、住人である魂を堪能しなさい。
sāttvika rājasa tāmasikā
bandhana hētava athavarjyaḥ
trayaṁ guṇānāṁ yōtīta-
ssaiva brāhmaṁ sukhamēti ...14
Satva, Rajas and Tamas, the three Gunas are the culprits, binding the soul to the body. They act, not you. Go beyond them, and live in bliss.
サットヴァ(純質)、ラジャス(激質)、タマス(暗質)という3つの属性は、魂を肉体に縛り付けている元凶である。 行為をなすのはそれらであって、あなたではない。 それらを超えて、至福のうちに生きなさい。
(hamsānandi)
chitvā sāmsārikavr̥kṣaṁ
padaṁ gavēṣaya munilakṣyaṁ
tatkila sarvaṁ tējō yat
vēdai ssarvai ssanvēdyaṁ ...15
Destroy the tree of Delusion. It manifests as the world. Chop it, and uproot it, with the axe of dispassion. Seek the abobe the sages aspire for. This, the Vedas teach.
幻惑の木を破壊しなさい。 それはこの世間として顕現する。 離欲の斧で、それを切り、根こそぎにしなさい。 賢者が熱望する住処を求めよ。 これが、ヴェーダが教えていることです。
sr̥ṣṭi rdaivī cāsurikā
dvividhā prōktā lōkēsmin
daivē saktā yānti paraṁ
āsurasaktā asuragatiṁ ...16
World has two types, godly and the ungodly. Those with godly nature are happy. They get liberated. Those with a devilish nature suffer and go to hell.
世界には、神を信じる者と信じない者の2種類がいる。 霊性を持つ者は幸せである。 彼らは解放される。 邪心を持つ者は苦しみ、地獄に落ちる。
(śrī)
niṣṭhā yajñē dānē ca
tapasi prōktā saditi parā
satkila saphalaṁ saśraddhaṁ
tatkila niṣphala maśraddhaṁ ...17
Pure and Satvic sacrifice, charity, and penance, nobly done, yield good results. The same actions, done wickedly, lacking purity, deny rewards.
純粋でサトヴィックな犠牲、慈善、苦行が、気高く行われれば、良い結果をもたらす。 同じ行為でも、純粋さを欠いて邪悪に行われたものは、報いを受けません。
dharmān sarvān tyaktvā tvaṁ
śaraṇaṁ vraja para-mātmānaṁ
mōkṣaṁ prāpsyasi satyaṁ tvaṁ
santata sacidānanda ghanaṁ ...18
Leaving all Dharmas, surrender to the Almighty. Doing so, you attain Liberation, the highest Truth, Consciousness, and Bliss eternal.
すべてのダルマ(正義)を捨て、全能の神に全てを委ねなさい。 そうすることで、あなたは解放、最高の真理、意識、永遠の至福を手に入れることができる。
ragam śaṅkarābharaṇaṁ
talam ādi (tisranaḍa)
deity tatva
composer Śrī Ganapathy Sachchidananda Swāmijī
compositionLanguage hindī
pallavi :
nāv cal paḍī, datta nāv cal paḍī
bhav sāgar pār kar ne nāv cal paḍī
sat kī nāv cal paḍī guru kī nāv cal paḍī
caraṇaṁ :
śaraṇ mil gaī guru kī caraṇ mil gaī
sakal tīrth darśan sē bhāgy khul gaī
mērī bhāgy khul gaī ....1
pāp miṭ gaī ghōr pāp miṭ gaī
kām, krōdh, lōbh mōh tāp miṭ gaī
mōh tāp miṭ gaī ....2
prīt mil gaī guru kī prīt mil gaī
janam - janam sādhanā puṇy mil gaī
mujhakō puṇy mil gaī ...3
śānti mil gaī man kō śānti mil gaī
saccidānand pūrṇ śānti mil gaī
pūrṇ śānti mil gaī ...4
ragam ṣaṇmukhapriya
talam khaṇḍacāpu
deity skanda
pallavi:
nama ṣṣaṇmukhāya namaśśāmbhavāya
namaḥ pāvakāya namō nāyakāya
caraṇaṁ:
satāṁ rakṣakāyāssatāṁ śikṣakāya
sadā vēdapāya mahāyōgadāya
sukīrti pradāya mahēśa priyāya
jagatsr̥ṣṭi kartrē jaḍatvāpa hartrē ...1
mahāśūla hasta! mahāvajrahasta!
