शतपथ ब्रह्मण अप्रसिद्ध मन्त्र 5
१. अन्तरिक्षेणेदं सर्वं पूर्णम्-ताण्डय ब्रा०, १५।१२।२ 5
२. छिद्रमेवेदमन्तरिक्षम्-ताण्ड्य ब्रा० ३।१०।२, २१७३ 5
३. अयम्म आकाशः स मे त्वयि जैमि० ब्रा०, उ०, १२००२ 5
४. अन्तरिक्षमस्याग्नौ श्रितम् । वायोः प्रतिष्ठा-तैत्ति० ब्रा० ३।११।११ 5
५. स एवायं पवते (वायुः),एतदेवान्तरिक्षम् - जैमि० बा० उ०, १।२०१२ 6
६. अयं वै वायुर्योऽयं पवते, एष वा इदं सर्व विविनक्ति यदिदं किञ्च विविच्यते शत० ब्रा०, १।१।४।२२ 6
७. वातो (यजुः, १२६२) हि, वायु:- शत०, ८७।३।१२।। 6
८. यो वै वायुः स इन्द्रः, य इन्द्रः, स वायुः-शत०, ४।१३।१६ 6
६. वायुर्वं जातवेदा वायुहीदं सर्वं करोति यदिदं किञ्चन-ऐ० ब्रा०, २१३४ 6
१०. योऽयं पवते एष धुतानो मारुत:-शत० ब्रा०, ३।१।१६ . . 6
११. वायुर्वं ताक्ष्यः-कौषीतकी ब्रा० ३०५ 7
१२. अयं वै ताक्ष्यों योऽयं पवते एष स्वर्गस्य लोकस्याभिवोढा-ऐ० ब्रा०, ४।२० 7
१३. वायुर्वा आशुस्त्रिवृत्, स एष त्रिषु लोकेषु वर्तते-शत० ब्रा०, ८।४।१।१६ 7
१४. अयं वै वायु: विश्वकर्मा योऽयं पवते । शत० ब्रा० ८।१।१७ 7
१५. एष हीदं सर्वं करोति-शत० ब्रा०, ८११७,८।६।१।१७। 7
१६. वायुर्वे प्राणः-कौषीतकि ब्रा०, ८१४, 7
१७. वायुर्हि प्राणः-ऐत० ब्रा०, २।२६,३।२ 7
१८. वायुर्वं प्राणे श्रितः तैत्ति०, ब्रा०, ३।१०।४।८ 8
१९. मनो हि वायुर्भूत्वा दक्षिणतस्तस्थौ शत० ब्रा०, ८।११११७ 8
२१. सर्वेषामु हैष देवानामात्मा यद्वायु:-शत० ब्रा०, ६।१२।३८ 8
२१. वायुर्वै नभस्पतिः-गोपथ ब्रा०, उ०, ४६ 8
२३. वायुन्तरिक्षस्याध्यक्षः-०, ब्रा०, ३।२।१।३ 8
२४. सोऽयं वायुः पुरुषेऽन्तःप्रविष्टस्त्रेधा विहितः प्राण उदान व्यान इति शत० ३।१२।२० अग्ने: 9
२५. तेजो वा अग्निः-शत० ब्रा०, २०४८ 9
२६. तपो वा अग्निः -शत० ब्रा०, ३।४।३।२ 9
२७. अग्निर्वं देवानां जठरम्-तै० ब्रा०, २।७।१२।३, 9
२८. अग्निर्वं सर्वमाद्यम्-ताण्ड्य ब्रा०, २२।३ 9
२६. अग्नि मियनस्य कर्ता प्रजनयिता च-शत० ब्रा०, ३।४।३।४, 9
३०. इयं पृथिवी वा अग्निः -शत० ब्रा०, ७।३।१२१२, 9
३१. अग्निर्वै देवानां यष्टा-शत ब्रा०, ३।३।७३, 10
३२. अग्निहि देवानां दूत मासीत्-शत० ब्रा०, ११४।११३४ . 10
३३. अग्निरेव देवानां दूत आस-शत० ब्रा०, ३।५।१२१ 10
३४, अग्निहिमस्य भेषजम् -यजु० २३।४६।। तै० ब्रा०, ३९४ 10
३५. अग्निर्वै यशः । आदित्यस्य 10
३६. चक्षुरादित्यः-शत० ब्रा०, ३।२।१३ 10
३७. देवलोको वा आदित्यः—कौषी० ब्रा०, ५७ 11
३८. असौ वा आदित्य एकाकी चरति-ग्रादित्य उदयनीय:-शत०ब्रा० ३१२१३।६ 11
३६. सहस्र हैत आदित्यरश्मयः-जैमि ब्रा० उ०, ११४४।५ 11
४०. सर्पा वा आदित्या:-ताण्ड्य ब्रा०, २५११५४४ सोमस्य 11
४१. सोमो राजा चन्द्रमा:-शत ब्रा०, १०।४।२।१ 11
४२. चन्द्रमा वै सोमः-कोषी० ब्रा०, १६॥५; तै०, १४।१०।७; श० १२।११।२ 11
४३. वृत्रो वै सोम आसीत् --शत० ब्रा०, ३।४।३।१३:३।६।४।२. 12
४४. पितृलोकः सोमः-कौषी० ब्राह्मण, १६५ 12
४५. सोमो रात्रि:-शत० ब्रा०, ३।४।४।१५ 12
४६. परोक्षमिव ह वा एष सोना राजा यन्न्यग्रोध इति-ऐत. ब्रा०, ७।३१ 12
४७. सोमो वै दधि-कौषी० ब्रा०, ६८६ 12
४८. रसः सोमः-शत० ब्रा०, ७।३।११३ 12
४६. तस्मात् सोमो राजा सर्वाणि नक्षत्राण्युपैति-षतिष ब्रा०, ३।१२ 12
५०. अन्तरिक्षदैवत्या हि सोमः--गो. ब्रा० उ०, १४ 13
५१. सोमो वै ओषधीनामधिराज:-कौषी ब्रा०, ४३१२ते ब्रा०, ३।९।१७।१ 13
५२. स वा एष (सूर्यो) ऽपः प्रविश्य वरुणो भवति-कौषी० ब्रा०, १८६. 13
५३. अप्सु वै वरुणः-तै० ब्रा०, १।६।२६ 13
५४. रात्रिर्वरुणः-ऐ० ब्रा०, ४।१०; ता० ब्रा०, २०१०।१० 13
५५. द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम-ताण्ड्य ब्रा०, १४।२।४ 13
५६. अयं वै (पृथिवी) लोको मित्रोऽसौ (धुलोको) वरुण: शत० ब्रा०, १२।६।१२ 14