If you feel it is useful Please
पदच्छेदः अनुस्वारस्य षष्ठी-एकवचनम्, ययि सप्तमी-एकवचनम्, परसवर्णः प्रथमा-एकवचनम्
अनुवृत्तिः ----
अधिकारः पूर्वत्रासिद्धम् ८.२.१, संहितायाम् ८.२.१०८
सूत्रप्रकारः विधिसूत्रम्
सूत्रार्थः
मराठी: यय् प्रत्याहारातील वर्ण समोर असताना अनुस्वाराच्या ठिकाणी परसवर्ण होतो.
हिन्दी: यय् परे होने पर अनुस्वार के स्थान पर परसवर्ण होता है।
English:(S.C.Vasu): In the room of अनुस्वारा, when यय् follows, a letter homogenous with the latter is substituted.