mahā śaktihasta! prabhō! hē praśastā!
mahādēva putra! mahōṅkāragātra!
mahā saccidānanda! naḥ pāhi skanda! ...2
ID: 1449
ragam māyāmāḷavagauḷa
talam ādi
deity other
pallavi :
kāśī ... kāśī
gaṅgā saṅgata varaṇāsī
caraṇaṁ :
praḷayē pyalayā sā kāśī
bhuvanē nupamā sā kāśī
śaṅkara dayitā sā kāśī
gaurī vinutā sā kāśī ...1
gaṅgā yatrōttara vāhā
dēvāḷī ca sthita vāsā
yatra ca maraṇaṁ kila sākṣāt
mōkṣa vidhāyaka makhilānāṁ ...2
mahā smaśānaṁ yā viditā
yānandākhyaṁ vana muditā
sakr̥dapi dr̥ṣṭā yā nl̥ṇāṁ
saccidānandōdaya dhātrī ...3
ID: 7334
ragam amr̥tavarṣiṇi
talam ādi
deity other
compositionLanguage samskr̥taṁ
pallavi :
anaghāṣṭamīvrata muttamaṁ
bhaktāvaḷī vān̄chāpradaṁ
caraṇaṁ :
yatrānaghā yōgaprabhā
dattōnaghō pūrṇasvayaṁ
siddhyaṣṭakaṁ putrātmakaṁ
samsēvyatē sampūjyatē ...1
yatsēvanāt kaṣṭaṁ gataṁ
pīḍāvaḷī śāmyatyapi
ujjr̥mbhatē śubhamunnataṁ
śrīsaccidā-nandātmakaṁ ...2
prārthana
(rāgaṁ: śaṅkarābharaṇaṁ)
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam
prasanna vadanaṁ dhyāyē tsarvavighnōpaśāntayē ...1
śāradā śāradāmbhōja vadanā vadanāmbujē
sarvadā sarvadāsmākaṁ sannidhissannidhiṁ kriyāt ...2
akhaṇḍa maṇḍalākāraṁ vyāptaṁ yēna carācaraṁ
tatpadaṁ darśitaṁ yēna tasmai śrī guravē namaḥ ...3
kūjantaṁ rāma rāmēti madhuraṁ madhurākṣaram
āruhya kavitāśākhāṁ vandē vālmīki kōkilam ...4
an̄janānandanaṁ vīraṁ jānakī śōka nāśanam
kapīśamakṣahantāraṁ, vandē laṅkā bhayaṅkaram ...5
vēdavēdyē parē pumsi jātē daśarathātmajē
vēdaḥ prācētasā dāsīt sākṣādrāmāyaṇātmanā ...6
rāmāya rāmabhadrāya rāmacandrāya vēdhasē
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ...7
śataślōkī vālmīki rāmāyaṇamu
(rāgaṁ: mōhana)
tapassvādhyā yanirataṁ tapasvī vāgvidāṁ varam
nāradaṁ paripapraccha vālmīki rmunipuṅgavam ...1
kōnvasmin sāmpratanlōkē guṇavān kaścavīryavān
dharmajñaśca kr̥tajñaśca satyavākyō dr̥ḍhavrataḥ ...2
cāritrēṇa ca kō yuktaḥ? sarvabhūtēṣu kō hitaḥ
vidvān kaḥ? ka ssamarthaśca? kaścaikapriyadarśanaḥ ...3
ātmavān kō? jitakrōdhō dyutimān kōఽnasūyakaḥ
kasya bibhyati dēvāśca jātarōṣasya sanyugē ...4
ēta dicchāmyahaṁ śrōtuṁ paraṁ kautūhalamhi mē
maharṣē! tvaṁ samarthōఽsi jñātu mēvanvidhaṁ naram ...5
śrutvā caita ttrilōkajñō vālmīkē rnāradō vacaḥ
śrūyatāmiti cāmantyra prahr̥ṣṭōvākyamabravīt ...6
bahavō durlabhāścaiva yē tvayā kīrtitāguṇāḥ
munē! vakṣyā myahambuddhvā tairyuktaśśrūyatāṁ naraḥ ...7
ikṣvākuvamśa prabhavō rāmō nāma janai śśrutaḥ
niyatātmā mahāvīryō dyutimān dhr̥timān vaśī ...8
(rāgaṁ: cārukēśi)
buddhimān nītimān vāgmī śrīmān śatrunibarhaṇaḥ
