If you feel it is useful Please
सन्धिपरिचयः यत्किञ्च
==========
१. यत् + किम् = हलोऽनन्तराः संयोगः। १.१.७
२. किम् + च = मोनुस्वारः। ८.३.२३; अनुस्वारस्य ययि परसवर्णः। ८.४.५८
=========================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
यत्किं च यत्किंचित्।
=====================