KantaChathusloki

yathpadhAmbhOruhadhyAna vidhvasthA shEshakalmashaha |

vasthuthA mupayAthOham yAmunEyam namAmi tham ||

kAnthasthE purushOttamaha phanipathi ssayyAsanam vAhanam

vEdAthmA vihagEsvarO yavanikA mAyA jaganmOhinI |

bhrahmEsAdi suravraja ssadayithas thvad dAsa dAsI ganaha

srIrithyEva cha nAma thE bhagavathI bhrUmaha katham thvAm vayam || ||1||

yasyAsthE mahimAnam Athma naiva thvadhvalla bhOpi prabhuhu

nAlam mAthu mi yattayA niravadhim nithyAnu kUlam svathaha

thAm thvAm dAsa ithi prapanna ithi cha sthOshyAm yaham nirbhayO

lOkai kEsvarI loka nAtha dhayithE! dAnthE dayAm thE vidhan || ||2||

Ishat tvath karunA nirIkshana sudhA sandhukshanAd rakshyathE

nashTam prAk thadha lAbha tha sthribhuvanam samprathya ananthOdayam |

shrEyO na hyaravinda lOchana manaha kAntha prasAdAdruthE

samsruthya akshara vaishnavAdh vasu nrunAm sambhAvyathE karhichith || ||3||

shAntAnanta mahAvibhUthi paramam yad brahma rUpam harEhe

mUrtham brahma tatOpi tat priyatharam rUpam yadat yadbhutam |

yAnyanyAni yathA sukham viharatO rUpAni sarvAni tAni

Ahu ssvai ranu rUpa rUpa vibhavair gADhOpa gUDhAni tE || ||4||

AkArathraya sampannAm aravinda nivAsiniim |

a shESha jagadiisithriim vandE varadavallabhAm ||

yathpadhAmbhOruhadhyAna vidhvasthA shEshakalmashaha |

vasthuthA mupayAthOham yAmunEyam namAmi tham ||

Audio