vipulāmsō mahābāhuḥ kambugrīvō mahāhanuḥ ...9
mahōraskō mahēṣvāsō gūḍhajatru rarindamaḥ
ājānubāhu ssuśirāḥ sulalāṭa ssuvikramaḥ ...10
sama ssamavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
pīnavakṣā viśālākṣō lakṣmīvān śubhalakṣaṇaḥ ...11
dharmajña ssatyasandhaśca prajānāṁ ca hitē rataḥ
yaśasvī jñānasampannaḥ śucirvaśyassamādhimān ...12
prajāpati sama śrīmān dhātā ripu niṣūdanaḥ
rakṣitā jīvalōkasya dharmasya parirakṣitā ...13
rakṣi tā svasya dharmasya svajanasya ca rakṣitā
vēda vēdāṅga tattvajñō dhanurvēdē ca niṣṭhitaḥ ...14
sarvaśāstrārtha tattvajñaḥ smr̥timān pratibhānavān
sarvalōkapriya ssādhuḥ adīnātmā vicakṣaṇaḥ ...15
sarvadābhigata ssadbhiḥ samudra iva sindhubhiḥ
ārya ssarvasamaścaiva sadaiva priyadarśanaḥ ...16
sa ca sarvaguṇōpētaḥ kausalyānandavardhanaḥ
samudra iva gāmbhīryē dhairyēṇa himavāniva ...17
viṣṇunā sadr̥śō vīryē sōmavat priyadarśanaḥ
kālāgni sadr̥śaḥ krōdhē kṣamayā pr̥thivīsamaḥ ...18
dhanadēna sama styāgē satyē dharma ivāparaḥ
(rāgaṁ: udayaravicandrika)
tamēvaṁ guṇasampannaṁ rāmaṁ satyaparākramam ...19
jyēṣṭhaṁ śrēṣṭhaguṇairyuktaṁ priyaṁ daśarathassutam
prakr̥tīnāṁ hitairyuktaṁ prakr̥ti priyakāmyayā ...20
yauvarājyēna sanyōktuṁ aicchatprītyā mahīpatiḥ
tasyābhiṣēkasambhārān dr̥ṣṭvābhāryāఽthakaikayī ...21
pūrvaṁ dattavarā dēvī vara mēna mayācata
vivāsanaṁ ca rāmasya bharatasyābhiṣēcanaṁ ...22
sa satyavacanāccaiva dharmapāśēna sanyataḥ
vivāsayāmāsa sutaṁ rāmaṁ daśarathaḥ priyam ...23
sa jagāma vanaṁ vīraḥ pratijñā manupālayan
piturvacananirdēśāt kaikēyyāḥ priyakāraṇāt ...24
taṁ vrajantaṁ priyō bhrātā lakṣmaṇōఽnujagāma ha
snēhādvinayasampannaḥ sumitrānandavardhanaḥ ...25
bhrātaraṁ dayitō bhrātuḥ saubhrātramanudarśayan
rāmasya dayitā bhāryā nityaṁ prāṇasamāhitā ...26
janakasya kulē jātā dēva māyēva nirmitā
sarvalakṣaṇa sampannā nārīṇā muttamā vadhūḥ ...27
sītāఽpyanugatā rāmaṁ śaśinaṁ rōhiṇī yathā
paurai ranugatō dūraṁ pitrā daśarathēna ca ...28
śr̥ṅgibērapurē sūtaṁ gaṅgākūlē vyasarjayat
guhamāsādya dharmātmā niṣādādhipatiṁ priyam ...29
guhēna sahitō rāmō lakṣmaṇēna ca sītayā
tē vanēna vanaṁ gatvā nadī stīrtvā bahūdakā ...30
(rāgaṁ: hamsadhvani)
citrakūṭa manuprāpya bharadvājasya śāsanāt
ramyamāvasathaṁ kr̥tvā ramamāṇā vanētrayaḥ ...31
dēvagandharvasaṅkāśāḥ tatra tē nyavasan sukham
citrakūṭaṁ gatē rāmē puttraśōkātura stathā ...32
rājā daśaratha ssvargaṁ jagāma vilapan sutam
mr̥ tē tu tasmin bharatō vasiṣṭhapramukhairdvijaiḥ ...33
niyujyamānō rājyāya naicchadrājyaṁ mahābalaḥ
