If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : जगत्
प्रकारः : तकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
१. जगत् n.
जग, विश्व, प्राणिमात्र
=================================
1. जगत् वि* जगत् [गम्+क्विप् नि* द्वित्वं तुगागमः]
हिलने-जुलने वाला जङ्गम, सूर्य आत्मा जगतस्तस्थुषश्च(ऋक्* १/११५/१)इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत्(महा*)स्त्री*- जगती
2. संसार Fजगतः पितरौ वन्दे पार्वतीपरमेश्वरौ(रघु* १/१)
===================
जगत् n.
that which moves or is alive, men and animals, animals as opposed to men, men (Naigh. ii, 3 ), RV. ; AV. &c. (°तो मध्ये, ‘within everybody's sight’ R. vii, 97, 1; 5 and 10)
the world, esp. this world, earth, ŚBr. ; Mn.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपम् |
=====================