शतपथब्राह्मणम्/काण्डम् ३/अध्यायः २/दीक्षासंस्काराः
प्राणाः । मनोजाता मनोयुजो दक्षक्रतवो वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा एतासु हैवास्यैतद्देवतासु हुतम्भवति - ३.२.२.१३ तद्धैके...
२१ KB (९९५ शब्दाः) - ०१:०८, १७ नवेम्बर् २०२१
शुक्लयजुर्वेदः/अध्यायः ०४
तस्यैव समृद्धिर्दक्षक्रतुशरीरा । 'वागेवाग्निः प्राणोदाना मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वेदेवाः' य एते अध्यात्मश्रुतौ पठ्यन्ते त इहोच्यन्ते । ते...
२१२ KB (९,४३३ शब्दाः) - ०४:३४, ९ मार्च् २०२२
भगवद्गीता/राजविद्याराजगुह्ययोगः
पुरुषोऽङ्गुष्ठं च समाश्रितः [म.ना.उ.15।5] इति च।त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः इत्यादेश्च मोक्षधर्मे। [म.भा.12।338।98100] स प्रत्यक्षः प्रति इति हि...
८३४ KB (२९,१७० शब्दाः) - ०८:४६, २३ मार्च् २०२२
वाचस्पत्यम्/द
प्राणाः । “इमे वै प्राणाः वागेवाग्निः प्राणोदानौ मित्राव- रुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा इति” शत० ब्रा० ३ । २ । २ । १३ श्रुत्युक्ताः । किम्भूताः...
३४८ KB (४ शब्दाः) - १६:२१, १६ अक्टोबर् २०१६
छन्दःशास्त्रम्
प्राणा मनोजाता मनोयुजो दक्षक्रतवः, वागेवान्निः, प्राणोदानौ मित्रावरुणौ, चक्षुरादित्यः, श्रोत्रं विश्वेदेवाः’ इलेयेवमादिना च सर्वव्यवहारप्रयोजकत्वं मनसः समान्नायते...
३३३ B (५५,३१२ शब्दाः) - १०:१०, २८ जुलै २०१८