sa jagāma vanaṁ vīrō rāmapāda prasādakaḥ ...34
gatvātu sumahātmānaṁ rāmaṁ satyaparākramam
ayācadbhrātaraṁ rāmaṁ āryabhāvapuraskr̥taḥ ...35
tvamēva rājā dharmajñaḥ iti rāmaṁ vacōఽbravīt
rāmōఽpi paramōdāraḥ sumukha ssumahāyaśāḥ ...36
nacai cchatpiturādēśāt rājyaṁ rāmō mahābalaḥ
pādukēcāsya rājyāya nyāsaṁ datvā punaḥpunaḥ ...37
nivartayāmāsa tatō bharataṁ bharatāgrajaḥ
sa kāma manavāpyaiva rāmapādāvupaspr̥śan ...38
nandigrāmēఽkarōdrājyaṁ rāmāgamanakāṅkṣayā
gatētu bharatē śrīmān satyasandhō jitēndriyaḥ ...39
rāmastu punarālakṣya nagarasya janasya ca
tatrāgamana mēkāgrō daṇḍakān pravivēśa ha ...40
(rāgaṁ: śrī)
praviśya tu mahāraṇyaṁ rāmō rājīvalōcanaḥ
virādhaṁ rākṣasaṁ hatvā śarabhaṅgaṁ dadarśa ha ...41
sutīkṣṇaṁ cāpyaga styan̄ca agastya bhrātaraṁ tathā
agastyavacanāccaiva jagrāhaindraṁ śarāsanam ...42
khaḍgaṁ ca paramaprītaḥ tūṇī cākṣayasāyakau
vasata stasya rāmasya vanē vanacaraissaha ...43
r̥ṣayōఽbhyāgaman sarvē vadhāyāsurarakṣasām
sa tēṣāṁ pratiśuśrāva rākṣasānāṁ tathā vanē ...44
pratijñāta śca rāmēṇa vadha ssanyati rakṣasām
r̥ṣīṇā magnikalpānāṁ daṇḍakāraṇyavāsinām ...45
tēna tattreva vasatā janasthāna nivāsinī
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī ...46
tataśśūrpaṇakhāvākyāt udyuktān sarvarākṣasān
kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam ...47
nijaghāna raṇē rāmaḥ tēṣāṁ caiva padānugān
vanē tasminnivasatā janasthāna nivāsinām ...48
rakṣasāṁ nihatānyāsan sahasrāṇi caturdaśa
tatō jñātivadhaṁ śrutvā rāvaṇaḥ krōdhamūrchitaḥ ...49
sahāyaṁ varayāmāsa mārīcaṁ nāma rākṣasam
vāryamāṇa ssubahuśō mārīcēna sa rāvaṇaḥ ...50
na virōdhō balavatā kṣamō rāvaṇa tēna tē
anādr̥tya tu tadvākyaṁ rāvaṇaḥ kālacōditaḥ ...51
jagāma saha mārīcaḥ tasyāśramapadaṁ tadā
tēna māyāvinā dūraṁ apavāhya nr̥pātmajau ...52
jahāra bhāryāṁ rāmasya gr̥dhraṁ hatvā jaṭāyuṣam
gr̥dhran̄ca nihataṁ dr̥ṣṭvā hr̥tāmśr̥tvā ca maithilīm ...53
rāghava śśōka santaptō vilalāpākulēndriyaḥ
tata stēnaiva śōkēna gr̥dhraṁ dagdhvā jaṭāyuṣam ...54
mārgamāṇō vanē sītāṁ rākṣasaṁ sandadarśaha
kabandhaṁ nāma rūpēṇa vikr̥taṁ ghōradarśanam ...55
taṁ nihatya mahābāhuḥ dadāha svargataśca saḥ
sa cāsya kathayāmāsa śabarīṁ dharmacāriṇīm ...56
śramaṇīṁ dharmanipuṇāṁ abhigacchēti rāghavaṁ
sōఽbhyagacchanmahātējāḥ śabarīṁ śatrusūdanaḥ ...57
śabaryā pūjita ssamyak rāmō daśarathātmajaḥ
(rāgaṁ: pūrvikalyāṇi)
pampātīrē hanumatā saṅgatō vānarēṇa ha ...58
hanumadvacanā ccaiva sugrīvēṇa samāgataḥ
sugrīvāya ca tatsarvaṁ śamsadrāmō mahābalaḥ ...59
