YathirajaVimshathi

yah stutim yatipati prasAdinIm.

vyAjahAra yatirAjavimshatim

tam prapannajana cAtakAmbudam.

naumi saumya varayogi pungavam.

srI mAdhavAnghri jalajadvaya nityasevA

premAvilAsaya parAnkusa pAda bhaktam

kAmAdi dosa haram Atma padAshritAnAm

rAmAnujam yatipatim pranamAmi mUrdhnA 1

srI rangarAja caranAmbuja rAjahamsam.

srImat parAnkusa padAmbuja bhrngarAjam.

srIbhattanAtha parakAla mukhAbjamitram.

srIvatsacihna saranam yatirAjamIde 2

vAcA yatIndra! manasA vapusA ca yusmat

pAdAravindayugalam bhajatAm.gurUnAm

kUrAdhinAtha kurukesa mukhAdyapumsAm.

pAdAnucintana para ssatatambhaveyam 3

nityam yatIndra! tava divya vapussmrtaume

saktam mano bhavatu vAk guna kIrtanE sau

krtyanca dAsyakaranam tu karadvayasya

vrttyantarEstu vimukham karanatrayanca 4

astAksharAkhya manurAja padatrayArtha

nisthAm mamAtra vitarAdya yatIndra nAtha !

sistAgraganya jana sEvya bhavat padAbje

hrstAstu nitya manubhUya mamAsya buddhih 5

alpA pi mE na bhavadIya padAbja bhaktih.

sabdAdi bhoga rucir anvaham EdhatE hA

matpApamEva hi nidAna mamus ya nAnyat

tadvArayArya yatirAja ! dayaikasindhO ! 6

vrttyA pasur naravapustvaham Idruso0pi

srutyAdi siddha nikhilAtma gunAsrayOyam

ityAda rEna krutinOpi mithah pravaktum.

adyApi vancana parOtra yatIndra varte 7

duh khAvahO ha manisam tava dusta cestah:

sabdAdibhoga niratas saranAgatAkhyah:

tvatpAda bhakta iva sista janaugha madhye

mithyA carAmi yatirAja tatOsmi mUrkhah: 8

nityam tvaham paribhavAmi gurum ca mantram

taddevatAmapi na kincid aho bibhemi

ittham sathOpya sathavat bhavadIya sanghe

hrstascarAmi yatirAja tatOsmi mUrkhah: 9

hA hanta hanta manasA kriyayA ca vAcA

yOham carAmi satatam trividhApacArAn

sOham tavA priyakarah priyakrdva dEva

kAlam nayAmi yatirAja! tatOsmi mUrkhah: 10

pApe krte yadi bhavanti bhayAnutApa

lajjAh punah karanamasya katham ghaTEta

mOhEna me na bhavatiiha bhayAdilEsah:

tasmAtpunah punaragham yatirAja! kurve 11

antar bahis sakala vastusu santamiisam

andhah purassthita mivAha maviiksha mAnah:

kandar pavasya hrdayas satatam bhavAmi

hanta! tvadagra gamanasya yatIndra! nArhah: 12

tApatrayii janita duhkha nipAtinOpi

dehasthitau mama rucistu na tannivruttau

Etasya kAraNam ahO! mama pApam Eva

nAtha! tvameva hara tad yatirAja! shiighram 13

vAcAmagocara mahAguNa deshikAgrya

kUrAdhinAtha kathitAkhila naicyapAtram

EshO hameva na punar jagatii dru shas tat

rAmAnujArya! karuNaiva tu madgatiste 14

suddhAtma yAmuna gurUttama kUranAtha

bhaTTAkhya dEsika varokta samastanaicyam

adyAstya sankucitameva mayiiha loke

tasmAd yatIndra! karunaiva tu madgatiste 15

sabdAdi bhOga visayA rucir asmadiiyA

nasTa bhavat viha bhavad dayayA yatIndra!

tvad dAsa dAsa gaNanA caramA vadhau yah:

tad dAsa taika rasatA viratA mamAstu 16

srutya gravEdya nijadivya guNasvarUpah:

pratyakshatAm upagatastviha rangarAjah:

vaSyassadA bhavati tE yatirAja ! tasmAt

Saktassvakiiya jana pApa vimOcanE tvam 17

kAla trayE pi karaNa traya nirmitAti

pApakriyasya SaraNam bhagavat kshamaiva

sA ca tvayaiva kamalA ramaNErthi tA yat

kshEmassa eva hi yatiindra! bhava chritAnAm 18

Sriman! yatiindra! tava divya padAbja sevAm

Srisaila nAtha karuNA pariNama dattAm

tAman vaham mama vivar dhaya nAtha! tasyA:

kAmam viruddha makhilamca nivartaya tvam 19

vijnApanam yadida madya tu mAmakiinam

angii kurushva yatirAja! dayAmbu rAshe

ajnOyam Atma guNa leSa vivarji taSca

tasmAd ananya SaraNO bhavatiiti matvA 20

iti yati kula dhuryam edhamAnaih:

Sruti madhurai ruditaih praharSayantam

varavara muni meva cintayantii

matiriya meti niratyayam prasAdam