ādita stadyathāvr̥ttaṁ sītāyāśca viśēṣataḥ
sugrīvaścāpi tatsarvaṁ śrutvā rāmasya vānaraḥ ...60
cakāra sakhyaṁ rāmēṇa prītaścaivāgnisākṣikam
tatō vānararājēna vairānukathanaṁ prati ...61
rāmāyāvēditaṁ sarvaṁ praṇayādduḥkhitēna ca
pratijñātaṁ ca rāmēṇa tadā vālivadhaṁ prati ...62
vālinaśca balaṁ tatra kathayāmāsa vānaraḥ
sugrīva śśaṅkita ścāsīt nityaṁ vīryēṇa rāghavē ...63
rāghavapratyayārthaṁ tu dundubhēḥ kāyamuttamam
darśayāmāsa sugrīvō mahāparvatasannibham ...64
utsmayitvā mahābāhuḥ prēkṣyacāsthi mahābalaḥ
pādāṅguṣṭhēna cikṣēpa sampūrṇaṁ thayōjanam ...65
bibhēda ca punassālān saptai kēna mahēṣuṇā
giriṁ rasātalaṁ caiva janayan pratyayaṁ tadā ...66
tataḥ prītamanā stēna viśvasta ssa mahākapiḥ
kiṣkindhāṁ rāmasahitō jagāma ca guhāṁ tadā ...67
tatōఽgarjaddharivara ssugrīvō hēmapiṅgaḷaḥ
tēna nādēna mahatā nirjagāma harīśvaraḥ ...68
anumānya tadā tārāṁ sugrīvēṇa samāgataḥ
nijaghāna ca tatrainaṁ śarēṇai kēna rāghavaḥ ...69
tata ssugrīva vacanāt hatvā vālina māhavē
sugrīva mēva tadrājyē rāghavaḥ pratyapādayat ...70
sa ca sarvān samānīya vānarān vānararṣabhaḥ
diśaḥ prasthāpayāmāsa didr̥kṣu rjanakātmajām ...71
(rāgaṁ: kāpi)
tatōఽgr̥dhrasya vacanāt sampātēr hanumān balī
śatayōjana vistīrṇaṁ pupluvē lavaṇārṇavam ...72
tatra laṅkāṁ samāsādya purīṁ rāvaṇapālitām
dadarśa sītāṁ dhyāyantīṁ aśōkavanikāṁ gatām ...73
nivēdayitvāఽbhijñānaṁ pravr̥ttiṁ ca nivēdya ca
samāśvāsyaca vaidēhīṁ mardayāmāsa tōraṇam ...74
pañca sēnāgragān hatvā saptamantrisutānapi
śūra makṣan̄caniṣpiṣya grahaṇaṁ samupāgamat ...75
astrēṇōnmuktamātmānaṁ jñātvāpaitāmahādvarāt
marṣayan rākṣasān vīrō yantriṇastān yadr̥cchayā ...76
tatō dagdhvā purīṁ laṅkāṁ r̥tē sītān̄ca maithilīm
rāmāya priya mākhyātuṁ punarāyānmahākapiḥ ...77
sōఽbhigamyamahātmānaṁ kr̥tvā rāmaṁ pradakṣiṇaṁ
nyavēdaya damēyātmā dr̥ṣṭā sītēti tattvataḥ ...78
(rāgaṁ: sallāpaṁ)
tata ssugrīvasahitō gatvā tīraṁ mahōdadhēḥ
samudraṁ kṣōbhayāmāsa śarai rādityasannibhaiḥ ...79
darśayāmāsa cātmānaṁ samudrassaritāṁ patiḥ
samudravacanāccaiva nalaṁ sētu makārayat ...80
tēnagatvā purīṁ laṅkāṁ hatvā rāvaṇamāhavē
rāmassītā manuprāpya parāṁ vrīḍāmupāgamat ...81
tā muvāca tatō rāmaḥ paruṣaṁ janasamsadi
amr̥ṣyamāṇā sā sītā vivēśa jvalanaṁ satī ...82
tatōఽgnivacasātsītāṁ jñātvā vigatakalmaṣām
babhau rāmassamprahr̥ṣṭaḥ pūjita ssarvadaivataiḥ ...83
karmaṇā tēna mahatā trailōkyaṁ sa carācaram
sa dēvarṣi gaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ ...84
abhiṣicya ca laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam
kr̥takr̥tyastadā rāmō vijvaraḥ pramumōda ha ...85
dēvatābhyō varaṁ prāpya samutthāpyaca vānarān
ayōdhyāṁ prasthitō rāmaḥ puṣpakēṇa suhr̥dvr̥taḥ ...86
bharadvājāśramaṁ gatvā rāmassatyaparākramaḥ
bharatasyāntikaṁ rāmō hanumantaṁ vyasarjayat ...87
punarākhyāyikāṁ jalpan sugrīvasahitaśca saḥ
puṣpakaṁ tatsamāruhya nandigrāmaṁ yayautadā ...88
nandigrāmē jaṭāhitvā bhrātr̥bhissahitōఽnaghaḥ
rāma ssītā manuprāpya rājyampunaravāptavān ...89
prahr̥ṣṭō muditō lōkaḥ tuṣṭaḥ puṣṭa ssudhārmikaḥ
nirāmayōhya rōgaśca durbhikṣa bhayavarjitaḥ ...90
(rāgaṁ: madhyamāvati)
na putramaraṇaṁ kin̄cit drakṣyanti puruṣāḥ kvacit
nāryaścāvidhavā nityaṁ bhaviṣyanti pativratāḥ ...91
na cāgnijaṁ bhayaṁ kin̄citnāpsumajjanti jantavaḥ
na vātajaṁ bhayaṁ kin̄cit nāpi jvarakr̥taṁ tathā ...92
na cāpi kakṣudbhayaṁ tatra na taskarabhayaṁ tathā
nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca ...93
nityaṁ pramuditā ssarvē yathā kr̥tayugē tathā
aśvamēdhaśatairiṣṭvā tathā bahusuvarṇakaiḥ ...94
gavāṁ kōṭyayutaṁ dattvā brahmalōkaṁ prayāsyati
asaṅkhyēyaṁ dhanaṁ dattvā brāhmaṇēbhyō mahāyaśāḥ ...95
rājavamśān śataguṇān sthāpayiṣyati rāghavaḥ
cāturvarṇyan̄ca lōkēఽsmin svē svē dharmē niyōkṣyati ...96
daśavarṣa sahasrāṇi daśavarṣa śatāni ca
rāmō rājya mupāsitvā brahmalōkaṁ prayāsyati ...97
idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vēdaiśca sammitam
yaḥ paṭhē drāmacaritaṁ sarvapāpaiḥ pramucyatē ...98
ētadākhyānamāyuṣyaṁ paṭhan rāmāyaṇaṁ naraḥ
saputtra pauttra ssagaṇaḥ prētya svargē mahīyatē ...99
paṭhan dvijō vāgr̥ṣabhatvamīyāt
syāt kṣatriyō bhūmipatitvamīyāt
vaṇigjanaḥ paṇyaphalatvamīyāt
janaśca śūdrōpi mahatvamīyāt ...100
ityārṣē śrīmadāmrāyaṇē ādikāvyē
saṅkṣēpōnāma pathrama ssargaḥ
iti śrī śataślōkī vālmīki rāmāyaṇaṁ samāptaṁ॥
Samarpaṇam: Dedication
kāyēna vācā manasēndriyairvā |
buddhyātmanā vā prakr̥tē svabhāvāt |
karōmi yadyat sakalam parasmai |
nārāyaṇāyēti samarpayāmi ||
Acyutam kesavam ramanarayanam
Sridharam madhavam gopika vallabham
Hare rama hare rama rama hare hare
Hare krsna hare krsna krsna krsna hare hare
Rama rama hare hare krsna krsna hare hare
Rama rama hare hare krsna krsna hare hare
Sarve ca sukhinassantu
Sarve santu niramayah
Sarve bhadhrani pasyantu
Ma kascit dhukha barbhavet
sri ganesaya namah
sri sarasvatyai namah
sri padavallabha nrsimha sarasvati
sri guru dattatreyaya namah
I offer the fruits of all my actions performed by the body, mind, speech, sense organs, intellect, intuition, and individual nature to Lord Näräyaëa.